________________
अन्तकृद्द - शाने
॥ २६ ॥
सव्वकाम० २ चोद्दसमं क० २ सव्वकाम० २ सोलसमं क० २ सव्वकामगु० २ अट्ठारसमं करेति २ सव्वकाम० १२ वीसइमं करेति २ सव्वकामगु० २ बावीसइमं करेति २ सव्वकाम० २ चडवीसइमं करेति २ सव्वकामगु० २ छब्बीसइ० २ सव्वकाम० २ अट्ठावीस० २ सव्वकाम० २ तीसइमं २ सव्वकाम० २ बत्तीसइमं २ सव्वकाम० २ चोत्तीसइमं २ सव्वकाम० २ चोत्तीसं छट्टाई करेति २ सव्वकामगु० २ चोत्तीसं क० २ सव्वकाम० २ बत्तीसं क० २ सव्वकाम० २ तीसं क० २ सव्वकाम० २ अट्ठावीस २ सव्वकाम० २ छव्वीसं २ सव्वकाम० २ चडवीसं २ सव्वका० २ बावीसं २ सव्वका० २ वीसं क० २ सव्वकाम० २ अट्ठारसं २ सव्वकाम० २ सोलसमं करेति २ सव्व० २ चोदसमं २ सव्वका० २ बारसमं २ सव्व० २ दसमं २ सव्व० २ अट्टमं २ सव्व० २ छ २ सव्व० २ चउत्थं २ सव्वकाम० २ अट्ठ छट्टाई क० २ सव्वका० २ अट्ठमं करेति २ सव्वकाम० २ अट्ठावी० २ सव्व० २ चउत्थं २ सव्वकाम० एवं खलु एसा रयणावलीए तवोकम्मस्स पढमा परिवाडी एगेणं संवच्छरणं तिहिं मासेहिं बावीसाए य अहोरत्तेहिं अहासुत्ता जाव आराहिया भवति, तदाणंतरं च णं दोचाए परिवाडीए चउत्थं करेति विगतिवज्जं पारेति २ छहं करेति २ विगतिवज्जं पारेति एवं जहा पढमाएवि नवरं सव्वपारणते विगतिवजं पारेति जाव आराहिया भवति, तयानंतरं च णं तच्चाए परिवाडीए चउत्थं करेति चउत्थं करेत्ता अलेवार्ड पारेति सेसं तहेव, एवं चउत्था परिवाडी नवरं सव्वपारणते आयंबिलं पारेति सेसं तं चेव, – 'पढमंमि सव्वकामं पारणयं वितियते विगतिवज्जं । ततियंमि अलेवार्ड आयंबिलमो चउ
Jain Education International
For Personal & Private Use Only
८ वर्गे काल्यध्य
यनं १
रलावली
तपोव०
सू० १७
॥ २६ ॥
www.jainelibrary.org