SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ बारस य अहोरसा चउन्हं पंच वरिसा नव मासा अट्ठारस दिवसा सेसं तहेव, नव वासा परियातो जाव सिद्धा । ( सू० १८ ) एवं महाकालीवि, नवरं खुड्डागं सीहनिक्कीलियं तवोकम्मं उवसंपज्जित्ताणं विहरति, तं चत्थं करेति २ सव्वकामगुणियं पारेति पारेता छटुं करेति २ सव्वकाम० २ चउत्थं क० २ सव्वका० २ अट्टमं क० २ सव्वका० २ छट्ठे क० २ सव्वका० २ दसमं २ सव्व० २ अट्ठमं २ सव्वका० २ दुवाल २ सव्व० २ दसमं २ सव्वका० २ चोद्दसं २ सव्वकाम० २ बारसमं २ सव्वका० २ सोलस० २ सव्व० २ चोद्दसं २ सव्व १ ' खुड्डागं सीनिकीलियति वक्ष्यमाणमहदपेक्षया क्षुल्लकं- हवं सिंहस्य निष्क्रीडितं विहृतं गमनमित्यर्थः सिंहनिष्क्रीडितं तदिव यत्तपस्तत्सिंहनिष्क्रीडितमुच्यते, सिंहो हि गच्छन् गत्वा २ अतिक्रान्तदेशमवलोकयति एवं यत्र तपसि अतिक्रान्तं तपोविशेषं पुनः पुनरासेव्याप्रेतनं तत्तत् प्रकरोति तत्सिंहनिष्कीडितमिति, इह च एकद्व्यादय उपवासाश्चतुर्थषष्ठादिशब्दवाच्याः, एतस्य च रचनैवं भवति - एकादयो नवान्ताः क्रमेण स्थाप्यन्ते, पुनरपि प्रत्यागत्य नवादद्य एकान्तास्ततश्च द्व्यादीनां नवान्तानामये प्रत्येकमेकादयोऽष्टान्ताः स्थाप्यन्ते, ततो नवाद्येकान्तप्रत्यागतपङ्कयां अष्टादीनां द्व्यन्तानामादौ सप्तादय एकान्ताः स्थाप्यन्त इति, स्थापना चेयं - | १|२| १ | ३ |२|४|३|५||४१६५७६ ८७ ९ ८ ९ १९७८ ६ | ७२५ | ६|४|५| ३ | ४ | २|३|१|२| १ || दिनसङ्ख्या चैवम्-इह द्वे नवकसङ्कलने तत एका ४५ । पुनः ४५ | अन्त्या चाष्टसङ्कलना ३६ । अपरा च सप्तसङ्कलनाः २८ । तथा पारणकानि ३३ | तदेवं सर्वसङ्ख्या १८७ । एते चैवं ष ण्मासाः सप्तदिनाधिका भवन्ति, एतेषु च चतुर्गुणितेषु द्वे वर्षे अष्टाविंशतिदिनाधिके भवतः । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600246
Book TitleAntkruddashasutram
Original Sutra AuthorAbhaydevsuri
Author
PublisherAgamoday Samiti
Publication Year1916
Total Pages64
LanguageSanskrit
ClassificationManuscript & agam_antkrutdasha
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy