________________
७ वर्गे नन्दादीनि १३ ८वर्गे काल्यध्ययनं १ सू० १७
अन्तकृद्द- गुणसिलते चेतिते सेणिते राया वन्नतो, तस्स णं सेणियस्स रणो नंदा नामं देवी होत्था वन्नओ, सामी शाङ्गे समोसढे परिसा निग्गता, तते णं सा नंदादेवी इमीसे कहाते लट्ठा कोडुंबियपुरिसे सद्दावेति २ जाणं
जहा पउमावती जाव एक्कारस अंगाई अहिजित्ता वीसं वासाइं परियातो जाव सिद्धा । एवं तेरसवि दे॥२५॥
वीओ णंदागमेण णेयव्वातो॥ सत्तमो वग्गो सम्मत्तो॥ (सू०१६) जति णं भंते! अहमस्स वग्गस्स उक्खे
वओ जाव दस अज्झयणा पण्णत्ता, तं०-काली १ सुकाली २ महाकाली ३ कण्हा ४ सुकण्हा ५ महाकण्हा P६ वीरकण्हा७ य बोद्धव्वा रामकण्हा८ तहेव य ॥१॥ पिउसेणकण्हा ९ नवमी दसमी महासेणकण्हा १० य॥
जति दस अज्झयणा पढमस्स अज्झयणस्स के अहे पन्नत्ते?, एवं खलु जंबू! तेणं का०२ चंपा नाम नगरी होत्था पुन्नभद्दे चेतिते, तत्थ णं चंपाए नयरीए कोणिए राया वणतो, तत्थ णं चंपाए नयरीए सेणियस्स रन्नो भज्जा कोणियस्स रण्णो चुल्लमाउया काली नाम देवी होत्था वण्णतो जहा नंदा जाव सामातियमातियाति एक्कारस अंगाई अहिज्जति, बहहिं चउत्थ० जाव अप्पाणं भावेमाणी विहरति, तते णं सा काली अण्णया कदाइ जेणेव अन्जचंदणा अजा तेणेव उवागता २ एवं व०-इच्छामि णं अजाओ! तुम्भेहिं अब्भणुपणाता समाणा रयणावलिं तवं उवसंपजेत्ताणं विहरेत्तते, अहासुहं०, त० सा काली अजा अज्जचंदणाए
१ अष्टमे तु किमपि लिख्यते-रयणावलि त्ति रत्नावली-आभरणविशेषः रत्नावलीव रत्नावली, यथा हि रत्नावली उभयत आ| दिसूक्ष्मस्थूलस्थूलतरविभागकाहलिकाख्यसौवर्णावयवद्वययुक्ता भवति, पुनर्मध्यदेशे स्थूलविशिष्टमण्यलङ्कृता च भवति, एवं यत्तपः पट्टादावु
॥२५॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org