________________
अनु. ६
Jain Education
अपरितंतजोगी अडति २ रायगिहातो नगरातो पडिनिक्खमति २ जेणेव गुणसिलए चेतिते जेणेव समणे भगवं महा० जहा गोयमसामी जाव पडिदंसेति २ समणेणं भगवया महा० अग्भणुण्णाते अमुच्छिते ४ बिलेमिव पण्णगभूतेणं अप्पाणेणं तमाहारं आहारेति, तते णं समणे० अन्नदा राय० पडि० २ बहिं जण० विहरति, तते णं से अक्षुणते अणगारे तेणं ओरालेणं पयत्तेणं पग्गहिएणं महाणुभागेणं तवोकम्मेणं अप्पाणं भावेमाणे बहुपुण्णे छम्मासे सामण्णपरियागं पाउणति, अद्धमासियाए संलेहणाए अप्पाणं झूसेति तीसं भत्ताइं अणसणाते छेदेति २ जस्सहाते कीरति जाव सिद्धे ३ ( सू० १३ ) तेणं कालेणं २ रायगिहे नगरे गुणसिलए चेतिते तत्थ णं सेणिए राया कासवे णामं गाहावती परिवसति जहा मंकाती, सोलस वासा परियाओ विपुले सिद्धे ४ । एवं खेमतेऽवि गाहावती, नवरं कागंदी नगरी सोलस परिताओ विपुले पव्वए सिद्धे ५ । एवं धितिहरेवि गाहा० कामंदीए ण० सोलस वासा परियाओ जाव विपुले सिद्धे ६ । एवं केला सेवि गा० नवरं सागेए नगरे बारस वासाई परियाओ विपुले सिद्धे ७, एवं हरिचंदणेवि गा० साएए बारस वासा परियाओ विपुले सिद्धे ८ । एवं बारततेवि गा० नवरं रायगिहे नगरे बारस वासा परियाओ विपुले सिद्धे ९ ।
१ 'बिल'मिवेत्यादि, अस्यायमर्थो - यथा बिले पन्नगः पार्श्वसंस्पर्शेनात्मानं प्रवेशयति तथा यमाहारं मुखेनासंस्पृशन्निव रागविरहितत्वादाहारयति - अभ्यवहरतीति ।
ational
For Personal & Private Use Only
www.jainelibrary.org