________________
चेव एगं इदृगं गेण्हति २ बहिया रत्थापहाओ अंतोगिहं अणुप्पवेसेति, तते णं कण्हेणं वासुदेवेणं एगाते इट्टगाते गहिताते समाणीते अणेगेहिं पुरिससतेहिं से महालए इगस्स रासी बहिया रत्थापहातो अंतोघरंसि अणुप्पवेसिए, तते णं से कण्हे वासुदेवे बारवतीए नगरीए मज्झमज्झेणं णिग्गच्छति २ जेणेव अ-16 रहा अरिहनेमी तेणेव उवागते २ जाव वंदति णमंसति २ गयसुकुमालं अणगारं अपासमाणे अरहं अरि-17 हनेमि वंदति णमंसति २ एवं व०-कहि णं भंते! से ममं सहोदरे कणीयसे भाया गयसुकुमाले अणगारे जाणं अहं वंदामि नमसामि, तते णं अरहा अरिहनेमी कण्हं वासुदेवं एवं वदासि-साहिए णं कण्हा! गयसुकुमालेणं अणगारेणं अप्पणो अढे, तते णं से कण्हे वासुदेवे अरहं अरिहनेमि एवं वदासि-कहाणं भंते! गयसूमालेणं अणगारेणं साहिते अप्पणो अढे?, तते णं अरहा अरिट्ठनेमी कण्हं वासुदेवं एवं व०एवं खलु कण्हा! गयसुकुमालेणं अणगारेणं ममं कल्लं पुव्वावरण्हकालसमयंसि वंदइ णमंसति २ एवं व०इच्छामि णं जाव उवसंपज्जित्ताणं विहरति, तए णं तं गयसुकुमालं अणगारं एगे पुरिसे पासति २ आसुरुत्ते ५ जाव सिद्धे, तं एवं खलु कण्हा! गयसुकुमालेणं अणगारेणं साहिते अप्पणो अढे २, तते णं से कण्हे वासुदेवे अरहं अरिट्टनेमि एवं व०-केस णं भंते! से पुरिसे अप्पत्थियपत्थिए जाव परिवजिते जे णं ममं सहोदरं कणीयसं भायरं गयसुकुमालं अणगारं अकाले चेव जीवियातो ववरोविते, तए णं अरहा अरिहनेमी कण्हं वासुदेवं एवं व०-मा णं कण्हा! तुमं तस्स पुरिसस्स पदोसमावजाहि, एवं खलु कण्हा! तेणं पुरि
Jain Education
For Personal & Private Use Only
Bhaibrary.org