________________
— एवं खलु पुत्ता ! अज्जुणे मालागारे जाव घातेमाणे विहरति, तं मा णं तुमं पुत्ता ! समणं भगवं महावीरं बंदए णिग्गच्छाहि, मा णं तव सरीरयस्स वावती भविस्सति, तुमण्णं इहगते चैव समणं भगवं महावीरं वंदाहि णमंसाहि तते णं सुदंसणे सेट्ठी अम्मापियरं एवं व० - किष्णं [तुमं] अम्मयातो! समणं भगवं० इहमागयं इहपत्तं इह समोसढं इहगते चेव वंदिस्सामि ?, तं गच्छामि णं अहं अम्मताओ! तुन्भेहिं अन्भणुनाते समाणे भगवं महा० वंदते, त० सुदंसणं सेट्ठि अम्मापियरो जाहे नो संचायंति बहूहिं आघवणाहिं ४ जाव परूवेत्तते ताहे एवं वदासि - अहासुहं० त० से सुदंसणे अम्मापितीहिं अग्भणुष्णाते समाणे पहाते सुद्धप्पा बेसाई जाव सरीरे सयातो गिहातो पडिनिक्खमति २ पायविहारचारेणं रायगिहं णगरं मज्झमज्झेणं णिग्गच्छति २ मोग्गरपाणिस्स जक्खस्स जक्खाययणस्स अदूरसामंतेणं जेणेव गुणसिलते चेतिते जेणेव समणे भगवं महा० तेणेव पहारेत्थ गमणाए, तते णं. से मोग्गरपाणी जक्खे सुदंसणं समणोवासतं अदूरसामंतेणं वीतीवयमाणं २ पा० २ आसुरुते ५, तं पलसहस्सनिष्पन्नं अयोमयं मोग्गरं उल्लालेमाणे २ जेणेव सुदंसणे समणोवासते तेणेव पहारेत्थ गमणाते, तते णं से सुदंसणे समणोवासते मोग्गरपाणिं जक्खं एज्जमाणं पासति २ अभीते अतत्थे अणुव्विग्गे अक्खुभिते अचलिए असंभंते वैत्थंतेणं भूमीं पमज्जति २ कर
१ 'सुद्धप्पत्ति शुद्धात्मा पावत्करणात् 'वेसियाई पवरवत्थाई परिहिए अप्पमहग्घाभरणालंकियसरीरे' । २ 'वत्थंतेणं' ति वस्त्राभवलेन 'करयल 'त्ति 'करयलपरिग्गहियं सिरसावत्तं दसनहं अंजलि मत्थए कट्टु' इति द्रष्टव्यं ।
Jain Education anal
For Personal & Private Use Only
www.jainelibrary.org