SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ अन्तकृद शाने ॥ २३ ॥ Jain Education एवं सुदंसणेवि गा० नवरं वाणियगामे नयरे दूतिपलासते चेइते पंच वासा परियाओ विपुले सिद्धे १० । एवं पुन्नभद्देवि गा० वाणियगामे नगरे पंच वासा विपुले सिद्धे ११ । एवं सुमणभदेवि सावत्थीए नग० बहुवा सपरि० सिद्धे १२ । एवं सुपइट्ठेवि गा० सावत्थीए नगरीए सत्तावीसं वासा परि० विपुले सिद्धे १३ । मेहे रायगिहे नगरे बहूई वासातिं परिताओ १४ । (सू० १४ ) तेणं कालेणं २ पोलासपुरे नगरे सिरिवणे उज्जाणे, तत्थ णं पोलासपुरे नगरे विजये नामं राया होत्या, तस्स णं विजयस्स रन्नो सिरी नामं देवी होत्था वन्नतो, तस्स णं विजयस्स रन्नो पुत्ते सिरीए देवीते अत्तते अतिमुत्ते नामं कुमारे होत्था सूमाले, तेणं कालेणं २ समणे भगवं महा० जाव सिरिवणे विहरति, तेणं का० २ समणस्स० जेट्ठे अंतेवासी इंदभूती जहा पन्नत्तीए जाव पोलासपुरे नगरे उच्च जाव अडइ, इमं च णं अइमुत्ते कुमारे पहाते जाव विभूषिते बहूहिं दारएहि य दारियाहि य डिंभएहि य डिंभियाहि य कुमारएहि य कुमारियाहि य सद्धिं संपरिवुडे सतो गिहातो पडिनिक्खमति २ जेणेव इंदट्ठाणे तेणेव उवागते तेहिं बहूहिं दारएहिय ६ संपरिवुडे अभिरममाणे २ विहरति, तते णं भगवं गोयमे पोलासपुरे नगरे उच्चनीय जाव अडमाणे इंदट्ठाणस्स अदूरसामंतेणं वीतीवयति, तते णं से अइमुत्ते कुमारे भगवं गोयमं अदूरसामंतेगं बीतीवयमाणं पासति २ जेणेव भगवं गोयमे तेणेव उवा १ अतिमुक्तककथानके किञ्चिल्लिख्यते - 'इंदट्ठाणे 'ति यत्रेन्द्रयष्टिरुद्धक्रियते । For Personal & Private Use Only ६ वर्गे काश्यपादीनि४-१४ अतिमुक्का ध्ययनं सू० १५ ॥ २३ ॥ inelibrary.org
SR No.600246
Book TitleAntkruddashasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages64
LanguageSanskrit
ClassificationManuscript & agam_antkrutdasha
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy