________________
अन्तकृद्द-
शाडू
॥१०॥
नयरीए महया २ प्यान, नए णं से गयसुकुमाले कण्ह विप्पजहियव्वा भविस्त
जहा मेहो महेलियावजं जाव वढियकुले, तते णं से कण्हे वासुदेवे इमीसे कहाए लट्टे समाणे जेणेव | ३ वर्ग गयसुकुमाले तेणेव उवागच्छति २ गयसुकुमालं आलिंगति २ उच्छंगे निवेसेति २ एवं वदासि-तुमं मम
गजसुकुसहोदरे कणीयसे भाया तं मा णं तुम देवाणु० इयाणि अरहतो मुंडे जाव पब्बयाहि, अहण्णं बारवतीए
ते मारा नयरीए महया २ रायाभिसेएणं अभिसिंचिस्सामि, तते णं से गयसुकुमाले कण्हेणं वासुदेवेणं एवं मुत्ते
ध्ययनं समाणे तुसिणीए संचिट्ठति, तए णं से गयसुकुमाले कण्हं वासुदेवं अम्मापियरो य दोचंपि तचंपि एवं व -एवं खलु देवाणु! माणुस्सया कामा खेलासवा जाव विप्पजहियव्वा भविस्संति, तं इच्छामि णं देवागुप्पिया! तुम्भेहिं अब्भणुन्नाये अरहतो अरिद्व० अंतिए जाव पव्वइत्तए,तते णं तं गयसुकुमालं कण्हे वासु० अम्मापियरो य जाहे नो संचाएति बहुयाहिं अणुलोमाहिं जाव आघवित्तते ताहे अकामाई चेव एवं
१ 'जहा मेहो महेलियावज्जति यथा प्रथमे ज्ञाते मेघकुमारो मातापितरौ सम्बोधयति एवमयमपि, केवलं तत्र मात्रा तं प्रतीदमुक्तताएतास्तव भार्याः सदृग्वयसः सदृशराजकुलेभ्य आनीता भुङ तावदेताभिः सार्द्ध विषयसुखमित्यादि तदिह न वक्तव्यं, अपरिणीतत्वा|त्तस्य, कियत्तद्वक्तव्यम् ? इत्याह-'जाव वड़ियकुले'त्ति त्वं जातोऽस्माकमिष्टपुत्रो नेच्छामस्त्वया वियोगं सोढुं ततो भुङ्क्ष भोगान् यावद्वयं जीवाम इत्यत आरभ्य यावदस्मासु दिवं गतेषु परिणतवयाः वर्द्धिते कुलवंशतन्तुकार्ये निरपेक्षः सम् प्रब्रजिष्यसीति । २ 'खेलासवा' इह यावत्करणात् 'सुक्कासवा सोणियासवा' याबवश्यं विप्रहातव्याः, ३ 'आघवित्तए'त्ति आख्यातुं भणितुमित्यर्थः ।
in Education inter
nal
For Personal & Private Use Only
www.anelibrary.org