SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ अन्तकृद्दशा ॥ २१ ॥ तल० एवं वदासी - नमोऽत्थु णं अरहंताणं जाव संपत्ताणं नमोऽत्थु णं समणस्स जाव संपाविउका मस्स, पुव्विं च णं मते समणस्स भगवतो महा० अंतिए थूलते पाणातिवाते पञ्चक्खाते जावज्जीवाते थूलते मुसावाते थूलते अदिन्नादाणे सदारसंतोसे कते जावज्जीवाते इच्छापरिमाणे कते जावज्जीवाते, तं इदाणिंपिणं तस्सेव अंतियं सव्वं पाणातिवातं पञ्चक्खामि जावज्जीवाए मुसावायं अदत्तादाणं मेहुणं परिग्गहं पञ्चक्खामि जावंजीवाए सव्वं कोहं जाव मिच्छादंसणसलं पञ्चक्खामि जावज्जीवाए सव्वं असणं पाणं खाइमं साइमं चउव्विपि आहारं पञ्चक्खामि जावज्जीवाए, जति णं एतो उवसग्गातो मुचिस्सामि तो मे कप्पेति पारेतते अह णो एस्तो उवसग्गातो मुचिस्सामि ततो मे तहा पचक्खाते चेवत्तिकद्दु सागारं पडिमं पडिवज्जति । त० से मोग्गरपाणिजक्खे तं पलसहस्सनिष्पन्नं अयोमयं मोग्गरं उल्लालेमाणे २ जेणेव सुदंसणे समणोवासते तेणेव उवा० २ नो चेव णं संचाएति सुदंसणं समणोवासयं तेयसा समभिपडित्तते, तते णं से मोग्गरपाणीजक्खे सुदंसणं समणोवासतं सव्वओ समंताओ परिघोलेमाणे २ जाहे नो (चेव णं) संचाएति सुदंसणं समणोवासयं तेयसा समभिपडित्तते ताहे सुदंसणस्स समणोवासयस्स पुरतो सपक्खि सपडिदिसिं ठिच्चा सुदंसणं समणोवासयं अणिमिसाते दिट्ठीए सुचिरं निरिक्खति २ अज्जुणयस्स मालागारस्स सरीरं १ 'नो चेव णं संचाएति सुदंसणं समणोवासयं तेयसा समभिपइत्तएत्ति न शक्नोति सुदर्शनं समभिपतितुम् - आक्रमितुमित्यर्थः, केन ? - तेजसा - प्रभावेन सुदर्शनसम्बन्धिनेति । Jain Education International For Personal & Private Use Only ६. वर्गे मुद्गरपाण्यध्ययनं सू० १३ ॥ २१ ॥ www.jainelibrary.org
SR No.600246
Book TitleAntkruddashasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages64
LanguageSanskrit
ClassificationManuscript & agam_antkrutdasha
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy