________________
अन्तकृद्द
शाओं
तेणेव उवा० २ अरहं अरिहनेमी तिक्खुत्तो आयाहिणपयाहिणं० वंदति णमंसति २ एवं वदासि-इच्छामि णं भंते! तुम्भेहिं अन्भणुण्णाते समाणे महाकालंसि सुसाणंसि एगराइयं महापडिम उवसंपजित्ता णं विहरेत्तते, अहासुहं देवाणु०!, तते णं से गय० अण० अरहता अरिढ० अन्भणुनाए समाणे अरहं अरि-1 हनेमी वंदति णमंसति २ अरहतो अरिट्ठ० अंति० सहसंबवणाओ उजाणाओ पडिणिक्खमति २ जेणेव महाकाले सुसाणे तेणेव उवागते २ थंडिल्लं पडिलेहेति २ उच्चारपासवणभूमि पडिलेहेति २ ईसिंपन्भारगएणं काएणं जाव दोवि पाए साहड एगराई महापडिमं उवसंपजित्ताणं विहरति, इमं च णं सोमिले माहणे सामिधेयस्स अहाते बारवतीओ नगरीओ बहिया पुव्वणिग्गते समिहातो य दम्भे य कुसे य पत्तामोडं च गेण्हति २ ततो पडिनियत्तति २ महाकालस्स सुसाणस्स अदूरसामंतेणं वीईवयमाणे २ संझाकालसमयंसि पविरलमणुस्संसि गयसुकुमालं अणगारं पासति २ तं वेरं सरति २ आसुरुत्ते ५ एवं व०-एस णं भो! से गयसूमाले कुमारे अप्पत्थिय जाव परिवजिते, जे णं मम धूयं सोमसिरीए भारियाए अत्तयं सोमं
३ वर्गे गजसुकु
मारा ८ध्ययनं सू०६
॥११॥
॥ ११॥
| १ ईसिपब्भारगएणति ईषदद्वनतवदनेन 'जाव'त्ति करणात् एतद्रष्टव्यं 'वग्घारियपाणी' प्रलम्बभुज इत्यर्थः 'अणिमिसनयणे सुकपोग्गलनिरुद्धदिट्ठी'। २ 'सामिधेयस्स'त्ति समित्समूहस्य 'समिहाउ'त्ति इन्धनभूताः काष्ठिकाः 'दब्भेत्ति समूलान् दर्भान् 'कुसे त्ति दर्भाप्राणीति 'पत्तामोडयं च'त्ति शाखिशाखाशिखामोटितपत्राणि देवतार्चनार्थानीत्यर्थः,
Jan Education International
For Personal & Private Use Only
www.jainelibrary.org