________________
वदासी-तं इच्छामो णं ते जाया! एगदिवसमवि रजसिरिं पासित्तए निक्खमणं जहा महाबलस्स जाव तमाणाते तहा तहा जाव संजमित्तते, से गय० अणगारे जाते ईरिया. जाव गुत्तबंभयारी, तते णं से | गयसुकुमारे जं चेव दिवसं पव्वतिते तस्सेव दिवसस्स पुव्वावरण्हकालसमयंसि जेणेव अरहा अरिहनेमी
१ निक्खमणं जहा महाबलस्स' यथा भगवत्यां महाबलस्य निष्क्रमणं राज्याभिषेकशिबिकारोहणादिपूर्वकमुक्तमेवमस्यापि वाच्यं,IX | किमन्तम् ? इत्याह-'जाव तमाणाए तहा २ जाव संजमइति तस्य प्रव्रजितस्य किल भगवानुपदिशति स्म-'एवं देवाणुप्पिया! गंतव्य चिट्ठियव्वं निसीयव्वं तुयट्टियव्वं भुंजियव्वं भासियव्वं एवं उठाए २ पाणेहिं भूतेहिं जीवहिं सत्तेहिं संजमेणं संजमियत्वं अस्सि च णं अट्ठे नो पमाएयव्वं, तए णं गयसुकुमारे अणगारे अरहओ अरिठ्ठनेमिस्स अंतिए इमं एयारूवं धम्मियं उवएसं सम्म पडिच्छति तमाणाए तह
गच्छइ तह चिट्ठति तह निसीयति तह तुयट्टति तह मुंजति तह उट्ठाए २ पाणेहिं ४ संजमेणं संजमई'। २ जं चेव दिवसं पब्वइते' & इत्यादि, यदिह तदिनप्रव्रजितस्यापि गजसुकुमारमुनेः प्रतिमाप्रतिपत्तिरभिधीयते तत्सर्वज्ञेनारिष्टनेमिनोपदिष्टत्वादविरुद्धमितरथा प्रति-18
माप्रतिपत्तावयं न्यायो यथा-'पडिवजइ एयाओ संघयणधिईजुओ महासत्तो । पडिमाओ भावियप्पा सम्म गुरुणा अणुन्नाओ ॥ १॥ गच्छेच्चिय निम्माओ जा पुव्वा दस भवे असंपुन्ना। नवमस्स तइयवत्थु होइ जहन्नो सुयाभिगमो ॥२॥" [प्रतिपद्यते एताः संहननधृतियुतो महासत्त्वः । प्रतिमा भावितात्मा सम्यग् गुरुणाऽनुज्ञातः ॥ १॥ गच्छे एव निर्मातः यावत् पूर्वाणि दश भवेयुरसंपूर्णानि । नवमस्य तृतीयवस्तु भवति जघन्यः श्रुताधिगमः ॥२॥] इति,
अनु.४
Jain Education
For Personal & Private Use Only
wwwanelibrary.org