SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ अन्तकृद्द शाओं तेणेव उवा० २ अरहं अरिहनेमी तिक्खुत्तो आयाहिणपयाहिणं० वंदति णमंसति २ एवं वदासि-इच्छामि णं भंते! तुम्भेहिं अन्भणुण्णाते समाणे महाकालंसि सुसाणंसि एगराइयं महापडिम उवसंपजित्ता णं विहरेत्तते, अहासुहं देवाणु०!, तते णं से गय० अण० अरहता अरिढ० अन्भणुनाए समाणे अरहं अरि-1 हनेमी वंदति णमंसति २ अरहतो अरिट्ठ० अंति० सहसंबवणाओ उजाणाओ पडिणिक्खमति २ जेणेव महाकाले सुसाणे तेणेव उवागते २ थंडिल्लं पडिलेहेति २ उच्चारपासवणभूमि पडिलेहेति २ ईसिंपन्भारगएणं काएणं जाव दोवि पाए साहड एगराई महापडिमं उवसंपजित्ताणं विहरति, इमं च णं सोमिले माहणे सामिधेयस्स अहाते बारवतीओ नगरीओ बहिया पुव्वणिग्गते समिहातो य दम्भे य कुसे य पत्तामोडं च गेण्हति २ ततो पडिनियत्तति २ महाकालस्स सुसाणस्स अदूरसामंतेणं वीईवयमाणे २ संझाकालसमयंसि पविरलमणुस्संसि गयसुकुमालं अणगारं पासति २ तं वेरं सरति २ आसुरुत्ते ५ एवं व०-एस णं भो! से गयसूमाले कुमारे अप्पत्थिय जाव परिवजिते, जे णं मम धूयं सोमसिरीए भारियाए अत्तयं सोमं ३ वर्गे गजसुकु मारा ८ध्ययनं सू०६ ॥११॥ ॥ ११॥ | १ ईसिपब्भारगएणति ईषदद्वनतवदनेन 'जाव'त्ति करणात् एतद्रष्टव्यं 'वग्घारियपाणी' प्रलम्बभुज इत्यर्थः 'अणिमिसनयणे सुकपोग्गलनिरुद्धदिट्ठी'। २ 'सामिधेयस्स'त्ति समित्समूहस्य 'समिहाउ'त्ति इन्धनभूताः काष्ठिकाः 'दब्भेत्ति समूलान् दर्भान् 'कुसे त्ति दर्भाप्राणीति 'पत्तामोडयं च'त्ति शाखिशाखाशिखामोटितपत्राणि देवतार्चनार्थानीत्यर्थः, Jan Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600246
Book TitleAntkruddashasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages64
LanguageSanskrit
ClassificationManuscript & agam_antkrutdasha
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy