________________
शा
६ वर्गे : मुद्गरपायध्ययन सू०१३
॥२०॥
KISASRASASARA%
राया इमीसे कहाए लट्ठ समाणे कोडुंबिय० सद्दावेति २ एवं व०-एवं खलु देवा! अज्जुणते मालागारे जाव घातेमाणे जाव विहरति तं मा णं तुम्भे केती कट्ठस्स वा तणस्स वा पाणियस्स वा पुप्फफलाणं वा अट्ठाते सतिरं निग्गच्छतु मा णं तस्स सरीरस्स वावत्ती भविस्सतित्तिकटु दोचंपि तच्चंपि घोसणयं घोसेहर खिप्पा- मेव ममेयं पञ्चप्पिणह, तते णं ते कोडुंबिय जाव पच्च०, तत्थ णं रायगिहे नगरे सुदंसणे नामं सेट्ठी परिवसति 8 अड्डे०, तते णं से सुदंसणे समणोवासते यावि होत्था अभिगयजीवाजीवे जाव विहरति, तेणं कालेणं २ समणे भगवं जाव समोसढे विहरति, त. रायगिहे नगरे सिंघाडग० बहुजणो अन्नमन्नस्स एवमाइक्खति जाव किमंग पुण विपुलस्स अट्ठस्स गहणयाए एवं तस्स सुदंसणस्स बहुजणस्स अंतिए एयं सोचा निसम्म अयं अन्भत्थिते ४–एवं खलु समणे आव विहरति तं गच्छामि णं वंदामि०, एवं संपेहेति २ जेणेव अम्मापियरो तेणेव उवागच्छति २ करयल एवं व०-एवं खलु अम्मताओ! समणे जाव विहरति तं गच्छामि णं समणं भगवं महावीरं वदामि नम० जाव पञ्जुवासामि, तते णं सुदंसणं सेटिं अम्मापियरो एवं वदासि
१ 'सइरं निग्गच्छत्ति स्वैरं-यथेष्टं निर्यातु। २ 'इह आगय'मित्यादि, इह नगरे आगतं प्रत्यासन्नत्वेऽप्येवं व्यपदेशः स्यात् अत उच्यते-इह संप्राप्तं, प्राप्तावपि विशेषाभिधानायोच्यते इह समवसृतं-धर्मव्याख्यानप्रहतया व्यवस्थितं, अथवा इह नगरे पुनरिहो-18॥२०॥ द्याने पुनरिह साधूचितावग्रहे इति ।
Jain Education
a
l
For Personal & Private Use Only
majamelibrary.org