SearchBrowseAboutContactDonate
Page Preview
Page 3
Loading...
Download File
Download File
Page Text
________________ वणे नामं उज्जाणे होत्था वन्नओ, सुरप्पिए नामं जक्खायतणे होत्था पोराणे, से णं एगेणं वणसंडेणं. असोगवरपायवे, तत्थ णं चारवतीनयरीए कण्हे णामं वासुदेवे राया परिवसति महता रायवन्नतो, से णं तत्थ समुद्दविजयपामोक्खाणं देसण्हं दसाराणं बलदेवपामोक्खाणं पंचण्हं महावीराणं पज्जुन्नपामोक्खाणं अछुट्ठाणं कुमारकोडीणं संबपामोक्खाणं सट्ठीए दुइंतसाहस्सीणं महसेणपामोक्खाणं छप्पण्णाए बलवगसाहस्सीणं वीरसेणपामोक्खाणं एगवीसाते वीरसाहस्सीणं उग्गसेणपा० सोलसण्हं रायसाहस्सीणं रुप्पिणिपा० सोलसण्हं देविसाहस्सीणं अणंगसेणापामोक्खाणं अणेगाणं गणियासाहस्सीणं अन्नेसिं च बहूणं ईसर जाव सत्थवाहाणं बारवतीए नयरीए अद्धभरहस्स य समत्थस्स आहेवचं जाव विहरति, तत्थ णं बारवतीए नयरीए अंधगवण्ही णामं राया परिवसति, महता हिमवंत. वन्नओ, तस्स णं अंधकवण्हिस्स रन्नो धारिणी नामं देवी होत्था वन्नओ, तते णं सा धारिणी देवी अन्नदा कदाई तंसि तारिसगंसि सयणिज्जंसि १ 'मया० रायवण्णओ'त्ति 'मयाहिमवंतमहंतमलयमंदरमहिंदसारे' इत्यादी राजवर्णको वाच्यः, स च यथा प्रथमज्ञाते है मेघकुमारराज्याभिषेकावसरे तथा दृश्यः, २ 'दसण्हं दसाराण'ति तत्रैते दश–'समुद्रविजयोऽक्षोभ्यस्तिमितः सागरस्तथा । हिमवा नचलश्चैव, धरणः पूरणस्तथा ॥ १॥ अमिचन्द्रश्च नवमो, वसुदेवश्च वीर्यवान् । वसुदेवानुजे कन्ये, कुन्ती मद्री च विश्रुते ॥२॥” दश च तेऽश्चि-पूज्या इति दशार्हाः, ३ तस्यां च द्वारिकावत्यां नगर्यामन्धकवृष्णिर्यादवविशेष एव । ARRIERRENCES dain Education Internacional For Personal & Private Use Only Noww.jainelibrary.org
SR No.600246
Book TitleAntkruddashasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages64
LanguageSanskrit
ClassificationManuscript & agam_antkrutdasha
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy