________________
% A
| ६ वर्गे
अन्तकृद्दशाने
मुद्गरपाण्यध्ययन
॥१९॥
सू० १३
OSEGLUGERASAASAS
कजमितिकट्ठ पचूसकालसमयंसि बंधुमतीते भारियाते सद्धिं पच्छियपिडयातिं गेण्हति २ सयातो गिहातो पडिनिक्खमति २रायगिहं नगरं मझमज्झेणं णिग्गच्छति २ जेणेव पुप्फारामे तेणेव उवा० २ बंधुमतीते भारियाए सद्धिं पुप्फुच्चयं करेति, त० तीसे ललियाते गोट्ठीते छ गोहिल्ला पुरिसा जेणेव मोग्गरपाणिस्स जक्खस्स जक्खाययणे तेणेव उवागता अभिरममाणा चिट्ठति, त० से अज्जुणते मालागारे बंधुमतीए भारियाए सद्धिं पुप्फुच्चयं करेति अग्गाति वरातिं पुप्फाति गहाय जेणेव मोग्गरपाणिस्स जक्खस्स जक्खाययणे तेणेव उवागच्छति, तते णं छ गोहिल्ला पुरिसा अजुणयं माला बंधुमतीए भारियाए सद्धिं एन्जमाणं पासंति २ अन्नमन्नं एवं व०-एस णं देवाणु ! अज्जुणते मालागारे बंधुमतीते भारियाते सद्धिं इहं हव्वमागच्छति तं सेयं खलु देवाणु०! अम्हं अजुणयं मालागारं अवओडयबंधणयं करेत्ता बंधुमतीते भारियाए सद्धिं विपुलाई भोगभोगाई भुंजमाणाणं विहरित्तएत्तिकङ एयमटुं अन्नमन्नस्स पडिसुणेति २ कवाडंतरेसु निलुकति निचला निप्फंदा तुसिणीया पच्छण्णा चिटुंति, त० से अजुणते मालागारे बंधुमतिभारियाते सद्धिं जेणेव मोग्गरजक्खाययणे तेणेव उवा०२ आलोए पणामं करेति महरिहं पुप्फचणं करेति जंनुपायपडिए पणामं करे
AVA
॥१९॥
१ 'अग्गाईति अग्रे भवान्यप्राणि प्रधानानीत्यर्थः वराणि तान्येव, एकार्थशब्दोपादानं तु प्राधान्यप्रकर्षख्यापनार्थ । २ 'अवउडयबंधणय'ति अवमोटनतोऽवकोटनतो वा पृष्ठदेशे बाहुशिरसा संयमनेन बन्धनं यस्य स तथा ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org