SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ X % अन्भणुण्णाया समाणा रयणावलिं उवसंप० विहरति तं०-चउत्थं करेति चउत्थं करेत्ता सब्वकामगुणियं| पारेति, सव्वकामगुणियं पारेत्ता छटुं करेति २ सव्वकाम पारेति २ अट्ठमं करेति २ सव्वकाम २ अट्ठ छहाई करेति २ सव्वकामगुणियं पारेति २ चउत्थं करेति २ सव्वकामगुणियं पारेति २ छ8 करेति २ सव्वकामगुणियं पारेति २ अट्ठमं करेति २ सव्वकामगु० २ दसमं करेति २ सव्वकाम २ दुवालसमं करेति २ 5 % A पदयमानमिममाकारं धारयति तद्रनावलीत्युच्यते, तत्र चतुर्थमेकेनोपवासेन षष्ठं द्वाभ्यामष्टमं त्रिभिः, ततोऽष्टौ षष्ठानि, तानि च स्थापनायां चत्वारि २ कृत्वा पतिद्वयेन स्थाप्यन्ते अथवा पतित्रयेण नव कोष्ठकान् कृत्वा मध्यकोष्ठे शून्यं विधाय शेषेस्वष्टास्वष्ट षष्ठानि रचनीयानि, ततश्चतुर्थादिचतुस्त्रिंशत्तमपर्यन्तं, चतुस्त्रिंशत्तमं च षोडशभिरुपवासैः, ततो रत्नावलीमध्यभागकल्पनया चतुस्त्रिंशत्षष्ठानि, एतेषां स्थूलमणितया कल्पितत्वात् , एतानि चोत्तराधर्येण द्वे त्रीणि चत्वारि पञ्च षट् पञ्च चत्वारि त्रीणि द्वे च स्थापनीयानि, अथवाऽष्टाभिः षनिश्च रेखाभिः पञ्चत्रिंशत्कोष्ठकान विधाय मध्ये शून्यं कृत्वा शेषेषु चतुस्त्रिंशत्षष्ठानि स्थापनीयानीति, एवं चतुस्त्रिंशत्तमादीनि चतुर्थान्तानि पुनप्यष्ट च षष्ठानि, स्थापना त्वेषां पूर्ववत् , पुनरप्यष्टमषष्ठचतुर्थानीति, प्रथमायां परिपाट्यां सर्वकामगुणितं पारयति, तत्र सर्वे कामगुणा-अभिलषणीया रसादिगुणाः सजाता यस्मिन् तत्तथा सर्वरसोपेतमित्यर्थः, भोजनमिति गम्यते, पारणकसङ्ग्रहगाथा-"पढमंमि सव्वकामं पारणयं बीयते विगइवजं । तइयं च अलेवाडं आयंबिलमो चउत्थंमि ॥१॥" पारणक इति गम्यते, वाचनान्तरे-"पढमंमि सव्वगुणिए पारणक"मिति दृश्यते । + %95 4 dain de For Personal & Private Use Only www.jainelibrary.org
SR No.600246
Book TitleAntkruddashasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages64
LanguageSanskrit
ClassificationManuscript & agam_antkrutdasha
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy