Book Title: Agam 17 Chandpannatti Chattam Uvvangsuttam Mulam PDF File Without Correction
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
Catalog link: https://jainqq.org/explore/003733/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ namo namo निम्मलदंसणस्स पू. आनंद-क्षमा-ललित-सुशील-सुधर्मसागर गुरुभ्यो नमः 17 चंदपन्नत्ति- cha8 उवंगसुत्तं Proof correction is not done muni dIparatnasAgara Date : //2012 Jain Aagam Online Series-17 Page #2 -------------------------------------------------------------------------- ________________ 17 गंथाणुक्कमो पाहुड-पाहुडं पाहुई पढम सुत्तं 1-20 गाहा अणुक्कमो पिट्ठको 1-34 1-19 02 21-23 35-37 11 बीयं तच्चं चउत्थं 24 15 25 383539 16 पंचमं 26 17 27 41 18 28 19 4243 29 19 30-31 44-45 21 32-70 20-33 46-101 24 71 102 40 34 41 cha8 सत्तम अट्ठमं नवमं दसमं एक्कारसमं बारसमं तेरसमं चउद्दसमं पन्नरसमं सोलसमं सत्तरसमं अट्ठारसमं एगूणवीसैम वीसैम 103-110 107-113 45 72-78 79-81 8283-86 47 114115-118 48 87 119 49 88 49 89-99 100-101 3536-92 120121-132 133-197 102-107 93-107 198-218 Proof correction is not done दीपरत्नसागर संशोधितः] [1] [17-चंदपन्नत्ति Page #3 -------------------------------------------------------------------------- ________________ बालब्रह्मचारी श्री नेमिनाथाय नमः नमो नमो निम्मलदंसणस्स OM ह्रीं नमो पवयणस्स 17 चंदपन्नत्ति- छर्3e उवंगसुत्तं * पढमं पाहुडं . / पढम-पाहुडपाहुडं । [1]जयति नवनलिनकुवलय-वियसियसयवत्तपत्तलदलच्छो। वीरो गयंदमयगल-सललियगयविक्कमो भयवं ॥ [2] नमिठण असुरसुर गरुलभ्यग परिवंदिए गयकिलेसे । अरिहे सिद्धायरिए उवज्झाए सव्वसाहू य ॥ [3] फुडवियडपागडत्थं वोच्छं पुव्वसुयसारणीसंदं । सुहमगणि ण नोवदिह जोइसगणरायपन्नत्ति ॥ [4] नामेण इंदभूतित्ति गोतमो वंदिउण तिविहेणं । पुच्छइ जिनवरवसहं जोइसगणरायपन्नत्ति ॥ ___ kar3a मंडलाइ वच्चै तिरिच्छा कि वगच्छद । ओभासइ केवैयं सेयाइ किं ते संठिई । कहिं पडिहया लेसा कहं ते ओयसंठिती । के सूरियं वरयंति कहं ते उदयसंठिती । कतिकट्ठा पोरिसिच्छाया जोगे किं ते आहिए । के ते संवच्छराणादी कै संवच्छराइ य । कहं चंदमसो वड्ढी कया ते दोसिणा बह । के सिग्घगई वृत्ते कहं दोसिणलक्खणं । [9] चयणोववाते उच्चत्ते सूरिया कति आहिया । अनुभावे के व सेवुत्त एवमेयाइं वीसई । [10] वड्ढोवुड्ढी मुहत्ताण-मद्धमंडलसंठिई के ते चिण्णं परियरै अंतरं किं चरंति य । [11] ओगाहै केवैयं केवैयं च विकंपर्3a । मंडलाण य संठाणे विक्खंभो अट्ठ पाहुडा । [12] छप्पं च य सत्तेव य अट्ठ य तिण्णि य हवंतिपडिवत्ती । पढमस्स पाहुडस्स उहवंति एयाओ पडिवत्ती । [13] पडिवत्तीओ उदए तह अत्थमणेसु य । भेयघाए कण्णकला महत्ताण गईइ य । [14] निक्खममाणे सिग्घगई पविसंते मंदगईइ य । चुलसीइसयं परिसाणं तेसिं च पडिवत्तीओ । [15] उदयम्मि अट्ठ भणिया भेयघाए दवे य पडिवत्ती । चत्तारि मुहुत्तगईए हुंति तैयम्मि पडिवत्ती । दीपरत्नसागर संशोधितः] [2] [17-चंदपन्नत्ति Page #4 -------------------------------------------------------------------------- ________________ पाहुडं-1, पाहुडपाहुडं-1 [16] आवलिय मुहत्तग्गे एवंभागा य जोगासा । कुलाई पुन्नमासी य सण्णिवाए य संठिई । [17] तारगग्गं च नेया य चंदमग्गत्ति यावरे । देवताण य अज्झयणे महत्ताण नामयाइ य । [18] दिवसा राइ वुत्ता य तिहि गोत्ता भोयणाणि य । आइच्च-चार मासा य पंच संवच्छराइ य । [19] जोइसस्स दाराई नक्खत्तविजएवि य । दसमे पाहुडे एए बावीसं पाहुडपाहुडा । / [20] तेणं कालेणं तेणं समएणं मिहिला नाम नयरी होत्था-रिद्धत्थिमिय-समिद्धा पमुइयजणजाणवया जाव पासादीया दरिसणिज्जा अभिरूवा पडिरूवा, तीसे णं मिहिलाए नयरीए बहिया उत्तरपुरत्थमि दिसीभाए एत्थ णं माणिभद्दे नामं चेइए होत्था-वण्णओ, तीसे णं मिहिलाए नयरीए जियसत्तू नामं राया, धारिणी नामं देवी वण्णओ, तेणं कालेणं तेणं समएणं तम्मि माणिभद्दे चेइए सामी समोसढे, परिसा निग्गया धम्मो कहिओ जाव राया जामेव दिसं पाउब्भूए तामेव दिसं पडिगए । [21] तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेटे अंतेवासी इंदभूती नामं अणगारे गोयमेगोत्तेणं सत्तुस्सेहे जाव पज्जुवासमाणे एवं वयासी- | [22] ता कहं ते वड्ढोवुड्ढी मुहुत्ताणं आहितेति वएज्जा ता अट्ट एगूणवीसे मुहत्तसए सत्तावीसं च सट्ठिभागे मुहत्तस्स आहितेति वएज्जा । [23] ता जया णं सूरिए सव्वब्भंतराओ मंडलाओ सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरै सव्वबाहिराओ वा मंडलाओ सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरै एस णं अद्धा केवैयं राइंदियग्गेणं आहितेति वएज्जा [24] ता एयाए णं अद्धाए सूरिए कई मंडलाइं चरै ता चुलसीयं मंडलसयं चरै-बासीतं मंडलसयं दुक्खुत्तो चरै तं जहा- निक्खममाणे चेव पविसमाणे चेव दुवे य खल मंडलाइं सई चरै तं जहा- सव्वब्भंतरं चेव मंडलं सव्वबाहिरं चेव मंडलं । _[25] जै खलु तस्सेव आदिच्चस्स संवच्छरस्स सैं अट्ठारसमुहुत्ते दिवसे भवै सैं अट्ठारसमुहुत्ता राती भवति सई दुवालसमुहुत्ते दिवसे भवै सइंदुवासमुहुत्ता राती भवति पढमे छम्मसे अत्थि अट्ठारसमुहुत्ताराती भवति नत्थि अट्ठारसमुहुत्ते दिवसे अत्थि दुवालसमुहुत्ते दिवसे नत्थि दुवाल-समुहुत्ता राती दोच्चे छम्मासे अत्थिअट्ठारसमुहुत्ते दिवसे नत्थि अट्ठारसमुहुत्ता राती अत्थि दुवालसमुहुत्ता राती नत्थि दुवालसमुहुत्ते दिवसे पढमे वा छम्मासे दोच्चे वा छम्मासे नत्थि पन्नरसमुहुत्ते दिवसे भवति नत्थि पन्नरसमुहुत्ता राती भवति तत्थ णं को हेतूति वएज्जा ता अयण्णं जंबुद्दीवे दीवे सव्वदीवसमुदाणं सव्वब्भंतराए जाव परिक्खेवेणं पन्नत्ते ता जया णं सूरिए सव्वब्भंतरमंडलं उवसंकमित्ता चारं चरै तया णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्तेदिवसे भवै जहणिया दवालसमहत्ता राती भवति से निक्खममाणे सरिए नवं संवच्छरं अयमाणे पढमंसि अहोरत्तंसि अभिंतराणंतरं मंडलं उवसंकमित्ता चारं चरै तया णं अट्ठारसमुहुत्ते दिवसे भवै दोहिं एगट्ठिभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ता राती भवति दोहिं एगद्विभाग-मुहुत्तेहिं अहिया से निक्खममाणे सूरिए दोच्चंसि अहोरत्तंसि अभिंतरं तच्चं मंडलं उवसंकमित्ता चारं चरै ता जया णं सूरिए अब्भितरं तच्चं मंडलं उवसंकमित्ता चारं चरै तया णं अट्ठारसमुहुत्ते दिवसे भवै चौहिं एगद्विभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ता राती भवति चौहिं एगट्ठिभागमुहुत्तेहिं अहिया एवं खलु एएणं उवाएणं निक्खममाणे सूरिए तयाणंतराओ . दीपरत्नसागर संशोधितः] [3] [17-चंदपन्नत्ति Page #5 -------------------------------------------------------------------------- ________________ पाहुडं-1, पाहुडपाहुडं-1 तयाणंतरं मडंलाओ मंडलं संकममाणे संकममाणे दो-दो एगट्ठिभागे मुहुत्तस्स एगमेगे मंडले दिवस - खेत्तस्स निवुड्ढेमाणे-निवुड्ढेमाणे रयणिखेत्तस्स अभिवुड्ढेमाणे- अभिवुड्ढेमाणे सव्वबाहिरमंडलं उवसंकमित्ता चारं चर, ता जया णं सूरिए सव्वब्भंतराओ मंडलाओ सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरर्3a तया णं सव्वब्भंतर मंडलं पणिहाय एगेणं तेसीएणं राइंदियसएणं tiNNichAvaTTe एगट्ठिभागमुहुत्ते सए दिवसखेत्तस्स निवुढित्ता रयणिखेत्तस्स अभिवुड्ढित्ता चारं चरै तया णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राती भवति जहण्णए दुवालसमुहुत्ते दिवसे भवै एस णं पढमे छम्मासे एस णं पढमस्स छम्मासस्स पज्जवसाणे से पविसमाणे सूरिए दोच्चं छम्मासं अयमाणे पढमंसि अहोरत्तंसि बाहिराणंतरं मडलं उवसंकमित्ता चारं चरर्3a ता जया णं सूरीए बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरै तया णं अट्ठारसमुहुत्ता राती भवति हिं एगट्ठिभागमुहुत्तेहिं UNA दुवाससमुहुत्ते दिवसे भवै दोहिं एगट्ठिभागमुहुत्तेहिं अहिए से पविसमाणे सूरिए दोच्चंसि अहोरत्तंसि बाहिरं तच्चं मंडलं उवसंकमित्ता चारं चरै ता जया णं सूरिए बाहिर तच्चं मंडलं उवसंकमित्ता चारं चरै तया णं अट्ठार समुहुत्ता राती भवति चौहिं एगट्ठिभागमुहुत्तेहिं UNA दुवालसमुहुत्ते दिवसे भवै चौहिं एगट्ठिभागमुहुत्तेहिं अहिए एवं खलुएएणुवाएणंपविसमाणे सूरिए तयाणंतराओ जाव मुहुत्ते एगमेगे मंडले रयणिखेत्तस्स निवुढेमाणे- निवुड्ढेमाणे दिवसखेत्तस्स अभिवुड्ढेमाणे- अभिवुड्ढेमाणे सव्वभंतरं मंडलं उवसंकमित्ता चारं चरर्3a ता जया णं सूरिए सव्वबाहिराओ मंडलाओ सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरै तया णं सव्वबाहिरं मंडलं पणिहाय एगेणं तेसीएणं राइंदियसएणं तिण्णिछावट्ठे एगट्ठिभागमुहुत्ते स रयणि-खेत्तस्स निवुड्ढित्ता दिवसखेत्तस्स अभिवुड्ढित्ता चारं चरै तया णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवै जहणिया दुवालसमुहुत्ता राती भवति एस णं दोच्चे छम्मासे एस णं दोच्चस्स छम्मासस्स पज्जवसाणे एस णं आदिच्चे संवच्छरे एस णं आदिच्चस्स संवच्छरस्स पज्जवसाणे इति खलु तस्सेव आदिच्चस्स संवच्छरस्स सैं अट्ठारसमुहुत्ते दिवसे भवै सैं अट्ठारसमुहुत्ता राती भवति सई दुवाल - समुहुत्ते दिवसे भवै सैं दुवालसमुहुत्ता राती भवति पढमे छम्मासे अत्थि अट्ठारसमुहुत्ता राती नत्थि अट्ठारसमुहुत्ते दिवसे अत्थि दुवालसमुहुत्ते दिवसे नत्थि दुवालसमुहुत्ता राती दोच्चे छम्मासे अत्थि अट्ठारसमुहुत्ते दिवसे नत्थि अट्ठारसमुहुत्ता राती अत्थि दुवालसमुहुत्ता राती नत्थि दुवालसमुहुत्ते दिवसे पढमे वा छम्मासे दोच्चे वा छम्मासे नत्थि पन्नरसमुहुत्ते दिवसे नत्थि पन्नरसमुहुत्ता राती नन्नत्थ राइंदियाणं वड्ढोवुइढी मुहुत्ताणं वा चयोवचएणं नन्नत्थ अणुवायईए गाहाओ भाणियव्वओ । * पढम पाहुडे पढमं पाहुड पाहुडं समत्तं * [] बीयं पाहुडपाहुडं [] [26] ता कहं ते अद्धमंडलसंठिती आहितेति वएज्जा तत्थ खलु इमे दुवे अद्धमंडलसंठिती पन्नत्ता तं जहा- दाहिणा चेव अद्धमंडलसंठिती उत्तरा चेव अद्धमंडलसंठिती ता कहं ते दाहिणा0 ता अयण्णं जंबुद्दीवे दीवे सव्वदीवसमुद्दाणं सव्वब्भंतराए जाव परिक्खेवेणं ता जया णं सूरिए सव्वब्भंतरं दाहिणं अद्धमंडलसंठितिं उवसंकमित्ता चारं चरै तया णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्तेदिवसे भवै जहण्णिया दुवालसमुहुत्ता राती भवति से निक्खममाणे सूरिए नवं संवच्छरं आयमाणे पढमंसि अहोरत्तंसि दाहिणाए अंतराए भागाए तस्सादिपदेसाए अब्भितराणंतरं उत्तरं अद्धमंडलसंठितिं उवसंकमित्ता चारं चरै जया णं सूरिए अब्भिंतराणंतरं उत्तरं अद्धमंडलसंठितिं उवसंकमित्ता चारं चरै तया णं अट्ठारसमुहुत्ते दिवसे भवै दोहिं एगट्ठिभागमुहुत्तेहिं ऊणे दुवासलमुहुत्ता राती भवति दोहिं [दीपरत्नसागर संशोधितः] [17-चंदपन्नत्ति] [4] Page #6 -------------------------------------------------------------------------- ________________ एगट्ठिभागमुहुत्तेहिं अहिया से निक्खममाणे सूरिए दोच्चंसि अहोरत्तंसि उत्तराए अंतराए भागाए तस्सादिपदेसाए अभिंतरं पाहुडं-1, पाहुडपाहुडं-2 तच्चं दाहिणं अद्धमंडलसंठितिं उवसंकमित्ता चारं चरै ता जया णं सूरिए अभिंतरं तच्चं दाहिणं अद्धमंडलसंठिति उवसंकमित्ता चारं चरै तया णं अट्ठारसमुहुत्ते दिवसे भवै चौहिं एगट्ठिभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ता राती भवति चौहिं एगट्ठिभागमुहुत्तेहिं अहिया एवं खलु एएणं उवाएणं निक्खममाणे सूरिए तयाणंतराओ तयाणंतरं तंसि तंसि देसंसि तं तं अद्धमंडल संठिति संकममाणे संकममाणे दाहिणाएओ अंतराए भागए तस्सादिपदेसाए सव्वबाहिरं उत्तरं अद्धमंडलसंठिति उवसंकमित्ता चारं चरै ता जया णं सूरिए सव्वबाहिरं उत्तरं अद्धमंडलसंठिति उवसंकमित्ता चारं चरैं ता जया णं सूरिए सव्वबाहिरं उत्तरं अद्धमंडलसंठितिं उवसंकमित्ता चारं चरै तया णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राती भवति जहण्णए वालसम्हुत्ते दिवसे भवै एस णं पढमे छम्मासे एस णं पढमस्स छम्मासस्स पज्जवसाणे से पविसमाणे सूरिए दोच्चं छम्मासं अयमाणे पढमंसि अहोरत्तंसि उत्तराए अंतराए भागाए तस्सादिपदेसाए बाहिराणंतरं दाहिणं अद्धमंडलसंठितिं उवसंकमित्ता चारं चरै ता जया णं सूरिए बाहिराणंतरं दाहिणं अद्धमंडलसंठिति उवसंकमित्ता चारं चरै तया णं अट्ठारसमुहुत्ता राती भवति दोहिं एगट्ठिभागमुहुत्तेहिं UNA दुवालसमुहुत्ते दिवसे भवै दोहिं एगट्ठिभागमुहुत्तेहिं अहिए से पविसमाणे सूरिए दोच्चंसि अहोरत्तंसि दाहिणआए अंतराए भागाए तस्सादिपदेसाए बाहिरंतरं तच्चं उत्तरं अद्धमंडलसंठिति उवसंकमित्ता चारं चरै ता जया णं सूरिए बाहिरं तच्चं उत्तरं अद्धमंडलसंठिति उवसंकमित्ता चारं चरै तया णं अट्ठारसमुहुत्ता राती भवति चौहिं एगट्ठिभागमुहुत्तेहिं UNA दुवालसमुहुत्ते दिवसे भवै चौहिं एगट्ठिभागमुहुत्तेहिं अहिए एवं खलु एएणं उवाएणं पविसमाणे सूरिए तयाणंतराओ जाव संकममाणे उत्तराए अंतरए भागाए तस्सादिपदेसाए सव्वब्भंतरं दाहिणं अद्धमंडसंठिति उवसंकमित्ता चारं चरै ता जया णं सूरिए सव्वब्भंतरं दाहिणं अद्धमंडलसंठिति उवसंकमित्ता चारं चरै तया णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्तेदिवसे भवै जहण्णिया दुवालसमुहुत्ता राती भवति एस णं दोच्चे छम्मासे एस णं दोच्चस्स छम्मासस्स पज्जवसाणे एस णं आदिच्चे संवच्छरे एस णं आदिच्चस्स संवच्छरस्स पज्जवसाणे । [27] ता कहं ते उत्तरा अद्धमंडलसंठिती आहितेति वएज्जा ता अयं णं जंबुद्दीवे दीवे सव्वदीवसमुद्दाणं सव्वब्भंतराए जाव परिक्खेवेणं ता जया णं सूरिए सव्वब्भंतरं उत्तरं अद्धमंडलसंठिति उवसंकमित्ता चारं चरै तया णं उत्तमकट्ठपत्ते उक्कोसेए अट्ठारस मुत्ते दिवसे भवै जहणिया दुवालसमुहुत्ता राती भवति जहा दाहिणा तहा चेव नवरं-उत्तरडिओ अब्भितराणंतरं दाहिणं उवसंकमति दाहिणाओ अभिंतरं तच्चं उत्तरं उवसंकमति एवं खलु एएणं उवाएणं जाव सव्वबाहिरं दाहिणं उवसंकमति सव्वबाहिरं दाहिणं उवसंकमित्ता दाहिणाओ बाहिराणंतरं उत्तरं उवसंकमति उत्तराओ बाहिरं तच्चं दाहिणं तच्चाओ दाहिणाओ संकममाणे-संकममाणे जाव सव्वब्भंतरं उवसंकमति तहेव एस णं दोच्चे छम्मासे एस णं दोच्चस्स छम्मासस्स पज्जवसाणे एस णं आदिच्चे संवच्छरे एस णं आदिच्चस्स संवच्छरस्स पज्जवसाणे गाहाओ । * पढमे पाहुडे बीयं पाहुडपाहुडं समत्तं . / तच्चं पाहुडपाहुई । दीपरत्नसागर संशोधितः] [17-चंदपन्नत्ति Page #7 -------------------------------------------------------------------------- ________________ [28] ता के ते चिन्नं पडिचरै आहितेति वएज्जातत्थ खलु इमे दुवे सूरियाभारहे चेव सूरिए एरवए चेव सूरिए ता एते णं दुवे सूरिया तीसाए तीसाए मुहुत्तेहिं एगमेगं अद्धमंडलं चरंति सट्ठिएपाहुडं-1, पाहुडपाहुडं-3 सट्ठीए मुहुत्तेहिं एगमेगं मंडलं संघार्तेति ता निक्खममाणा खलु एते दुवे सूरिया नो अण्णमण्णस्स चिणं पडिचरंति पविसमाणा खलु एते दुवे सूरिया अण्णमण्णस्स चिण्णं पडिचरंति तं सतमेगं चोयालं तत्थ णं को हेतूति वएज्जा ता अयण्णं जंबुद्दीवे दीवे सव्वदीवसमुद्दाणं सव्वब्भंतराए जाव परिक्खेवेणं तत्थ णं यं भारहए चेव सूरिए जंबुद्दीवस्स दीवस्स पाईणपडिणायताए उदीणदाहिणायताए जीवाए मंडलं चउवीसणं सएणंछेत्ता दाहिणपुरत्थिमिल्लंसि चउभागमंडलंसि वाणौतिं सूरियगताइं चिण्णइं पडिवरै उत्तरपच्चत्थि मिलंसि चउभागमंडलंसि एक्काणौतिं सूरियागताइं जाई सूरिए अप्पाणं चेव चिण्णाई पडिचरै तत्थ अयं भारहे सूरिए एरवयस्स सूरियस्स जंबुद्दीवस्स दीवस्स पाईणपडीणायताए जाव छेत्ता उत्तरपुरत्थिमिल्लंसि चउभागमंडलंसि वाणौतिं सूरियगताइं जाई सूरिए परस्स चिण्णाई पडिचरै दाहिणपच्चत्थिमिल्लंसि चउभागमंडलंसि एक्काउणतिं सूरियगताई जाई सूरिए परस्स चेव चिण्णाई पडिचरै तत्थ अयं एरव सूरिए जंबुद्दीवस्स दीवस्स पाईणपडीणायताए जाव छेत्ता उत्तरपुरत्थिमिल्लंसि चउब्भगमंडलंसि बाणउत्ति सूरियगत्ताइं जाई सूरिए अप्पणा चेव चिण्णाइं पडिचरै दाहिणपुरत्थिमिल्लंसि चउभागमंडलंसि एक्काणौतिं सूरियगताइं जाई सूरिए अप्पणा चेव चिण्णाई पडिचरै तत्थ अयं एरावतिए सूरिए भारहस्स सूरियस्स जंबुद्दीवस्स दीवस्स पाईणपडिणायताए जाव छेत्ता दाहिणपच्चत्थिमिल्लंसि चउभागमंडलंसि बाणौतिं सूरियगताइं सूरिए परस्स चिण्णाई पडिचरै उत्तरपुरत्थिमिल्लंसि च भागमंडलंसि एक्काणौतिं सूरियगताइं जाई सूरिए परस्स चेव चिण्णाई पडिचरै ता निक्खममाणा खलु एते दुवे सूरिया नो अण्णमण्णस्स चिण्णं पडिचरंति पविसमाणा खलु एते दुवे सूरिया अण्णमण्णस्स चिण्णं पडिचरंति सतगं चोयालं गाहाओ । * पढमे पाहुडे तच्चं पाहुडपाहुडं समत्तं * [] चउत्थं पाहुडपाहुडं [] [29] ता केवतियं एते दुवे सूरिया अण्णमण्णस्स अंतरं कट्टु चारं चरंति आहितातिवज्ज तत्थ खलु इमाओ छ पडिवत्तीओ तत्थ एगे एवमाहंसु-ता एगं जोयणसहस्सं एगं च तेत्तीस जोयणसत्तं अण्णमण्णस्स अंतरं कट्टु सूरिया चारं चरंति आहिताति वएज्जा - एगे एवमाहंसु एगे पुण एवमाहंसु-ता गं जोयणसहस्सं एगं च चौतीसं जोयणसयं अण्णमण्णस्स अंतरं कट्टु सूरिया चारं चरंति आहिताति वएज्जाएगे एवमाहंसु एगे पुण एवमाहंसु-ता एगं जोयणसहस्सं एगं च पणतीसं जोयणसयं अण्णमण्णस्स अंतरं कट्टु सूरिया चारं चरंति आहिताति वएज्जा- एगे एवमाहंसु एवं एगं दीवं एगं समुद्दं0 एगे पुण एवमाहंसु एगे पुण एवमाहंसु-ता तिण्णि दीवे तिण्णि समुद्दे अण्णमण्णस्स अंतरं कट्टु सूरिया चारं चरंति आहिताइ वएज्जा-एगे एवमाहंसु, वयं पुण एवं वयामो-ता पंच पंच जोयणाइं पणतीसं च एगट्ठिभागे जोणस्स एगमेगे मंडले अण्णमण्णस्स अंतर अभिवड्ढेमाणा वा निवड्ढेमाणा वा सूरिया चारं चरंति आहिताति वज्जा तथ णं को हेतूति वएज्जा ता अयण्णं जंबुद्दीवे दीवे सव्वदीवसमुद्दाणं सव्वब्भं-तराए जाव परिक्खेवेणं पन्नत्ते ता जया णं एते दुवे सूरिया सव्वब्भंतरमंडलंडवसंकमित्ता चारं चरंति तया णं नवणौतिं जोयणसहस्साइं छत्त चत्ताले जोयणसए अण्णमण्णस्स अंतरं कट्टु चारं चरंति आहिताति वएज्जा तया णं उत्तमकट्ठपत्ते [दीपरत्नसागर संशोधितः] [6] [17-चंदपन्नत्ति] Page #8 -------------------------------------------------------------------------- ________________ उक्कोसए अट्ठारसमुहुत्ते दिवसे भवै जहण्णिया दुवालसमुहुत्ता राती भवति ते निक्खममाणा सूरिया नवं संवच्छंर अयमाणा पढमंसि अहोरत्तंसि अब्भितराणंतरं मंडलं उवसंकमित्ता पाहुडं-1, पाहुडपाहुडं-4 चारं चरंति ता जया णं एते दुवे सूरिया अब्भितराणंतरं मंडल उवसंकमित्ता चारं चरंति तया णं नवणवतिं जोयणसहस्साइं छच्च पणयाले जोयणसए पणवीसं च एगट्ठिभागे जोयणस्स अण्णमण्णस्स अंतरं कट्ट चारं चरंति आहिताति वएज्जा तया णं अट्ठारसमुहत्ते दिवसे भवै दोहिं एगद्विभागमुहुत्तेहिं ऊणे दुवाल-समुहुत्त राती भवति दोहिं एगट्ठिभागमुहुत्तेहिं अहिया ते निक्खममाणा सूरिया दोच्चंसि अहोरत्तंसि अन्भिंतरं तच्चं मंडलं उवसंकमित्ता चारं चरंति ता जया णं एते दुवे सूरिया अन्भिंतरं तच्चं मंडलं उवसंक-मित्ता चारं चरंति तया णं नवणवतिं जोयणसहस्साइं छच्च इक्कावण्णे जोयणसए नव य एगढिभागे जोयणस्स अण्णमण्णस्स अंतरं कट्ट चारं चरंति आहिताति वएज्जा तया णं अट्ठारसमुहुत्ते दिवसे भवै-चौहिं एगद्विभागमहत्तेहिं ऊणे दवालसमहत्ता राती भवति चौहिं एगद्विभागमहत्तेहिं अहिया एवं खल एतेणवाएणं निक्खममाणा एते वे सूरियातयाणंतराओ तयाणंतरं मंडलाओ मंडलं संकममाणा-संकममाण पंच-पंच जोयणाइं पणतीसं च एगट्ठिभागे जोयणस्स एगमेगे मंडले अण्णमण्णस्स अंतरं अभिवड्ढेमाणाअभिवड्ढेमाणा सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरंति ता जया णं एते दुवे सूरिया सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरंति तया णं एगं जोयणसयसहस्सं छच्च सट्टे जोयणसए अण्णमण्णस्स अंतरं कट्ट चारं चरंति तया णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राती भवति जहण्णए दुवालसमुहुत्ते दिवसे भवै एस णं पढमे छम्मासे एस णं पढमस्स छम्मासस्स पज्जवसाणे, ते पविसमाणा सूरिया दोच्चं छम्मासं अयमाणा पढमंसि अहोरत्तंसि बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरंति ता जया णं एते दवे सूरिया बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरंति तया णं एगं जोयणसयसहस्सं छच्च चउप्पण्णे जोयण-सए छव्वीसं च एगट्ठिभागे जोयणस्स अण्णमण्णस्स अंतरं कट्ट चारं चरंति आहिताति वएज्जा तया णं अट्ठारसमुहुत्ता राती भवति दोहिं एगढिभागमुहुत्तेहिं UNA दुवालसमुहुत्ते दिवसे भवै दोहिं एगट्ठिभाग-मुहुत्तेहिं अहिए ते पविसमाणा सूरिया दोच्चंसि अहोरत्तंसि बाहिरं तच्चं मंडलं उवसंकमित्ता चार चरंति वा जया णं एते दुवे सूरिया बाहिरं तचं मंडलं उवसंकमित्ता चारं चरंति तया णं एगं जोयणसय-सहस्सं छच्च अडयाले जोयणसए बावण्णं च एगट्ठिभागे जोयणस्स अण्णमण्णस्स अंतरं कट्ट चारं चरंति तया णं अट्ठारसमुहत्ता राती भवति चौहिं एगद्विभागमुहुत्तेहिं UNA दुवालसमुहत्ते दिवसे भवै चौहिं एगद्विभाग-मुहुत्तेहि अहिए एवं खलु एतेणुवाएणं पविसमाणा एते दुवे सूरिया तयाणंतराओ जाव पणतीसे एगद्विभागे जोयणस्स एगमेगे मंडले अण्णमण्णस्स अंतर निवडढेमाणा-निवडढेमाणा सव्वब्भंतरमंडलं उवसंकमित्ता चारं चरंति ता जया णं एते सूरिया सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरंति तया णं नवणौतिं जोयण-सहस्साई छच्च चत्ताले जोयणसए अण्णमण्णस्स अंतरं कट्ट चारं चरंति तया णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवै जहण्णिया दुवालसमुहुत्ता राती भवति एस णं दोच्चे छम्मासे एस णं दोच्चस्स छम्मासस्स पज्जवसाणे एस णं आदिच्चे संवच्छरे एस णं आदिच्चस्स संवच्छरस्स पज्जवसाणे । * पढमे पाहुडे चउत्थं पाहुडपाहुइं समत्तं . [] पंचमं पाहुडपाहुडं [] दीपरत्नसागर संशोधितः] [7] [17-चंदपन्नत्ति Page #9 -------------------------------------------------------------------------- ________________ [30] ता केवतियं ते दीवं समुदं वा ओगाहित्ता सूरिए चारं चरै आहितेति वएज्जा तत्थ खलु इमाओ पंच पडिवत्तीओ पन्नत्ताओ तत्थ एगे एवमाहंसु-ता एगं जोयणसहस्सं एगं च चेत्तीसं जोयण-सयं दीवं समुदं वा ओगाहित्ता सूरिए चारं चरै आहितेति वएज्जा-एगे एवमाहंसु, एगे पुण एवमाहंसु-ता पाहुडं-1, पाहुडपाहुडं-5 एगं जोयणसहस्सं एगं च चउत्तीसं जोयणसयं दीवं समुदंवा ओगाहित्तासूरिए चारं चरै आहितेति वएज्जा-एगे एवमाहंसु, एगे पुणएवमाहंसु-ता एग जोयणसहस्सं एगं चपणतीसं जोयणसयं दीवं समुदं वा ओगा-हित्ता सूरिए चारं चरै आहितेति वएज्जा-एगे एवमाहंसु एगे पुण एवमाहंसु-ता अवड्ढं दीवं समुई वा ओगाहित्ता सूरिए चारं चरै आहितेति वएज्जा-एगे एवमाहंसु एगे पुण एवमाहंसु-ता किंचि दीवं समुदंवा ओगाहित्ता सूरिए चारं चरै आहितेति वएज्जा-एगे एवमाहंसु तत्थ जेते एवमाहंसु-ता एगं जोयणसहस्सं एगं च तेत्तीसं जोयणसयं दीवं समदं वा ओगाहित्ता सरिए चारं चरर्3a ते एवमाहंस-ता जया णं सूरिए सव्व-भंतरं मंडलं उवसंकमित्ता चारं चरै तया णं जंबुद्दीवं दीवं एगं जोयणसहस्सं एगं च तेत्तीसं जोयणसयं ओगाहित्तासूरिए चारं चरै तया णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवै जहण्णिया दुवाल-समुहुत्ता राती भवति ता जया णं सूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरै तया णं लवणसमुदं एगं जोयणसहस्सं एगं च तेत्तीसं जोयणसयं ओगाहित्ता चार चरै तया णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठार-समुहुत्ता राती भवति जहण्णए दुवालसमुहुत्ते दिवसे भवै एवं चोत्तीसं जोयणसयं एवं पणतीस जोयणसयं तत्थ जेते एवमाहंसु-ता अवड्ढं दीवं समुदं वा ओगाहित्ता सूरिए चारं चरै ते एवमाहंसु-ता जया णं सूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरै तया णं अवड्ढं जंबुद्दीवं दीवं ओगाहित्ता चारं चरै तया णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवै जहणिया दुवालसमुहुत्ता राती भवति एवं सव्वबाहिर-एवि नवरं-अवड्ढं लवणसमुदं तया णं राइंदियं तहेव तत्थ जेते एवमाहंसु-ता नो किंचि दीवं समुदं वा ओगाहित्ता सूरिए चारं चरै ते एवमाहंसु-ता जया णं सूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरै तया णं नो किंचि दीवं समुदं वा ओगाहित्ता सूरिए चारं चरै तया णं उत्तमकट्टपत्ते उक्कोसेणं अट्ठारसमुहुत्ते दिवसे भवै तहेव एवं सव्वबाहिरए मंडले नवरं-नो किंचि लवणसमुदं ओगाहित्ता चारं चरै राइंदियं तहेव एगे एवमाहंसु । [31] वयं पुण एवं वयामो-ता जया णं सूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरै तया णं जंबुद्दीवं दीवं असीतं जोयणसतं ओगाहित्ता चारं चरै तया णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवै जहणिया दुवालसमुहुत्ता राती भवति एवं सव्वबाहिरेवि नवरंलवणसमुई तिण्णि तीसे जोयणसए ओगाहित्ता चारं चरै तया णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राती भवति जहण्णए दुवालसमुहुत्ते दिवसे भवै गाहाओ भाणियव्वाओ । * पढमे पाहुडे पंचमं पाहुडपाहुडं समत्तं . / छह पाहुडपाहुई । [32] ता केवतियं ते एगमेगेणं राइदिएणं विकंपैत्ता-विकंपैत्ता सूरिए चार चरै आहितेति वएज्जा तत्थ खलुइमाओ सत्त पडिवत्तीओ पन्नत्ताओ तत्थ एगे एवमाहंसु-ता दो जोयणाई अद्धबायालीसं तेसीतिसतभागे जोयणसस्स एगमेगेणं राइदिएणं विकंपैत्ता-विकंपैत्ता सूरिए चारं चरै [दीपरत्नसागर संशोधितः] [8] [17-चंदपन्नत्ति Page #10 -------------------------------------------------------------------------- ________________ आहितेति वएज्जा-एगे एवमाहंसु, एगे पुण एवमाहंसु-ता अड्ढाइज्जाई जोयणाई एगमेगेणं इंदिणं विकंपैत्ता. जाव एगे एवमाहंसु एगे पुण एवमाहंसु-ता तिभागूणाई तिण्णि जोणाइं एगमेगेणं राइंदिएणं विकंपैत्ता जाव एग एवमाहंसु, एगे पुण एवमाहंसु-ता तिण्णि जोयणाइं अद्धसीतालीसं च तेसीतिसयभागे जोयणस्स एगमेगेणं राइदिएणं विकंपैत्ता - विकंपैत्ता सूरिए चारं चरै आहितेति वएज्जा - एगे एवमाहंसु एगे पुण महं पाहुडं-1, पाहुडपाहुडं-6 अद्धुट्ठाइं जोयणाइं एगमेगेणं राइदिएणं विकंपैत्ता जाव एगे एवमाहंसु एगे पुण एवमाहंसु-ता चउब्भागूणाइं चत्तारि जोयणाई एगमेगेणं राइदिएणं विकंपैत्ता जाव एगे एवमाहंसु एगे पुण एवमाहंसु-ता चत्तारि जोयणाइं अद्धबावण्णं च तेसीतिसयभागे जोयणस्स एगमेगेणं राइदिएणं विकंपैत्ता चारं चरर्3a आहितेति वएज्जा-एगे एवमाहंसु, वयं पुण एवं वयामो-ता दो जोयणाइं अडतालीसं च एगट्ठभागे जोयणस्स एगमेगं मंडलं एगमेगेणं राइदिएणं विकंपैत्ता - विकंपैत्ता सूरिए चारं चरै तत्थ णं को हेतूति वएज्जा ता अयण्णं जंबुद्दीवे दीवे सव्वदीवमुद्दाणं सव्वब्भंतराए जाव परिक्खेवेणं पन्नत्ते ता जया णं सूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरै तया णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवै जहण्णिया दुवाल - समुहुत्ता राती भवति से निक्खममाणे सूरिए नवं संवच्छरं अयमाणे पढमंसि अहोरत्तंसि अब्भितराणंतरं मंडलं उवसंकमित्ता चारं चरै ता जया णं सूरिए अब्भिंतराणंतरं मंडलं उवसंकमित्ता चारं चरै तया णं दो जोयणाई अडयालीसं च एगद्विभागे जोयणस्स एगेणं राइदिएणं विकंपैत्ता चारं चरै तया णं अट्ठार-समुहुत्ते दिवसे भवै दोहिं एगट्ठिभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ता राती भवति दोहिं एगट्ठिभागमुहुत्तेहिं अहिया से निक्खममाणे सूरिए दोच्चंसि अहोरत्तंसि अब्भिंतरं तच्चं मंडलं उवसंकमित्ता चारं चरर्3a ता जया णं सूरिए अब्भितरं तच्चं मंडलं उवसंकमित्ता चारं चरर्3a ता जा णं सूरिए अब्भितरं तच्चं मंडलं उवसंकमित्ता चारं चरै तया णं पंच जोयणाई पणतीसं एगट्ठभागे जोयणस्स दोहिं राइंदिएहिं विकंपैत्ता चारं चरै तया णं अट्ठारसमुहुत्ते दिवसे भवै चौहिं एगट्ठिभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ता राती भवति चौहिं एगट्ठिभागमुहुत्तेहिं अहिया एवं खलु तेणं उवाएणं निक्खममाणे सूरिए तयाणंतराओ तयाणंतरं मंडलाओ मंडलं संकममाणेसंकममाणे दो-दो जोयणाई अडतालीसं च एगट्ठिभागे जोयणस्स एगमेगं अमडलं एगमेगेणं राइदिएणं विकंपमाणे विकंपमाणे सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरर्3a ता जया णं सूरिए सव्वब्भंतराओ मंडलाओ सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरै तया णं सव्वब्भंतरं मंडलं पणिहाय एगेणं तेसीतेणं राइंदियसतेणं पंचदसुत्तरजोयणसए विकंपैत्ता चारं चरै तया णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राती भवति जहण्णए दुवालसमुहुत्ते दिवसे भवै एस णं पढमे छम्मासे एस णं पढमस्स छम्मासस्स पज्जवसाणे, से पविसमाणे सूरिए दोच्चं छम्मासंअयमाणे पढमंसि अहोरत्तंसि बाहि-राणंतरं मंडलं उवसंकमित्ता चारं चरैता जया णं सूरिए बाहिराणंतर मंडलं उवसंकमित्ता चारं चरै तया णं दो-दो जोयणिं ar3अतालीसं च एगद्विभागे जोयणस्सएगेणं राइदिएणं विकंपैत्ता चारं चरै तया णं अट्ठार-समुहा राती भवति दोहिं एगट्ठिभागमुहुत्तेहिं UNA दुवालसमुहुत्ते दिवसे भवै दोहिं एगट्ठिभागमुहुत्तेहिं अहिए से पविसमाणे सूरिएदोच्चंसि अहोरत्तंसि बाहिरतच्चं मंडलं उवसंकमित्ता चारं चरै तया णं पंच जोयणाई पणतीसं च एगट्ठिभागे जोयणस्स दोहिं राइदिएहिं विकंपैत्ता चारं चरै राइदिए तहेव एवं खलु एतेणुवाएणं पविसमाणे सूरिए तयाणंतराओ तयाणंतरं मंडलाओ मंडलं संकममाणे संकममाणे दो-दो [दीपरत्नसागर संशोधितः] [9] [17-चंदपन्नत्ति] Page #11 -------------------------------------------------------------------------- ________________ जोयणाई अडयालीसं च एगट्ठिभागे जोयणस्स एगमेगेणं राइदिएणं विकंपमाणे-विकंपमाणे सव्वभंतरं मंडलं उवसंकमित्ता चारं चरै तया णं सव्वबाहिरं मंडलं पणिहायं एगेणं तेसीतेणं राइंदियसतेणं पंचदसुत्तरे जोयणसते विकंपैत्ता चारं चरै तया णं उत्तमकट्टपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवै जहण्णिया दुवालसमुहुत्ता राती भवति एस णं दोच्चे छम्मासे एस णं दोच्चस्स छम्मास्स पज्जवसाणे एस णं आदिच्चे संवच्छरे एस णं आदिच्चस्स संवच्छरस्स पज्जवसाणे । * पढमे पाहुर्3e छहूं पाहुडपाहुडं समत्तं . पाहुडं-1, पाहुडपाहुडं-7 ॥ सत्तमं पाहुडपाहुडं । [33] ता कहं ते मंडलसंठिती आहितेति वएज्जा तत्थ खलु इमाओ अट्ठ पडिवत्तीओ पन्नत्ताओ तत्थ एगे एवमाहंसु-ता सव्वावि मंडलवता समचौरंससंठाणसंठिता पन्नत्ता-एगे एवमाहंसु, एगे पुण एवमाहंसु-ता सव्वावि मंडलवता विसमचौरंससंठाणसंठिता0 एगे पुण एवमाहंसुता सव्वावि मंडलवता समचउक्कोणसठिता0 एगे पुण एवमाहंसु-ता सव्ववि मंडलवता विसमचउक्कोणसंठिता0 एगे पुण एवमाहंसुता सव्वावि मंडलवता समचक्कवालसंठिता0 एगे पुण एवमाहंसुता सव्वावि मंडलवता विसमचक्कवालसंठिता0 एगे पुण एवमासु-तासव्वावि मंडलवता चक्कद्धचक्कवालसंठिता0 एगे पुण एवमाहंसुता सव्वावि मंडलवता छत्तागारसंठिता0 तत्थ जेते एवमाहंसुता सव्वावि मंडलवता छत्तागारसंठिता पन्नत्ता एतेणं नएणं नायव्वं नो चेव णं इतरेहिं पाहुडगाहाओ भाणियव्वाओ । * पढमे पाहुडे सत्तमं पाहुडपाहुडं समत्तं . / अट्ठमं पाहुडपाहुडं । [34] ता सव्वावि णं मंडलवता केवतियं बाहल्लेणं केवतियं आयाम-विक्खंभेणं केवतियं परिक्खेवेणं अहिताति वएज्जा तत्थ खलु इमाओ तिण्णि पडिवत्तीओ पन्नत्ताओ तत्थ एगे एवमाहंसुता सव्वावि णं मंडलवता जोयणं बाहल्लेणं एग जोयणसहस्सं एगं च तेत्तीसं जोयणसयं आयामविक्खंभेमं तिण्णि जोयणसहस्साई तिण्णि य नवणौए जोयणसए परिक्खेवेणं पन्नत्ता-एगे एवमाहंसु, एगे पुण एवमाहंसु-ता सव्वावि णं मंडलवत्ता जोयण बाहल्लेणं एग जोयणसहस्सं एगं च चौतीसं जोयणसयं आयामविक्खंभेणं तिण्णि जोयणसहस्साइं चत्तारि बिउत्तरे जोयणसए परिक्खेवेणं एगेपुण एवमाहंसु-ता सव्वावि णं मंडलवता जोयणं बाहल्लेणं एगं जोयणसहस्सं एगं च पणतीसं जोयणसयं आयाम-विक्खंभेणं तिण्णि जोयणसहस्साइं चत्तारि य पंचुत्तरे जोयणसए परिक्खेवेणं वयं पण एवं वयामो तासव्वावि णं मंडलवता अडतालीसं एगट्ठिभागे जोयणस्स बाहल्लेणं अणियता आयाम-विक्खंभ-परिक्खेवेणं आहिताति वएज्जा, तत्थ णं को हेतूति वएज्जा ता अयण्णं जंबुद्दीवे दीवे सव्वदीवसमुदाणं सव्वब्भंतराए जाव परिक्खेवेणं ता जया णं सूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरै तया णं सा मंडलवता अडतालीसं एगट्ठिभागे जोयणस्स बाहल्लेणं नवणौतिं जोयणसहस्साइं छच्च चताले जोयणसए आयामविक्खंभेणं तिण्णि जोयणसयससहस्साइं पन्नरस य जोयणसहस्साइं एण्णिउतिं जोयणाइं किंचि विसेसाहिए परिक्खेवेणं तया णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवे भवै जहण्णिया जहण्णिया दुवालसमुहुत्ता राती भवति से निक्खममाणे सूरिए नवं संवच्छरं अयमाणे पढमंसि अहोरत्तंसि दीपरत्नसागर संशोधितः] [10] [17-चंदपन्नत्ति Page #12 -------------------------------------------------------------------------- ________________ अभितराणंतरं मंडलं उव-संकमित्ता चारं चरै ता जया णं सूरिए अभिंतराणंतरं मंडलं उवसंकमित्ता चारं चरै तया णं सा मंडलता अडतालीसं एगट्ठिभागे जोयणस्स बाहल्लेणं नवणौतिंजोयणसहस्साइं छच्च पणयाले जोयणसए पणतीसं च एगट्ठिभागे जोयणस्स आयाम-विक्खंभेणं तिण्णि जोयणसयसहस्साई पन्नरस य सहस्साइं एगं च सत्तुत्तरं जोयणसयं किंचिविसेसूणं परिक्खेवेणं तया णं दिवसराइप्पमाणं तहेव से निक्खममाणे सूरिए दोच्चंसि अहोरत्तंसि अभिंतरं तच्चं मंडलं उवसंकमित्ता चारं चरै ता जया णं सुरिए अभिंतरं तच्चं मंडलं उवसंकमित्ता चारं चरै तया णं सा मंडलवता अडतालीसं एगट्ठिभागे जोयणस्स बाहल्लेणं नवणौतिं पाहुडं-1, पाहुडपाहुडं-8 जोयणसहस्साइं छच्च एक्कावण्णे जोयणसए नव य एगहिभागे जोयणस्स आयाम-विक्खंभेणं तिण्णि जोयणसयसहस्साइं पन्नरस य सहस्साइं एगं पणवीसं जोयणसयं परिक्खेवेणं तया णं दिवसराई तहेव एवं खलु एतेणं उवाएणं निक्खममाणे सूरिए तयाणंतराओ तयाणंतरं मंडलाओ मंडलं संकममाणे-संकममाणे पंच-पंच जोयणाइं पणतीसं च एगट्ठिभागे जोयणस्स एगमेगे मंडले विक्खंभवुड्डं अभिवड्ढेमाणे-अभिवड्ढेमाणे अट्ठारस-अट्ठारस जोयणाई परिरयवुढिं अभिवड्ढेमाणे-अभिवड्ढेमाणे सव्वबाहिरं उवसं-कमित्ता चारं चरै ता जया णं सूरिए सव्वबाहिरमंडलं उवसंकमित्ता चारं चरै तया णं सा मंडलवता अड-तालीसं एगद्विभागा जोयणस्स बाहल्लेणं एगं जोयणसयसहस्सं छच्च सट्टे जोयणसए आयाम-विक्खंभेणं तिण्णि जोयणसयसहस्साइं अट्ठारस सहस्साई तिण्णि य पन्नरस्त्तरे जोयणसए परिक्खेवेणं तया णं उक्कोसिया अट्टारसमुहत्ता राती भवति जहण्णए दुवालसमुहुत्ते दिवसे भवै एस णं पढमे छम्मासे एस णं पढमस्स छम्मासस्स पज्जवसाणे से पविसमाएं च्चं छम्मासं अयमाणे पढमंसि अहोरत्तंसि बाहिराणंतरं मंडल उवसंकमित्ता चारं चरै ता जया णं सूरिए बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरै तया णं सा मंडलवता अडतालीसं एगद्विभागे जोयणस्स बाहल्लेणं एगं जोयणसयसहस्सं छच्च चउप्पण्णे जोयणसए छव्वीसं च एगढिभागे जोयणस्स आयाम-विक्खंभेणं तिण्णि जोयणसयसहस्साइं अट्ठारस सहस्साइं दोण्मि य सत्ताणौए जोयणसए परिक्खेवेणं तया णं राइंदियं तहेव से पविसमाणे सूरिए दोच्चंसि अहोरत्तंसि बाहिरं तच्चं-मंडलं-उवसंकमित्ता चारं चरै ता जया णं सूरिए बाहिरं तच्चं मंडलं उवसंकमित्ता चारं चरै तया णं सा मंडलवता अडतालीसं एगट्ठिभागे जोयणस्स बाहल्लेणं बाहल्लेणं नवणौतिं जोयण-सहस्साई छच्च चत्ताले जोयणसए आयाम-विक्खंभेणं तिण्णि जोयणसयसहस्साई पन्नरस य सहस्साइं औणाउतिं च जोयणाइं किंचिविसेसाहियाइं परिक्खेवेणं तया णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवै जहणिया दुवालसमुहुत्ता राती भवति एस णं दोच्चे छम्मासे एस णं दोच्चस्स छम्मासस्स पज्जवसाणे एस णं आदिच्चे संवच्छरे एस णं आदिच्चस्स संवच्छरस्स पज्जवसाणे ता सव्वावि णं मंडलवता अडतालीसं एगट्ठिभागे जोयणस्स बाहल्लेणं सव्वावि णं मंडलंतरिया दो जोयणाई विक्खंभेणं एस णं अद्धा तेसीयसयपडुप्पण्णो पंचदसुत्तरे जोयणसए आहिताति वएज्जा ता अभिंतराओ मंडलवताओ बाहिरा मंडलवता बाहिराओ वा मंडलवताओ अभिंतरा मंडलवता एस णं अद्धा केवतियं आहितेति वएज्जा ता पंचदसुत्तरे जोयणसए अडतालीसं च एगट्ठिभागे जोयणस्स आहितेति वएज्जा ता अब्भंतरओ मंडलवताओ बाहिरा मंडलवता बाहिराओ वा मंडलवताओ अब्भंतरा मंडलवता एस णं अद्धा केवतियं आहितेति वएज्जा ता पंचणवुत्तरे जोयणसए तेरस य एगट्ठिभागे जोयणस्स आहितेति वएज्जा ता अब्भितराए मंडलवताए दीपरत्नसागर संशोधितः] [11] [17-चंदपन्नत्ति Page #13 -------------------------------------------------------------------------- ________________ बाहिरा मंडलवता बाहिराए वा मंडलवताए अब्भिंतरा मंडलवता एस णं अद्धा केवतियं आहितेति वएज्जा ता पंचदसुत्तरे जोयणसए आहितेति वेज्जा। मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च पढमं पाहुडं समत्तं ओ बीयं पाहुडं 0 [] पढमं पाहुडपाहुडं [] [35] ता कहं ते तिरिच्छगती आहिताति वएज्जा तत्थ खलु इमाओ अट्ठ पडिवत्तीओ पन्नत्ताओ तत्थ एगे एवमाहंसु-ता पुरत्थिमाओ लोयंताओ पादो मिरीची आगासंसि उत्तिट्ठइ से णं इमं पाहुडं-2, पाहुडपाहुडं-1 0 0 तिरियं लोयं तिरियं करेइ करेत्ता पच्चत्थिमंसि लोयंतंसि सायं मिरीयं आगासंसि विद्धंसइ- एगे पुण एवमाहंसु-ता पुरत्थिमाओ लोयंताओ पादो सूरिए आगासंसि उत्तिट्ठइ से णं इमं तिरियं लोयं तिरियं करे करेत्ता पच्चत्थिमंसि लोयंतंसि सायं सूरिए आगासंसि विद्धंसइ - एगे पुण एवमाहंसुता पुरत्थिमाओ लोयंताओ पादो सूरिए आगासंसि उत्तिट्ठइ से णं इमं तिरियं लोयं तिरियं करेइ करेत्ता पच्चत्थिमंसि लोयंतंसि सायं सूरिए आगासं अनुपविसइ अनुपविसित्ता अहे पडियागच्छइ पडियागच्छित्ता पुनरवि अवरभूपुरत्थिमाओ लोयंताओ पादो सूरिए आगासंसि उत्ति - एगे पुण एवमाहंसु-ता पुरत्थिमाओ लोयंताओ पाओ सूरिए पुढविकायंसि उत्तिट्ठइ से णं इमं तिरियं लोयं तिरियं करेइ करेत्ता पच्चत्थिमिल्लसि लोयंतंसि सायं सूरिए पुढविकायंसि विद्धंसइ - एगे पुण एवमाहंसु-ता पुरत्थिमाओ लोयंताओ पाओ सूरिए पुढविकायंसि उत्तिट्ठइ से णं इमं तिरियं लोयं तिरियं करेइ करेत्ता पच्चत्थिमिल्लंसि लोयंतंसि सायं सूरिए पुढविकायंसि विद्धंसइ - एगे पुण एवमाहंसु-ता पुरत्थिमाओ लोयंताओ पाओ सूरिए पुढविकास उत्तिट्ठइ से णं इमं तिरियं लोयं तिरियं करेइ करेत्ता पच्चत्थिमंसि लोयंतंसि सायं सूरिए पुढविकास अनुपविसइ अनुपविसित्ता अहे पडियागच्छइ पडियागच्छित्ता पुनरवि अवरभूपुरत्थिमाओ लोयंताओ पाओ सूरिए पुढविकायंसि उत्ति - एगे पुण एवमाहंसु-ता पुरत्थिमिल्लाओ लोयंताओ पाओ सूरिए आउकासि उत्तिट्ठइ से णं इमं तिरियं लोयं तिरियं करेइ करेत्ता पच्चत्थिमंसि लोयंतंसि पाओ सूरिए आउकासि विद्धंसइएगे पुण एवमाहंसु-ता पुरत्थिमाओ लोगंताओ पाओ सूरिए आउकायंसि उत्तिट्ठइ से णं इमं तिरियं लोयं तिरियं करेइ करेत्ता पच्चत्थिमंसि लोयंतंसि सायं सूरिए आउकायंसि अनुपविसइ अनुपविसित्ता अ पडियागच्छइ पडियागच्छित्ता पुनरविअवरभूपुरत्थिमाओ लोयंताओ पाओ सूरिए आउकायंसि उत्तिट्ठइ-एगे पुण एवमाहंसु-ता पुरत्थिमाओ लोयंताओ बहूइं जोयणाइं बहूइं जोयणसयाइं बहूइं जोयणसहस्साइं उड्ढं दूरं उप्पैत्ता एत्थ णं पाओ सूरिए आगासंसि उत्तिट्ठइ से णं इमं दाहिणड्ढं लोयं तिरियं करेइ करेत्ता उत्तरड्ढलोयं तमेव राओ से णं इमं उत्तरड्ढलोयं तिरियं करेइ करेत्ता दाहिणड्ढलोयं तमेव राओ से णं इमाइं दाहिणुत्तरड्ढ-लोयाइं तिरियं करेइ करेत्ता पुरत्थिमाओ लोयंताओ बहूइं जोयणाइं बहूइं जोयणसयाइं बहूइं जोयणसहस्साइं उड्ढं दूरं उप्पैत्ता एत्थ णं पाओ सूरिए आगासंसि उत्तट्ठी-वयं पुण एवं वयामो-ता जंबुद्दीवस्स दीवस्स पाईणव- डीणायताए उदीणदाहिणायताए जीवाए मंडलं चउव्वीसेणं सएणं छेत्ता दाहिणपुरत्थिमंसि उत्तरपच्चत्थिमंसि य चउब्भागमंडलंसि इमीसे रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ अट्ठ जोयणसयाई उड्ढं उप्पैत्ता एत्थ णं पाओ दुवे सूरिया उत्तिट्ठेति ते णं इमाई दाहिणुत्तराइं जंबुद्दीवभागाइं तिरियं करेंति करेत्ता पुरत्थिमपच्चत्थिमाई जंबुद्दीवभागाई तामेव राओ ते णं [दीपरत्नसागर संशोधितः ] [17-चंदपन्नत्ति] [12] Page #14 -------------------------------------------------------------------------- ________________ इमाई पुरत्थिमपच्चत्थिमाइं जंबुद्दीवभागाइं तिरियं करेंति करेत्ता दाहिणुत्तराई जंबुद्दीवभागाइं तामेव राओ ते णं इमाइं दाहिणुत्तराई पुरत्थिमपच्चत्थिमाणि य जंबुद्दीवभागाइं तिरियं करेंति करेत्ता जंबुद्दीव्वस्स दीवस्स पाईणपडीणायताए जाव छेत्ता दाहिणपुरथिमिल्लंसि उत्तरपच्चत्थिमिल्लंसि य चउभागमंडलंसि इमीसे रयणप्पभाए बहुसमरमणि-ज्जाओ भूमिभागाओ अट्ठ जोयणसयाइं उड्ढं उप्पैत्ता एत्थ णं पाओ दुवे सूरिया आगासंसि उत्तिद्वंति । / * बीए पाहुर्3e पढमं पाहुडपाहुडं समत्तं . / बीयं पाहुडपाहुडं । [36] ता कहं ते मंडलाओ मंडलं संकममाणे सूरिए चारं चरति आहिताति वएज्जा तत्थ पाहुडं-2, पाहुडपाहुडं-2 खलु इमाओ दुवे पडिवत्तीओ पन्नत्ताओ तत्थेगे एवमाहंसु-ता मंडलओ मंडलं संकममाणे सूरिए भेयघाएणं संकमति-एगे एवमाहंसु, एगे पुण एवमाहंसु-ता मंडलाओ मंडलं संकममाणे सूरिए कण्णकलं निव्वेढेति तत्थ जेते एवमाहंसु-ता मंडलाओ मंडलं संकममाणे सूरिए भेयघाएणं संकमति तेसि णं अयं दोसे ता जेणंतरेणं मंडलाओ मंडलं संकममाणे सूरिए भेयघाएणं संकमति एवतियं च णं अद्धं पुरतो न गच्छति पुरतो अगच्छमाणे मंडलकालं परिहवेति तेसि णं अयं दोसे तत्थ जेते एवमाहंस-ता मंडलाओ मंडलं संकममाणे सूरिए कण्णकलं निव्वेढेति तेसि णं अयं विसेसे ता जेणंतरेणं मंडलाओ मंडलं संकममाणे सूरिए कण्णकलं निव्वेढेति एवतियं च णं अद्ध पुरतो गच्छति पुरतो गच्छमाणे मंडलकालं न परिहवेति तेसि णं अयं विसेसे तत्थ जेते एवमाहंसु-ता मंडलाओ मंडलं संकममाणे सूरिए कण्णकलं निव्वेढेइ एतेणं नएणं नेयव्वं नो चेव णं इतरेणं । * बीए पाहुडे बीयं पाहुडपाहुडं समत्तं . ॥ तच्चं पाहुडपाहुडं । [37] ता केवतियं ते खेत्तं सूरिए एगमेगेमं मुहत्तेणं गच्छति आहितातिवएज्जा तत्थ खलु इमाओ चत्तारि पडिवत्तीओ पन्नत्ताओ तत्थ एगे एवमाहंसु-ता छ छ जोयणसहस्साइं सूरिए एगमेगेणं मुहुत्तेणं गच्छति-एगे पुण एवमाहंसु-ता पंच-पंच जोयणसहस्साइं सूरिए एगमेगेणं मुहुत्तेणं गच्छतिएगे पुण एवमाहंसु-ता चत्तारि-चत्तारि जोयणसहस्साइं सूरिए एगमेगेणं मुहत्तेणं गच्छति-एगे पुण एवमाहंसुता छवि पंचवि चत्तारिवि जोयणसहस्साइं सरिए एगमेगेमं महत्तेणं गच्छति-तत्थ जेते एवमाहंस-ता छ छ जोयणसहस्साई सूरिए एगमेगेणं मुहुत्तेणं गच्छति ते एवमाहंसु-ता जया णं सूरिए सव्वब्भंतरं मंडलं उव-संकमित्ता चारं चरति तया णं उत्तमकट्ठपत्ते उक्कोसे अट्ठारसमुहुत्ते दिवसे भवै जहणिया वालसमहत्ता राती भवति तंसि च णं दिवसंसि एग जोयणसयसहस्सं अट्ठ य जोयणसहस्साइं तावक्खेत्ते पन्नत्ते ता जया णं सूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरति तया णं उत्तम-कट्ठपत्ता उक्कोसिया अट्ठार-समुहुत्ता राती भवति जहण्णए दुवालसमुहुत्ते दिवसे भवै तंसि च णं दिवसंसि बावत्तरि जोयणसहस्साइं तावक्खेत्ते पन्नत्ते0 तत्थ जेते एवमाहंसु-ता पंच-पंच जोयणसहस्साइं सूरिए एगमेगेणं मुहुत्तेणं गच्छति ते एवमाहंसु-ता जया णं सूरिए सव्वब्भंतर मंडलं उवसंकमित्ता चारं चरति तहेव दिवसराइप्पमाणं तंसि च णं दिवसंसि नवतिं जोयणसहस्साइं तावक्खत्ते पन्नत्ते ता जया णं सूरिए [दीपरत्नसागर संशोधितः] [13] [17-चंदपन्नत्ति Page #15 -------------------------------------------------------------------------- ________________ सव्व-बाहिरं मंडलं उवसंकमित्ता चारं चरै तया णं तं चेव राइंदियप्पमाणं तंसि च णं दिवसंसि सट्ठि जोयण-सहस्साइं तावक्खेत्ते पन्नत्ते0 तत्थ णं जेते एवमाहंसुता चत्तारि - चत्तारि जोयणसहस्साइं सूरिए एगमेगेणं मुहुत्तेणं गच्छइ ते एवमाहंसु-ता जया णं सूरिएसव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरति तया णं दिवसराई तहेव तंसि च णं दिवसंसि बावत्तरिं जोयणसहस्साइं तावक्खेत्ते पन्नत्ते ता जया णं सूरि सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरति तया णं राइंदियं तहेव तंसि च णं दिवसंसिअडतालीसंजोयणसहस्साइं तावक्खेत्ते पन्नत्ते [तया णं चत्तारि - चत्तारि जोयणसहस्साइं सूरिए एगमेगेणं मुहुत्तेणं गच्छति] तत्थ जेते एवमाहंसु-ता छविपंचविचत्तारिवि- जोयणसहस्साइं सूरिए एगमेगेणं मुहुत्तेणं गच्छति ते एवमाहंसु-ता सूरिए णं उग्गमणमुहुत्तंसि अत्थमण-मुहुत्तंसि य सिग्घगती भवति तया णं छ-छ जोयणसहस्साइं एगमेगेणं मुहुत्तेणं गच्चति मज्झिमतावक्खेत्तं समासादेमाणे- समासादेमाणे सूरिए मज्झिमगती भवति तया णं पंच-पंच जोयणसहस्साइं एगमेगेणं मुहुत्तेणं पाहुडं-2, पाहुडपाहुडं-3 गच्छति मज्झिमं तावक्खेत्तं संपत्ते सूरिए मंदगती भवति तया णं चत्तारि चत्तारि जोयणसहस्साइं एगमेगेणं मुहुत्तेणं गच्छति तत्थ को हेतूति वएज्जा ता अयण्णं जंबुद्दीवे दीवे सव्वदीवसमुद्दाणं सव्वब्भंतराए जाव परिक्खेवेणं ता जया णं सूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरति तया णं दिवसराई तहेव तंसि च णं दिवसंसि एक्काणौतिं जोयणसहस्साइं तावक्खेत्ते पन्नत्ते ता जया णं सूरि सव्वबाहिरं मंडलं उवसंकमित्ता चटारं चरति तया णं राइंदियं तहेव तस्सिं च णं दिवसंसि एगट्ठिजोयणसहस्साइं तावक्खेत्ते पन्नत्ते तया णंछवि पंचवि चत्तारिवि जोयणसहस्साइं सूरिए एग मुहुत्तेणं गच्छति-वयं पुण एवं वयामो-ता सातिरेगाई पंच-पंचजोयणसहस्सिं सूरिए एगमेगेणं मुहुत्तेणं गच्छति तत्थ को हेतूति वएज्जा ता अयण्मं जंबुद्दीवे दीवे सव्वदीवसमुदद्णं सव्वब्भंतराए जा परिक्खेवेणं ता जया णं सूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरति तया णं पंच-पंच जोयणसहस्साइं दोण्णि य एक्कावण्णे जोयणसए एगूणतीसं च सद्विभागे जोयणस्स एगमेगेणं मुहुत्तेणं गच्छति तया णं इहगतस्स मणुस्सस्स सीतालीसाए जोयणसहस्सेहिं दोहि य तेवट्ठेहिं जोयणसएहिं एगवीसाए य सद्विभागेहिं जोणस्स सूरिए चक्खुप्फासं हव्वमागच्छइ तया णं दिवसे राई तहेव । से निक्खममाणे सूरिए नवं संवच्छरं अयमाणे पढमंसि अहोरत्तंसि अब्भिंतराणंतरं मंडलं उवसंकमित्ता चारं चरति ता जया णं सूरिए अब्भिंतराणंतरं मंडलं उवसंकमित्ता चारं चरति तया णं पंचपंच जोयणसहस्साइं दोण्णि य एक्कावण्णे जोयणसए सीतालीसं च सद्विभागे जोयणस्स एगमेगेणं मुहुत्तेणं गच्छति तया णं इहगतस्स मणुसस्स सीतालीसाए जोयणसहस्सेहिं औणासीते य जोयस सत्तावण्णाए सट्ठिभागेहिं जोयणस्स सट्ठिभागं च एगट्ठिहा छेत्ता औणावीसाए चुण्णियाभागेहं सूरिएचक्खुप्फासं हव्वमागच्छति तया णं दिवसराई तहेव से निक्खममाणे सूरिए दोच्चंसि अहोरत्तंसि अभिंतरतच्चं मंडलं उवसंकमित्ता चारं चरति जोयणसहस्साइं दोण्णि य बावण्णे जोयणसए पंच य सट्ठिभागे जोयणस्स एगमेगेणं मुहुत्तेणं गच्छति तया णं इहगतस्स मणूसस्स सीतालीसाए जोयणसहस्सेहिं छण्णौतीए य जोयणेहिं तेत्तीसाए य सद्विभागेहिं जोयणस्स सद्विभागं च एगट्ठिहा छेत्ता दोहिं चुण्णियाभागेहिं सूरिए चक्खुप्फासं हव्वमागच्छति तया णं दिवसराई तहेव एवं खलु एतेणं उवाएणं निक्खममाणे सूरिए तयाणंतराओ तयाणंतरं मंडलाओ मंडलं संकममाणे संकममाणे अट्ठारस-अट्ठार सट्ठिभागे जोयणस्स एगमेगे मंडले मुहुत्तगतिं अभिवुड्ढमाणे- अभिवुड्ढेमाणे चुलसीतिं सीताइं जोयणाई [दीपरत्नसागर संशोधितः] [14] [17-चंदपन्नत्ति] Page #16 -------------------------------------------------------------------------- ________________ पुरिसच्छायं निवुड्ढेमाणे-निवुड्ढेमाणे सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरति ता जया णं सूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरति तया णं पंच-पंच जोयणसहस्साइं तिण्मि य पंचुत्तरे जोयणसते पन्नरस य सहिभागे जोय-णस्स एगमेगेणं मुहत्तेणं गच्छति तया णं इहगतस्स मणूसस्स एक्कतीसाए जोयणसहस्सेहिं अट्ठहिं एक्कतीसेहिं जोयणसतेहिं तीसाए य सहिभागेहिं जोयणस्स सूरिए चक्खुप्फासं हव्वमागच्छति तया णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राती भवति जहण्णए दुवालसमुहुत्ते दिवसे भवै एस णं पढमे छम्मासे एस णं पढमस्स छम्मासस्स पज्जवसाणे, से पविसमाण सूरिए दोच्चं छम्मासं अयमाणे पढमंसि अहोरत्तंसि बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरति ता जया णं सूरिए णंतरं मंडलं उवसंकमित्ता चारं चरति तया णं पंच-पंच जोयणसहस्साइं तिण्णि य चौरुत्तरे जोयणसते सत्तावण्णं च सद्विभाए जोयणस्स एगमेगेणं मुहत्तेणं गच्छर्3a तया णं इहगतस्स मणूसस्स एक्कतीसाए जोयणसहस्सेहिं नवहि य सोलेहिं जोयणसतेहिं एगूणतालीसाए सद्विभागेहिं जोयणस्स सट्ठिभागं एगविहा छेत्ता सट्ठिए पाहुडं-2, पाहुडपाहुडं-3 चुण्णियाभागे सूरिए चक्खुप्फासं हव्वमागच्छति तया णं राइंदियं तहेव से पविसमाणे सूरिए दोच्चंसि अहोरत्तंसि बाहिरतच्चं मंडलं उवसंकमित्ता चारं चरति ता जया णं सुरिए बाहिरतच्चं मंडलं उवसंकमित्ता चारं चरति तया णं पंच-पंच जोयणसहस्साइं तिण्णि य चउत्तरे जोयणसए ऊतालीसं च सद्विभागे जोयणस्स एगमेगेणं महत्तेणं गच्छति तया णं इहगतस्स मणूसस्स एगाहिगेहिं बत्तीसाए जोयणसहस्सेहिं एगूणपण्णाए य सट्ठिभागेहिं जोयणस्स सद्विभागं च एगट्ठिहा छेत्ता तेवीसाए चुण्णियाभागेहिं सूरिए चक्खुप्फासं हव्वमागच्छंति राइंदियं तहेव एवं खलु एतेणुवाएणं पविसमाणे सूरिए तयाणंतराओ तयाणंतरं मंडला मंडलं संकममाणे-संकममाणे अट्टारस-अट्ठारस सट्ठिभागे जोयणस्स एगमेगे मंडले मुहत्तगतिं निवुड्ढेमाणे-निवुड्ढेमाणे सव्वब्भंतरे मंडलं उवसंकमित्ता चारं चरति ता जया णं सूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरति तया णं पंच-पंच जोयणसहस्साई दोण्णि य एक्कावण्णे जोयणसए औणतीसं च सट्ठिभागे जोयणस्स एगमेगेणं मुहुत्तेणं गच्छति तया णं इहगतस्स मणूसस्स सीतालीसाए जोयणसहस्सेहिं दोहि य तेवढेहिं जोयणसतेहिं एक्कवीसाए य सट्ठिभागेहिं जोयणस्स सूरिए चक्खुप्फासं हव्वमागच्छति तया णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवै जहण्णिया दुवालसमुहुत्ता राती भवति एस णं दोच्चे छम्मासे एस णं दोच्चस्स छम्मासस्स पज्जवसाणे एस णं आदिच्चे संवच्छरे एस णं आदिच्चस्स संवच्छरस्स पज्जवसाणे । * मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च दोच्चं पाहुडं समत्तं . / तच्चं पाहुडं । [38] ता केवतियं खेत्तं चंदिमसूरिया ओभासंति उज्जोवेति तवेंति पगासेंति आहिताति वएज्जा तत्थ खलु इमाओ वारस पडिवत्तीओ पन्नत्ताओ तत्थेगे एवमाहंसु-ता एगं दीवं एगं समुई चंदिमसूरिया ओभासंति जाव पगासेंति एगे पुम एवमाहंसुता तिणि दीवे तिण्णि समुद्दे चंदिमसूरिया ओभासंति जाव पगासेंति-एगे पुण एवमाहंसु-ता अक्षुढे दीवे अक्षुढे समुद्दे चंदिमसूरिया ओभासंति जाव पगासेंति-एगे पुण एवमाहंसु-ता सत्त दीवे सत्त समुद्दे चंदिमसूरिया ओभासंति जाव पगासेंति-एगे पुण एवमाहंस-ता दस दीवे दस समद्दे चंदिमसूरिया ओभासंति जाव पगासेंति-एगे पण एवमाहंस-ता बारस दीवे दीपरत्नसागर संशोधितः] [15] [17-चंदपन्नत्ति Page #17 -------------------------------------------------------------------------- ________________ बारस समुद्दे चंदिमसूरिया ओभासंति जाव पगासेंति-एगे पुण एवमाहंसु-ता बायालीसं दीवे बायालीसं समुद्दे चंदिमसूरिया ओभासेंति जाव पगासेंति-एगे पुण एवमाहंसु-ता बावत्तरिं दीवे बावत्तरिं समुद्दे चंदिमसूरिया ओभासंति जाव पगासेंति-एगे पुण एवमाहंसु-ता बायालीसं दीवसतं बायालं समुद्दसतं चंदिमसूरिया ओभासंति जाव पगासेंति-एगे पुण एवमाहंसु-ता बावत्तरिं दीवसतं बावत्तरिं समुद्दसतं चंदिमसूरिया ओभासंति जाव पगासेंति-एगे पुण एवमाहंसु-ता बायालीसं दीवसहस्सं बायालं समुद्दसहस्सं चंदिमसूरिया ओभासेंति जाव पगासेंति-एगे पुण एवमाहंसु-ता बावत्तरिं दीवसहस्सं बावत्तरिं समुद्दसहस्सं चंदिमसूरिया ओभासंति जाव पगासेंति-वयं पुण एवं वयामो-ता अयण्णं जंबुद्दीवे दीवे सव्वदीवसमुद्दाणं सव्वब्भंतराए जाव परिक्खेवेणं पन्नत्ते से णं एगाए जगतीए सव्वओ समंता संपरिक्खित्ते सा णं जगती तहेव जहा जंबुद्दीवपन्नत्तीए जाव एवमामेव सपुव्वावरेणं जंबुद्दीवे दीवे चोद्दससलिलासयसहस्सा छप्पन्नं च सलिलासहस्सा भवंतीति मक्खाता जंबुद्दीवे णं दीवे पंचक्कभागसंठिते आहितेति वएज्जा ता कहं जंबुद्दीवे दीवे पंचचक्कभागसंठिते आहितेति वएज्जा ता जया णं एते दुवे सूरिया सव्वब्भंतरं मंडलं उवसंकमित्ता पाहुडं-3 चारं चरंति तया णं जंबुद्दीवस्स तिण्णि पंचचक्कभागे ओभासंति उज्जोवेंति तति पगासेंति तं जहाएगेवि एग दिवड्ढं पंचचक्खभागं ओभासति जाव पगासेंति एगेवि एगं दिवड्ढं पंचचक्कभागं ओभासति जाव पगासेति तया णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवै जहण्णिया दुवालसमुहुत्ता राती भवति ता जया णं एते दुवे सूरिया सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरंति तया णं जंबुद्दीवस्स दीवस्स दोण्णि चक्कभागे ओभासंति उज्जोवेंति तवेंति पगासेंति तं जहा- एगेवि सूरिए एगं पंचवक्कवालभागं ओभासति जाव पगासेति एगेवि एगं पंचचक्कवालभागं ओभासति जाव पगासेति तया णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राती भवति जहण्णए दुवालसमुहुत्ते दिवसे भवै । 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च तच्चं पाहुडं समत्तं . चउत्थं पाहुडं । [39] ता कहं ते सेयताए संठिती आहिताति वएज्जा तत्थ खलु इमा दुविधा संठिती पन्नत्ता तं जहा- चंदिमसूरियसंठिती य तावक्खेत्तसंठिती य ता कहं ते चंदिमसूरियसंठिती आहिताति वएज्जा तत्थ खलु इमाओ सोलस पडिवत्तीओ पन्नत्ताओ तत्थेगे एवमाहंसु-ता समचौरंससंठिता चंदिमसूरियसंठिती पन्नत्ता-एगे पुण एवमाहंसु-ता विसमचौरससंठिता चंदिमसूरियसंठिती पन्नत्ता-एवं समचउक्कोणसंठिता विसमचउक्कोणसंठिता समचक्कवालसंठिता विसमचक्कवालसंठिता चक्कद्धचक्कवालसंठिता चंदिमसूरियसंठिती पन्नत्ता-एगे पुण एवमाहंसु-ता छत्तागारसंठिता चंदिमसूरियसंठिती पन्नत्ता-एवं गेहसंठिता गेहावणसंठिता पासादसंठिता गोपुरसंठिता पेच्छाघरसंठिता वलभीसंठिता हम्मियतलसंठिता एगे पुण एवमाहंसुता वालग्गपोतियासंठिता चंदिमसूरियसंठिती पन्नत्ता-तत्थ जेते एवमाहंसु-ता समचौरसंठिता चंदिमसूरियसंठिती पन्नत्ता एतेणं नएणं नेयव्वं नो चेव णं इतरेहिं, ता कहं ते तावक्खेत्तसंठिती आहिताति वएज्जा तत्थ खलु इमाओ सोलस पडिवत्तीओ पन्नत्ताओ तत्थेगे एवमाहंसु-ता गेहसंठिता तावक्खेत्तसंठिती पन्नत्ता एवं जाव वालग्गपोतियासंठिता तावक्खेत्त-संठिती पन्नत्ता-एगे पुणए वमाहंसुता जस्संठिते जंबुद्दीवे दीवे तस्संठिता तावक्खे-त्तसंठिती पन्नत्ता-एगे पुण एवमाहंसु-ता जस्संठिते भारहे वासे तस्संठिता तावक्खे-त्तसंठिती पन्नत्ता-एवं उज्जाणसंठिता निज्जाणसंठिता एगतो निसहसंठिता दुहतो दीपरत्नसागर संशोधितः] [16] [17-चंदपन्नत्ति Page #18 -------------------------------------------------------------------------- ________________ निसहसंठिता सेयणगसंठिता-एगे पुण एवमाहंसु-ता सेणगपट्ठसंठिता तावक्खेत्तसंठिती पन्नत्ता-एगे एवमाहंसु वयं पुण एवं वदामो-ता उड्ढीमुहकलंबुयापुप्फसंठिता तावक्खेत्तसंठिती पन्नत्ता-अंतो संकुया बाहिं वित्थडा अंतो वट्टा बाहिं पिहला अंतो अंकमुहसंठिता बाहिं सत्थीमुहसंठिता उभओ पासेणं तीसे दुवे बाहाओ अवट्ठियाओ भवंति पणयालीसंपणयालीसं जोयणसहस्साइं आयामेणं दुवे य णं तीसे बाहाओ अणवट्ठियाओ भवंति तं जहा- सव्वब्भंतरिया चेव बाहा सव्वबाहिरिया चेव बाहा तत्थ को हेतूति वेज्जा ता अयण्णं जंबुद्दीवे दीवे सव्वदीवसमुद्दाणं सव्वब्भंतराए जाव परिक्खेवेणं ता जया णं सूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरै तया णं उड्ढीमुहकलंबुयापुप्फसंठिता तावक्खेत्तसंठिती आहित्ताति वएज्जा अंतो संकुया बाहिं वित्थडा अंतो वट्टा बाहिं पिहला अंतो अंकमुहसंठिया बाहिं सत्थीमुहसंठिता उभओ पासेणं तीसे तहेव जाव सव्वबाहिरिया चेव बाहा तीसे णं सव्वब्भंतरिया बाहा मंदरपव्वयंतेणं नव जोयणसहस्साई चत्तारि य छलसीए जोयमसए नव य दसभागे जोयणस्स परिक्खेवेणं आहिताति वएज्जा ता से णं परिक्खेवविसेसे कतो आहितेति वएज्जा ता जे णं मंदरस्स पव्वयस्स परिक्खेवे तं परिक्खेवं तिहिं गुणेत्ता दसहिं छेत्ता पाहुडं-4 दसहिं भागे हीरमाणे एस णं परिक्खेवविसेसे आहितेति वएज्जा तीसे णं सव्वबाहिरिया बाहा लवणसमदंतेणं चउणउतिं जोयणसहस्साइं अट्ठ य अट्ठसढे जोयणसए चत्तारि य दसभागे जोयणसस्स परिक्खेवेणं आहिताति वएज्जा ता से णं परिक्खेवविसेसे कतो आहितेति वएज्जा ता जे णं जंबुद्दीवस्स दीवस्स परिक्खेवे तं परिक्खेवं तिहिं गुणेत्ता दसहिं छेत्ता दसहिं भागे हीरमाणे एस णं परिक्खेवविसेसे आहितेति वएज्जा ता से णं तावक्खेत्ते केवतियं आयामेणं आहितेति वएज्जा ता अद्वत्तरिं जोयणसहस्साई तिण्णि य तेत्तीसे जोयणसए जोयणतिभागे य आयामेणं हितेति वएज्जा तया णं किसंठिया अंधयारसंठिती आहिताति वएज्जा ता उड्ढीमुहकलंबुयापुप्फसंठिता तहेव जाव बाहिरीया उड्ढीमुहकलंबुयापुप्फसंठिता आहिताति वएज्जा अंतो संकुया बाहिं वित्थडा तं चेव जाव दुवे य बाहाओ अणवट्ठियओ भवंति तं जहा- सव्वब्भतरिया चेव बाहा सव्व बाहिरिया चेव बाहा तीसे णं सव्वब्भंतरिया बाहा मंदरपव्वयंतेणं छज्जोयणसहस्साइं तिण्णि य चउवीसे जोयणसए छच्च दसभागे जोयणस्स परिक्खेवेणं आहितेति वएज्जा ती से णं परिक्खेवविसेसे कतो आहितेति वएज्जा ता जे णं मंदरस्स पव्वयस्स परिक्खेवे, तं परिक्खेवं दोहिं गुणेत्ता जाव तीसे णं सव्वबाहिरिया बाहा लवणसमुई तेणं तेवढी जोयणसहस्साइं दोण्मि य पणयाले जोयणसए छच्च दसभागे जोयणस्स परिक्खेवेणं आहितेति वएज्जाता जे णं जंबुद्दीवस्स दीवस्स परिक्केवे तं परिक्खेवं दोहिं गुणेत्ता सेसं तं चेव ता सेणं अंधयारे केवतियं आयामेणं आहितेति वेज्जा ता अद्वत्तरि जोयणसहस्साइं तिण्णि य तेत्तीसे जोयणसए जोयणतिभागं च आयामेणं आहितेतिवएज्जा तया णं उत्तम-कट्ठपत्ते अट्ठारसमुहत्ते दिवसे भवै जहणिया दुवालसमुहुत्ता राती भवति ता जया णं सूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरति तया णं किसंठिता तावक्खेत्तसंठिती आहिताति वएज्जा ता उड्ढीमुहक-लंबुयापुप्फसंठिता तावक्खेत्तसंठिती आहिताति वएज्जा एवं जं अभिंतरमंडले अंघयारसंठितीए पमाणं तं बाहिरमंडले तावक्खेत्तसंठितीए जं तहिं तावक्खेत्तसंठितीए तं बाहिरमंडले अंधयार संठितीए भाणियव्वं जाव तया णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राती भवति जहण्णए दुवालसमुहुत्ते दिवसे भवै ता जंबुद्दीवे णं दीवे सूरिया दीपरत्नसागर संशोधितः] [17] [17-चंदपन्नत्ति Page #19 -------------------------------------------------------------------------- ________________ एगं जोयणसयं उड्ढं तवयंति अट्ठारस जोयणसयाई अहे तवयंति सीयालीसं जोयणसहस्साइं दुण्णि य तेवढे जोयणसए एगवीसं च सद्विभागे जोयणस्स तिरियं तवयंति । * मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च चउत्थं पाहुडं समत्तं . ॥ पंचमं पाहडं । [40] ता कस्सि णं सरियस्स लेस्सा पडिहया आहिताति वएज्जा तत्थ खलु इमाओ वीसं पडिवत्तीओ पन्नत्ताओ तत्थेगे एवमाहंसु-ता मंदरंसि णं पव्वतंसि सूरियस्स लेस्सा पडिहया आहिताति वएज्जा-एगे पुवएण एवमाहंसु-ता मेरुं सि णं पव्वतंसि सूरियस्स लेस्सा पडिहया आहिताति वएज्जा-एवं एएणं अभिलावेणं भाणियव्वं-ता मणोरमंसि णं पव्वतंसि ता सुदंसणंसि णं पव्वतंसि ता सयंपभंसि णं पव्वतंसि ता गिरिरायसि णं पव्वतंसि ता रयणुच्चयंसि णं पव्वतंसि ता सिलुच्चयंसि णं पव्वतंसि लोयमज्झसि णं पव्वतंसि ता लोयणाभिंसि णं पव्वतंसि ता अच्छंसि णं पव्वतंसि ता सूरियावत्तंसि णं पव्वतंसि सूरियावरणंसि णं पव्वतंसि ता उत्तमंसि णं पव्वतंसि ता दिसादिसि णं पव्वतंसि ता अवतंसंसि णं पव्वतंसि ता धरणिखीलंसि णं पव्वतंसि ता धरणिसिंगंसि णं पव्वतंसि ता पव्वतिदंसि णं पव्वतंसि ता पव्वयरायसि णं पव्वतंसि सूरियस्स लेस्सा पडिहया आहिताति वएज्जा-वयं पुण एवं वदामो-ता मंदरेवि पाहडं-5 पवुच्चै जाव पव्वयरायावि पवुच्चै ता जे णं पोग्गला सूरियस्स लेस्सं फुसंति ते णं पोग्गला सूरियस्स लेस्सं पडिहणंति अदिहावि णं पोग्गला सूरियस्स लेस्सं पडिहणंति चरिमलेस्संतरगतावि णं पोग्गला सूरियस्स लेस्सं पडिहणंति । * मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च पंचमं पाहुडं समत्तं . | छटुं पाहुई । [41] ता कहं ते ओयसंठिती आहिताति वएज्जा तत्थ खलु इमाओ पणवीसं पडिवत्तीओ पन्नत्ताओ तत्थेगे एवमाहंस-ता अणसमयमेव सरियस्स ओया अण्णा उप्पज्जइ अण्णा वेअति-एगे पण एवमाहंसु-ता अनुमुहुत्तमेव सूरियस्स ओया अण्णा उप्पज्जइ अण्णा वेअति-एवं एतेणं अभिलावेणं नेतव्वाता अनुराइंदियमेव ता अनुपक्खमेव ता अनुमासमेव ता अनूडुमेव ता अनुअयणमेव ता अनुसंवच्छरमेव ता अनुजुगमेव ता अनुवाससयमेव ता अनुवाससहस्समेव ता अनुवाससयसहस्समेव ता अनुपुव्वमेव अनुपव्वसयमेव ता अनपव्वसहस्समेव ता अनपव्वसयसहस्समेव ता अनुपलिओवमेव ता अनुपलिओवमसयमेव ता अनुपलिओवमसहस्समेव ता अनुपलिओवमसयसहस्समेव ता अनुसागरोवममेव ता अनुसागरोवमसयमेव ता अनुसागरोवमसहस्समेव ता अनुसागरोवमसयसहस्समेव एगे पुण एवमाहंसु-ता अनुओसप्पिणिउस्सप्पिणिमेव सूरियस्स ओया अण्णा उप्पज्जइ अम्णा वेअति-एगे एवमाहंसु वयं पुण एवं वदामो-ता तीसंतीसं मुहुत्ते सूरियस्स ओया अवहिता भवै तेणं परं सूरियस्स ओया अणवहिता भवै छम्मासे सूरिए ओयं निवुड्ढे छम्मासे सूरिए ओयं अभिवुड्ढेइ निक्खममाणे सूरिए देसं निवुड्ढेइ पविसमाणे सूरिए देसं अभिवुड्ढेइ तत्थ को हेतूति वदेज्जा ता अयण्णं जंबुद्दीवे दीवे सव्वदीवसमुद्दाणं सव्वब्बंतराए जाव परिक्खेवेणं ता जया णं सूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरै तया णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवै जहणिया दुवालसमुहुत्ता राती भवति से निक्खममाणे सूरिए नवं [दीपरत्नसागर संशोधितः] [18] [17-चंदपन्नत्ति Page #20 -------------------------------------------------------------------------- ________________ संवच्छरं अयमाणे पढमंसि अहोरत्तंसि अभिंतराणंतरं मंडलं उवसंकमित्ता चारं चरै ता जया णं सूरिए अभिंत-राणंतरं मंडलं उवसंकमित्ता चारं चरै तया णं एगेणं राइदिएणं एगं भागं ओयाए दिवसखेत्तस्स निवुढित्ता रयणिखेत्तस्स अभिवढित्ता चारं चरै मंडलं अट्ठारसहिं तीसेहिं सएहिं छेत्ता तया णं अट्ठारसमुहुत्ते दिवसे भवै दोहिं एगढिभागमहुत्तेहिं ऊणे दुवालसमुहुत्ता राती भवति दोहिं एगट्ठिभागमुत्तेहिं अहिया से निक्खममाणे सूरिए दोच्चंसि अहोरत्तंसि अभिंतरं तच्चं मंडलं उवसंकमित्ता चारं चरै ता जया णं सुरिए अभिंतरं तच्च मंडलं उवसंकमित्ता चारं चरै तया णं दोहिं राइदिएहिं दो भागे ओयाए दिवसखेत्तस्स निवुढित्ता रयणिखेत्तस्स अभिवड्ढेत्ता चारं चरै मंडलं अट्ठारसहिं तीसएहिं सेहिं छेत्ता तया णं अट्ठार-समुहुत्ते दिवसे भवै चौहिं एगद्विभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ता राती भवति छउहिं एगट्ठिभागमुत्तेहिं अहिया एवं खलु एतेणुवाएणं निक्खममाणे सूरिए तयाणंतराओ तयाणंतरं मंडलाओ मंडलं संकममाणे-संकममाणे एगमेगे मंडले एगमेगेणं राइदिएणं एगमेगं भागं ओयाए दिवसखेत्तस्स निवुड्ढेमाणे-निवुड्ढेमाणे रयणिखेत्तस्स अभिवड्ढेमाणे-अभिवड्ढेमाणे सव्वबा-हिरं मंडलं उवसंकमित्ता चारं चरै ता जया णं सूरिए सव्वब्भंतराओ मंडलाओ सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरै तया णं सव्वब्भंतरं मंडलं पणिधाय एगेणं तेसीतेणं राइंदियसतेणं एग तेसीतं भागसतं ओयाए दिवसखेत्तस्स निवुड्ढेत्ता रयणइखेत्तस्स अभिवड्ढेत्ता चारं चरै मंडलं अट्ठारसहिं तीसेहिं सएहिं छेत्ता तया णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारपाहुडं-6 समुहुत्ता राती भवति जहण्णए दुवालसमुहत्ते दिवसे भवै एस णं पढमे छम्मासे एस णं पढमस्स छम्मसस्स पज्जवसाणे से पविसमाणे सूरिए दोच्चं छम्मासं अयमाणे पढमंसि अहोरत्तंसि बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरै ता जया णं सूरिए बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरै तया णं एगेणं राइदिएणं एगं भागं ओयाए रयणिक्खेत्तस्स निवुड्ढेत्ता दिवसखेत्तस्स अभिवड्ढेत्ता चारं चरै मंडलं अट्ठारसहिं तीसेहिं सएहिं छेत्ता तया णं अट्ठारसमुहुत्ता राती भवति दोहिं एगढिभागमुहुत्तेहिं UNA दुवाल-समुहुत्ते दिवसे भवै दोहिं एगट्ठिभागमुहुत्तेहिं अहिए से पविसमाणे सूरिए दोच्चंसि अहोरत्तंसि बाहिरं तच्चं मंडलं उवसंकमित्ता चारं चरै ता जया णं सूरिए बाहिरं तच्चं मंडलं उवसंकमित्ता चारं चरै तया णं दोहिं राइदिएहिं दो भाए ओयाए रयणिखेत्तस्स निवुड्ढेत्ता दिवसखेत्तस्स अभिवड्ढेत्ता चारं चरै मंडलं अट्ठा-रसहिं तीसेहिं सएहिं छेत्ता तया णं अट्ठारसमुहत्ता राती भवति चौहिं एगट्ठिभागमुहुत्तेहिं UNA दुवला-समुहुत्ते दिवसे भवै चौहिं एगट्ठिभागमुहुत्तेहिं अहिए एवं खलु एतेणुवाएणं पविसमाणे सूरिए तयाणंतराए तयाणंतरं मंडलओ जाव ओयाए रयणिखेत्तस्स निवुड्ढेमाणे-निवुड्ढेमाणे दिवसखेत्तस्स अभिवड्ढेमाणे-अभिवड्ढेमाणे सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरै ता जया णं सूरिए सव्वबाहिराओ मंडलाओ सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरड तया णं सव्वबाहिरं मंडलं पणिधायं एगेणं तेसीतेणं राइंदियसतेणं एगं तेसीतं भागसतं ओयाए रयणिखेत्तस्स निवुड्ढेत्ता दिवसखेत्तस्स अभिवड्ढेत्ता चारं चरै मंडलं अट्ठारसहिं तीसेहिं सएहिं छेत्ता तया णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवै जहण्णिया दुवालसमुहुत्ता राती भवति एस णं दोच्चे छम्मासे एस णं दोच्चस्स छम्मासस्स पज्जवसाणे एस णं आदिच्चे संवच्छरे एस णं आदिच्चस्स सेवच्छरस्स पज्जवसाणे । * मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च छट्ठमं पाहुडं समत्तं . [दीपरत्नसागर संशोधितः] [19] [17-चंदपन्नत्ति Page #21 -------------------------------------------------------------------------- ________________ / सत्तमं पाहुडं । [42] ता के ते सूरियं वरयति आहिताति वएज्जा तत्थ खलु इमाओ वीसं पडिवत्तीओ पन्नत्ताओ तत्थेगे एवमाहंसु-ता मंदरे णं पव्वए सूरियं वरयति आहितेति वएज्जा-एगे पुण एवमाहंसुता मेरु णं पव्वए सूरियं वरयति आहितेति वएज्जा-एवं एएणं अभिलावेणं नेयव्वं जाव पव्वयराए णं पव्वए सूरियं वरयति आहहितेति वएज्जा-वयं पुणं एवं वदामो-ता मंदिरेवि पवुच्चै तहेव जाव पव्वयराएवि पवुच्चै ता जे णं पोग्गला सूरियस्स लेसं फुसंति ते णं पोग्गला सूरियं वरयंति अदिहावि णं पोग्गला सूरियं वरयंति चरमलेसंतरगतावि णं पोग्गला सूरियं वरयंति । * मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च सत्तमं पाहुडं समत्तं . ॥ अहमं पाहडं । [43] ता कहं ते उदयसंठिती आहितेति वएज्जा तत्थ खलु इमाओ तिण्णि पडिवत्तीओ पण्णत्ताओ तत्थेगे एवमाहंसु-ता जया णं जंबुद्दीवे दीवे दाहिणड्ढे अट्ठारसमुहुत्ते दिवसे भवै तया णं उत्तरड्ढेवि अट्ठारसमुहुत्ते दिवसे भवै ता जया णं उत्तरड्ढे अट्ठारसमुहुत्ते दिवसे भवै तया णं दाहिणड्ढेवि अट्ठारसमुहुत्ते दिवसे भवै ता जया णं जंबुद्दीवे दीवे दाहिणड्ढे सत्तरसमुहुत्ते दिवसे भवै तया णं उत्तरड्ढेवि सत्तरसमुहुत्ते दिवसे भवै ता जया णं उत्तरड्ढे सत्तरसमुहुत्ते दिवसे भवै तया णं दाहिणड्ढेवि पाहडं-8 सत्तरसम्हत्ते दिवसे भवै एवं परिहावेत्तव्वं-सोलसमुहुत्ते दिवसे पन्नरसमुहुत्ते दिवसे चउद्दसमुहुत्ते दिवसे तेरसमुहुत्ते दिवसे जाव ता जया णं जंबुद्दीवे दीवे दाहिणड्ढे बारसमुहुत्ते दिवसे भवै तया णं उत्तरड्ढेवि बारसमुहुत्ते दिवसे भवै ता जया णं उत्तरड्ढे बारसमुहुत्ते दिवसे भवै तया णं दाहिणड्ढेवि बारसमुहुत्ते दिवसे भवै ता जया णं दाहिणड्ढे बारसमुहुत्ते दिवसे भवै तया ण जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरत्थिमपच्चत्थिमे णं सदा पन्नरसमुहुत्ते दिवसे भवै सदा पन्नरसमुहुत्ता राती भवति अवट्ठिया णं तत्थ राइंदिया पन्नत्ता समणाउसो एगे एवमाहंसु एगे पुण एवमाहंसु-ता जया गंजंबुद्दीवे दीवे दाहिणड्ढे अट्ठार-समुहुत्ताणंतरे दिवसे भवै तया णं उत्तरड्ढेवि अट्टारसमुहुत्ताणंतरे दिवसे भवै ता जया णं उत्तरड्ढे अट्ठारसमुहुत्ताणंतरे दिवसे भवै तया णं दाहिणड्ढेवि अट्ठारसमुहुत्ताणंतरे दिवसे भवै एवं परिहावेतव्वं-सत्तरसमुहुत्ताणंतरे दिवसे भवै सोलसमुहुत्ताणंतरे दिवसे भवै पन्नरसमुहुत्ताणंतरे दिवसे भवै चोद्दस-मुहुत्ताणंतरे दिवसे भवै तेरसमुहुत्ताणंतरे दिवसे भवै ता जया णं जंबुद्दीवे दीवे दाहिणड्ढे बारसमुहुत्ताणंतरे दिवसे भवै तया णं उत्तरड्ढेवि बारसमुहुत्ताणंतरे दिवसे भवै ता जया णं उत्तरड्ढे बारसमुहुत्ताणंतरे दिवसे भवै तया णं दाहिणड्ढेवि बारसमुहुत्ताणंतरे दिवसे भवै तया णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरत्थिमपच्चत्थिमे णं नो सदा पन्नरसमुहुत्ते दिवसे भवै नो सदा पन्नरसमुहुत्ता राती भवति अणवद्विता णं तत्थ राइंदिया पन्नत्ता समणाउसो एगे पुण एवमाहंसु-ता जया णं जंबुद्दीवे दीवे दाहिणड्ढे अट्ठार-समुहुत्ते दिवसे भवै तया णं उत्तरड्ढे दुवालसमुहुत्ता राती भवति ता जया णं उत्तरड्ढे अट्ठारसमुहुत्ते दिवसे भवै तया णं दाहिणड्ढे दुवालसमुहुत्ता राती भवति ता जया णं दाहिणड्ढे अट्ठारसमुहुत्ताणंतरे दिवसे भवै तया णं उत्तरड्ढे दुवालसमुहुत्ता राती भवति ता जया णं उत्तरड्ढे अट्ठारसमुहुत्ताणंतरे दिवसे भवै तया णं दाहिणड्ढे दुवालसमुहुत्ता राती भवति एवं नेतव्वं सगवेहिं य दीपरत्नसागर संशोधितः] [20] - [17-चंदपन्नत्ति Page #22 -------------------------------------------------------------------------- ________________ अनंतरेहिं य एक्केक्के दो दो आलावगा सव्वेहिं दुवालसमुहुत्ता राती भवति जाव ता जया णं जंबुद्दीवे दीवे दाहिणड्ढे बारसमुहुत्ताणंतरे दिवसे भवै तया णं उत्तरड्ढे दुवासमुहुत्ता राती भवति ता जया णं उत्तरड्ढे दुवासमुहुत्ताणंतरे दिवसे भवै तया णं दाहिणड्ढे दुवालसमुहुत्ता राति भवति तया णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरत्थिम- पच्चत्थिमेणं नेवत्थि पन्नरसमुहुत्ते दिवसे भवै नेवत्थि पन्नरसमुहुत्ता राती भवति वोच्छण्णा णं तत्थ राइंदिया पन्नत्ता समणाउसो । वयं पुण एवं वदामो-ता जंबुद्दीवे दीवे सूरिया उदीम पाईणमुग्गच्छ पाईण-दाहिणमागच्छंति पाईण-दाहिणमुग्गच्छ दाहिण -पडीणमगच्छंति दाहिण-पडीणमुग्गच्छ पडीणउदीणागच्छंति पडीण-उदीणमुग्गच्छ उदीम पाईण-मागच्छंति ता जया णं जंबुद्दीवे दीवे दाहिणड्ढे दिवसे भवै तया णं उत्तरड्ढेवि दिवसे भवै जया णं उत्तरड्ढे दिवसे भवै तया णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरत्थिमपच्चत्थि णं राती भवति ता जया णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरत्थिमपच्चत्थिमे णं राती भवति ता जया णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरत्थिमे णं दिवसे भवै तया णं पच्चत्थिमे नवि दिवसे भवै ता जया णं पच्चत्थिमे णं दिवसे भवै तया णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरदाहिणे णं भव ता जया णं दाहिणडाढे उक्कोसए अट्टारसमुहुत्ते दिवसे भवै तया णं उत्तरड्ढेवि उक्कोस अट्ठारसमुहुत्ते दिवसे भवै ता जया णं उत्तरड्ढे उक्कोसए अट्ठारसमुहुत्ते दिवसे भवै तया णं जंबुद्दीवे दीवे मंदरदस्स पव्वयस्स पुरत्थिमपच्चत्थेणं णं जहण्णिया दुवालसमुहुत्ता राती भवति ता जया णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरत्थिमे णं उक्कोसए अट्ठारसमुहुत्ते दिवसेभवै तया णं पच्चत्थिमे नव उक्कोस अट्ठार पाहुडं-8 समुहुत्ते दिवसे भवै ता जया णं पच्चत्थिमे णं उक्कोसए अट्ठारसमुहुत्ते दिवसे भवै तया णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरदाहिणे णं जहण्णिया दुवालसमुहुत्ता राती भवति एवं एएणं गमेणं नेत्तव्वंअट्ठारसमुहुत्ताणंतरे दिवसे भवै साइरेगदुवालसमुहुत्ता राती भवति सत्तरसमुहुत्ते दिवसे भवै तेरसमुहुत्ता राती भवति सत्तरसमुहुत्ताणंतरे दिवसे भवै साइरेगतेरसमुहुत्ता राती भवति सोलसमुहुत्ते दिवसे भवै चोद्दसमुहुत्ता राती भवति सोलसमुहुत्ताणंतरे दिवसे भवै साइरेगचोद्दसमुहुत्ता राती भव पन्नरसमुहुत्ते दिवसे भवै पन्नरसमुहुत्ता राती भवति पन्नरसमुहुत्ताणंतरे दिवसे भवै साइरेगपन्नरसमुहुत्ता राती भवति चउद्दसमुहुत्ते दिवसे भवै सोलसमुहुत्ता राती भवति चोद्दसमुहुत्ताणंतरे दिवसे भवै साइरेगसोलसमुहुत्ता राति भवति तेरसमुहुत्ते दिवसे भवै सत्तरसमुहुत्ता राति तेरसमुहुत्ताणंतरे दिवसे भवै साइरेगसत्तरसमुहुत्ता राति भवति जहण्णए दुवालसमुहुत्ते दिवसे भवै उक्कोसिया अट्ठारसमुहुत्ता राति भवति एवं भणितव्वं ता जया णं जंबुद्दीवे दीवे दाहिणड्ढे वासाणं पढ समए पडिवज्जति तया णं उत्तरड्ढेवि वासाणं पढमे समए पडिवज्जति जया णं उत्तरड्ढे वासाणं पढमे समए पडिवज्जति तया णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरत्थिमपच्चत्थिमे णं अनंतरपुरक्खडे कालसमयंसि वासाणं पढमे समए पडिवज्जति ता जया णं जंबुद्दीवे दीवे मंदरस्सपव्वयस्सपुरत्थिमे णं वासाणं पढमे समए पडिवज्जति तया णं पच्चत्थिमे नवि वासाणं पढमे समए पडिवज्जति जया णं पच्चत्थिमे णं वासाणं पढमे समए पडिवज्जति तया णं जंबुद्दीवे दीवे मंदरस्स पव्वतस्स उत्तरदाहिणे णं अनंतरपच्छाकडकालसमयंसि वासाणं पढमे समए पडिवण्णे भवै जहा समओ एवं आवलिया आणापाणू थोवे लवे मुहुत्ते अहोरत्ते पक्खे मासे उडू एते दस आलावगा जहा वासाणं एवं हेमंताणं गिम्हाणं च [ दीपरत्नसागर संशोधितः ] [21] [17-चंदपन्नत्ति] Page #23 -------------------------------------------------------------------------- ________________ भाणियव्वा ता जया णं जंबुद्दीवे दीवे दाहिणड्ढे पढमे अयणे पडिवज्जति तया णं उत्तरड्ढेवि पढमे अयणे पडिवज्जति ता जया णं उत्तरड्ढे पढमे अयणे पडिवज्जति तया णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरत्थिमपच्चत्थिमे णं अनंतरपुरक्खडे कालसमयंसि पढमे अयणे पडिवज्जति ता जया णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरत्थिमे णं पढमे अयणे पडिवज्जति तया णं पच्चत्थिमे नवि पढमे अयणे पडिवज्जति ता जया णं पच्चत्थिमे णं पढमे अयणे पडिवज्जति तया णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरदाहिणे णं अनंतरपच्छाकडकालसयंसि पढमे अयणे पडिवण्णे भवै जहा अयणे तहा संवच्छरे जगे वाससए वाससहस्से वाससयसहस पव्वे एवं जाव सीसपहेलिया पलिओवमे सागरोवमे ता जया णं जंबद्दीवे दीवे दाहिणडडे पढमा ओसप्पिणी पडिवज्जति तया णं उत्तरडढेवि पढमा ओसप्पिणी पडिवज्जति ता जया णं उत्तरड्ढे पढमा ओसप्पिणी पडिवज्जति तया णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरत्थिमपच्चत्थिमे णं नेवत्थि ओसप्पिणी नेव अत्थि उस्सप्पिणी अवहिते णं तत्थ काले पन्नत्ते सममाउसो एवं उस्सप्पिणीवि ता लवणे णं समुद्दे सूरिया उदीण-पाईणमुग्गच्छ तहेव ता जया णं लवणे समुद्दे दाहिणड्ढे दिवसे भवै तया णं लवणसमुद्दे उत्तरड्ढेवि दिवसे भवै ता जया णं उत्तरड्ढे दिवसे भवै तया णं लवणसमुद्दे पुरत्थिमपच्चत्थिमे णं राति भवति जहा जंबुद्दीवे दीवे तहेव जाव उस्सप्पिणी तहा धायैसंडे णं दीवे सूरिया उदीण-पाईणमुग्गच्छ तहेव ता जया धायैसंडे दीवे दाहिणड्ढे दिवसे भवै तया णं उत्तरड्ढेवि दिवसे भवै जया णं उत्तरड्ढे दिवसे भवै तया णं धायैसंडे दीवे मंदराणं पव्वयाणं पुरत्थिमपच्चत्थिमे णं राति भवति एवं जंबुद्दीवे दीवे जहा तहेव जाव उस्सप्पिणी कालोए णं जहा लवणे समुद्दे तहेव ता अभंतरपुक्खरद्धे णं सूरिया उदीण-पाईण-मुग्गच्छ तहेव ता जया णं अब्भंतरपुक्खरद्धे णं दाहिणड्ढे दिवसे भवै तया ण उत्तरड्ढेवि दिवसे भवै ता जया णं उत्तरड्ढे दिवसे पाहुडं-8 भवै तया णं अन्भितरपुक्खरद्धे मंदराणं पव्वयाणं पुरत्थिम-पच्चत्थिमे णं राति भवति सेसं जहा जंबुद्दीवे दीवे तहेव जाव ओसप्पिणी-उस्सप्पिणीओ । / ___ * मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च अहमं पाहुडं समत्तं . ॥ नवमं पाहडं । [44] ता कतिकटुं ते सूरिए पोरिसिच्छायं निव्वत्तेति आहितेति वदेज्जा तत्थखलुइमाओ तिण्णि पडिवत्तीओ पन्नत्ताओ तत्थेगे एवमाहंसु-ता जे णं पोग्गला सूरियस्स लेसं फुसंति ते णं पोग्गला संतप्पंति तेणंपोग्गला संतप्पमाणा तदणंतराइं बाहिराइं पोग्गलाइं संतावेंतीति एस णं से समिते तावक्खेत्ते-एगे पुण एवमाहंसु-ता जे णं पोग्गला सूरियस्स लेसं फुसंति ते णं पोग्गला नो संतप्पंति ते णं पोग्गला असंतप्पमाणा तदणंतराइं बाहिराइं पोग्गलाइं नो संतावेंतीति एस णं से समिते तावक्खत्ते-एगे पुण एवमाहंसु-ता जे णं पोग्गला सूरियस्स लेसं फुसंति ते णं पोग्गला अत्थेगतिया संतप्पंति अत्थेगतिया नो संतप्पंति तत्थ अत्थेगतिया संतप्पमाणा तदणंतराइं बाहिराई पोग्गलाई अत्थेगैयाइं संतावेंति अत्थेगैयाइं नो संतावेंति एस णं से समिते तावक्खेत्ते-वयं पुण एवं वदामो-ता जाओ इमाओ चंदिमसूरियाणं देवाणं विमाणेहिंतो लेसाओ बहिया अभिणिस्सढाओ पतावेंति एतासि णं लेसाणं अंतरेसु अण्णतरीओ छिण्णलेसाओ संमुच्छंति तए णं ताओ छिण्णलेस्साओ संमुच्छियाओ समाणीओ तदनंतराई बाहिराई पोग्गलाइं संतावेंतीति एसं णं से समिते तावक्खेत्ते । दीपरत्नसागर संशोधितः] [22] [17-चंदपन्नत्ति Page #24 -------------------------------------------------------------------------- ________________ [45] ता कतिवढे ते सूरिए पोरिसिच्छायं निव्वत्तेति आहितेति वदेज्जा तत्थ खलु इमाओ पणवीसं पडिवत्तीओ पन्नत्ताओ तत्थेगे एवमाहंसु-ता अनुसमयमेव सूरिए पोरिसिच्छायं निव्वत्तेति आहितेति वदेज्जा-एगे पुण एवमाहंसु-ता अनुमुहुत्तमेव सूरिए पोरिसिच्छायं निव्वत्तेति आहितेति वएज्जा एवं एएणं अभिलावेणं नेयव्वं ता जाओ चेव ओयसंठितीए पणवीसं पडिवत्तीओ ताओ चेव नेयव्वाओ जाव अणुओ-सप्पिणिउस्सप्पिणिमेव सूरिए पोरिसिच्छायं निव्वत्तेति आहिताति वदेज्जावयं पुण एवं वयामो-ता सूरियस्स णं उच्चत्तं च लेसं च पडुच्च छाउद्देसे उच्चत्तं च छायं च पडुच्च लेसुद्देसे लेसं च छयं च पडुच्च उच्चत्तुद्देसे तत्थ खलु इमाओ दुवे पडिवत्तीओ पन्नत्ताओ-ता अत्थि णं से दिवस जंसि णं दिवसंसि सूरिए चउपो-रिसिच्छायं निव्वत्तेति अत्थि णं से दिवसे जंसि णं दिवसंसि सूरिए दुपोरिसिच्छायं निव्वत्तेति-एगे पुण एवमाहंसु-ता अत्थि णं से दिवसे जंसि णं दिवसंसि सूरिए दुपोरिसिच्छायं निव्वत्तेति अत्थि णं से दिवसे जंसि णं दिवसंसि सूरिए नो किंचि पोरिसिच्छायं निव्वत्तेति तत्थ जेते एवमाहंसु-ता अत्थि णंसे दिवसे जंसि णं दिवसंसि सूरिए चउपोरिसिच्छायं निव्वत्तेति अत्थि णं से दिवसे जंसि णं दिवसंसि सूरिए दुपोरिसिच्छायं निव्वत्तेति ता जया णं सूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरै तया णं उत्तम-कट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवै जहणिया दुवालसमहत्ता राति भवति तंसि णं दिवसंसि सूरिए चउपोरिसियं छायं निव्वत्तेति तं जहा- उग्गमणमुहुत्तंसि य अत्थणणमुहुत्तंसि य लेसं अभिवड्ढेमाणे नो चेव णं निवुड्ढेमाणे ता जया णं सूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरै तया णं उत्तम-कट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राति भवति जहण्णए दुवालसमुहुत्ते दिवसे भवै तंसि णं दिवसंसि सूरिए दुपोरिसियं छायं निव्वत्तेति तं जहा- उगमणमुहुत्तंसि य अत्थमणमुहत्तंसि य लेसं अभिवुड्ढेमाणे नो चेव णं निवुड्ढेमाणे तत्थ णं जेते एवमाहंसु-ता अत्थि णं से दिवसे जंसि णं दिवसंसि सूरिए दुपोरिसियं पाहुडं-9 छायं निव्वत्तेति अत्थि णं से दिवसे जंसि णं दिवसंसि सूरिए नो किंचि पोरिसियं छायं निव्वत्तेति ते एवमाहंसु ता जया णं सूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरै तया णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवै जहण्णिया दुवालसमुहुत्ता राति भवति तंसि णं दिवसंसि सूरिए दुपोरिसियं छायं निव्वत्तेति तं जहा- उग्गमणमुहत्तंसि य अत्थमणमुहुत्तंसि य लेसं अभिवड्ढेमाणे नो चेव णं निवुड्ढणमाणे ता जया णंसूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरै तया णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठार-समुहुत्ता राति भवति जहण्णए दुवालसमुहुत्ते दिवसे भव तंसि णं दिवसंसि सूरिए नो किंचि पोरिसियं छायं निव्वत्तदेइ तं जाउग्गमणमहत्तंसि य अत्थमणमहत्तंसि य नो चेव णं लेसं अभिवड्ढेमाणे वा निवुड्ढेमाणे वा कतिकटुं ते सूरिए पोरिसिच्छायं निव्वत्तेति आहिताति वएज्जा तत्थ खल इमाओ छण्णउत्तिं पडिवत्तिओ पन्नत्ता तत्थेगे एवमाहंस-ताअत्थि णं से देसे जंसि च णं देसंसि सूरिए एगपोरिसियं छायं निव्वत्तेति-एगे पुणं एवमाहंसु-ता अत्थि णं से देसे जंसि णं देसंसि सूरिए दुपोरिसियं छायं निव्वत्तेइ एवं एएणं अभिलावेणं नेतव्वं जावछण्णौतिं पोरिसिच्छायं निव्वत्तेति तत्थजेते एवमाहंसु-ताअत्थि णं से देसेजंसिणं देसंसि सूरिए एगपोरिसियं छायं निव्वत्तेति ते एवमाहंसु-ता सूरियस्स णं सव्वहेट्ठिमाणो सूरियप्पडिहीओ बहियाअभिणिस्सढाहि लेसाहिं ताडिज्जमाणीहिंइमीसे रयणप्पभाए पुढवीए बहसमर-मणिज्जाओ भूमिभागाओ जावतियं सूरिए उड्ढं उच्चत्तेणं एवतियाए एगाए अद्धाए एगेणं छाणुमाणप्प-माणेणं ओमाए एत्थ णं से सूरिए एगपोरिसियं छायं निव्वत्तेति तत्थ जेते एवमाहंसु-ता [दीपरत्नसागर संशोधितः] [23] [17-चंदपन्नत्ति] Page #25 -------------------------------------------------------------------------- ________________ अत्थि णं से देसे जंसि णं देसंसि सूरिए दुपोरिसियं छायं निव्वत्तेति ते एवमाहंसु-ता सूरियस्स णं सव्वहेट्ठिमाओ सूरियप्प-डिहीओ बहिया अभिणिस्सिताहिं लेसाहिं ताडिज्जमाणीहिं इमीसे रयणप्पभाए पुढवीए बहसमरमणिज्जाओ भूमिभागाओ जावतियं सूरिए उड्ढे उच्चत्तेणं एवतियाहिं दोहिं अद्धाहिं दोहिं छायाणुमाणप्पमाणेहिं ओमाए एत्थ णं से सूरिए दुपोरिसियं छायं निव्वत्तेति एवं एक्केक्काए पडिवत्तीए नेयव्वं जाव छण्णौतिमा पडिवत्ति-वयं पुण एवं वदामो-ता सातिरेग-औणट्ठिपोरिसीणं सूरिए पोरिसिच्छायं निव्वत्तेति ता अवडढपोरिसी णं छाया दिवसस्स किं गते वा सेसे वा ता तिभागे गते पोरिसी णं छाया दिवसस्स किं गते वा सेसे वा ता चउब्भागेगते वा सेसे वा ता दिवडढपोरिसी णं छाया दिवसस्स किं गते वा सेसे वा ता पंचमभागे गते वा सेसे वा एवं अद्धपोरिसिं छोर्3e-छोढुं पुच्छा दिवसस्स भागं छोर्3e-छोटुं वागरणं जाव ता अद्धाउणद्विपोरिसीणं छाया दिवसस्स किं गते वा सेसे वा ता एगूणवीससतभागे गते वा सेसे वा ता औणट्ठिपोरिसीणं छाया दिवसस्स किं गते वा सेसे वा ता बावीससहस्सभागे गते वा सेसे वा ता सातिरेगाउणद्विपोरिसी णं छाया दिवसस्स किंगते वा सेसे वा ता नत्थि किंचि गते वा सेसे वा तत्थ खलु इमा पणवीसतिविधा छाया पन्नत्ता तं जहा- खंभच्छया रज्जच्छाया पागारच्छाया पासादच्छाया उवग्गच्छाया उच्चत्तच्छाया अनुलोमच्छाया पडिलोमच्छाया आरुभिता उवहिता समा पडिहत् खीलच्छाया पक्खच्छाया पुरओदग्गा पिट्ठअउदग्गा पुरमकंठभाओवगता पच्छिमकंठभाओवगता छायाणुवादिणी कंठाणुवादिणी छाया छायच्छाया छायाविकंपे वेहासकडच्छाया गोलच्छाया तत्थ खलु इमा अढविहा गोलच्छाया पन्नत्ता तं जहा- गोलच्छाया अवड्ढगोलच्छाया गोलगोलच्छाया अवड्ढगोलगोलच्छाया गोलाव-लिच्छाया अवड्ढगोलावलिच्छाया गोलपुंजच्छाया अवड्ढगोलपुंच्छाया । 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च नवमं पाहुडं समत्तं . पाहुडं-10, पाहुडपाहुडं-1 0 दसम पाहुङ 0 / प्द्ध्म्-पाहुद्द्पाहुद्द्ण्। [46] ता जोगेति वत्थुस्स आवलियाणिवाते आहितेति वदेज्जा-कहं0 पुच्छा तत्थ खलु इमाओ पंच पडिवत्तीओ पन्नत्ताओ तत्थेगे एवमाहंसु-ता सव्वेसि णं नक्खत्ता कत्तियादिया भरणिपज्जवसाणा पन्नत्ता-एगे पुण एवमाहंसु-ता सव्वेवि णं नक्खत्ता महादिया अस्सेसपज्जवसाणा एगेपण एवमाहंसु-ता सव्वेवि णं नक्खत्ता धणिहादिया सवणपज्जवसाणा एगे पुण एवमाहंसु-ता सव्वेवि णंनक्खत्ता अस्सिणीआदिया रेवैपज्जवसाणा एगे पुण एवमाहंसु-ता सव्वेवि णं नक्खत्ता भरणीआदिया अस्सिणीपज्जवसाणा वयं पुण एवं वदामो-ता सव्वेवि णं नक्खत्ता अभिईआदिया उत्तरासाढापज्जवसाणा पन्नत्ता तं जहा- अभिई सवणो जाव उत्तरासाढा । 0 दसमे पाहुडे पढमं पाहुडपाहुई समत्तं . ॥ बीयं पाहुडपाहुडं । [47] ता कहं ते महत्तग्गे आहितेति वदेज्जा ता एतेसि णं अट्ठावीसाए नक्खत्ताणं अत्थि नक्खत्ते जे णं नव मुहुत्ते सत्तावीसं च सत्तट्ठिभागे मुहत्तस्स चंदेण सद्धिं जोयं जोएति अत्थि नक्खत्ता [दीपरत्नसागर संशोधितः] [17-चंदपन्नत्ति [24] Page #26 -------------------------------------------------------------------------- ________________ जे णं पन्नरस मुहुत्ते चंदेण सद्धिं जोयं जोएंति अत्थि नक्खत्ता जे णं तीसं मुहुत्ते चंदेणं सद्धिं जोयं जोएंति अत्थि नक्खत्ता जे णं पणयालीसे मुहुत्ते चंदेण सद्धिं जोयं जोएंति ता एतेसि णं अट्ठावीसाए नक्खत्ताणं कयरे नक्खत्ते जे णं नवमुहुत्ते सत्तावीसं च सत्तद्विभाए मुहत्तस्स चंदेणं सद्धिं जोयं जोएति कयरे नक्खत्ता जे णं पन्नरसमुहुत्ते चंदेणं सद्धिं जोयं जोएंति कयरे नक्खत्ता जे णं तीसं मुहुत्ते चंदेणं सद्धिं जोयं जोएंति कयरे नक्खत्ता जे णं पणयालीसं मुहुत्ते चंदेण सद्धिं जोयं जोएंति ता एतेसि णं अट्ठावीसाए नक्खत्ताणंतत्थ जेसे नक्खत्ते जे णं नव महत्ते सत्तावीसं च सत्तट्ठिभागे महत्तस्स चंदेणं सद्धिं जोयं जोएति से णं एगे अभीई तत्थ जेते नक्खत्ता जे णं पन्नरसमुहुत्ते चंदेणं सद्धिं जोयं जोएंति ते णं छ तं जहा- सतभिसया भरणी अद्दा अस्सेसा साती जेट्ठा तत्थ जेते नक्खत्ता जे णं तीसं मुहत्तं चंदेणं सद्धिं जोयं जोएंति ते णं पन्नरस तं जहा- सवणे धणिट्ठा पुव्वाभद्दवया रेवती अस्सिणी कत्तिया मिगसिरं पुस्सो महा पुव्वाफग्गुणी हत्थो चित्ता अनुराहा मूलो पुव्वासाढा तत्थ जेते नक्खत्ता जे णं पणयालीसं मुहुत्ते चंदेणं सद्धिं जोयं जोएंति ते णं छ तंजहा-उत्तराभद्दपदा रोहिणी पुनव्वसू उत्तराफग्गुणी विसाहा उत्तरासाढा । __ [48] ता एतेसि णं अट्ठावीसाए नक्खत्ताणं अत्थि नक्खत्ते जे णं चत्तारि अहोरत्ते छच्च मुहुत्ते सूरेणंसद्धिंजोयं जोएति अत्थि नक्खत्ताजेणंछ अहोरत्ते एक्कवीसं च मुहुत्ते सूरेणं सद्धिं जोयं जोएंति अत्थि नक्खत्ता जे णं तेरस अहोरत्ते दुवालस य मुहुत्ते सूरेणं सद्धिं जोयं जोएंति अत्थिनक्खत्ता जे णं वीसं अहोरत्ते तिण्णि य मुहुत्ते सूरेण सद्धिं0 ता एतेसि णं अट्ठावीसाए नक्खत्ताणं कयरे नक्खत्ते जे णं चत्तारि अहोरत्ते छच्च मुहुत्ते सूरेणं सद्धिं जोयं जोएति कयरे नक्खत्ता जे णं छ अहोरत्ते एक्कवीसं मुहुत्ते सूरेणं सद्धिं जोयं जोएंति कयरे नक्खत्ता जे णं तेरस अहोरत्ते बारस मुहुत्ते सूरेणं सद्धिं जोयं जोएंति कयरे नक्खत्ता जे णं वीसं अहोरत्ते तिण्णि य मुहुत्ते सूरेण सद्धिं जोयं जोएंति ता एतेसि णं अट्ठावीसाए नक्खत्ताणं तत्थ जेसे नक्खत्ते जे णं चत्तारि अहोरत्ते छच्च मुहुत्ते सूरेणं सद्धिं जोयं जोएति से णं एगे अभीई तत्थ पाहुडं-10, पाहुडपाहुडं-2 जेते नक्खत्ता जे णं छ अहोरत्ते एक्कवीसं च मुहुत्ते सूरेणं सद्धिं जोयं जोएंति ते णं छ, सतभिसया भरणी अद्दा अस्सेसा साती जट्ठा तत्थ जेते नक्खत्ता जे णं तेरस अहोरत्ते दुवालस य मुहुत्ते सूरेणं सद्धिं जोयं जोएंति ते णं पन्नरस सवणो धणिट्ठा पुव्वाभद्दवया रेवती अस्सिणी कत्तिया मिगसिरं पूसो महा पुव्वाफग्गुणी हत्थो चित्ता अनुराहा मूलो पुव्वासाढा तत्थ जेतेनक्खत्ता जे णं वीसं अहोरत्ते तिण्णि य मुहुत्ते सूरेणं सद्धिं जोयं जोएंति ते णं छ, उतराभद्दवया रोहिणी पुणव्वसू उत्तराफग्गुणी विसाहा उत्तरासाढा । 0 दसमे पाहुर्3e बीयं पाहुइपाहुइं समन्तं . / तच्चं पाहुडपाहुई । [49] ता कहं ते एवंभागा आहिताति वदेज्जा ता एतेसि णं अट्ठावीसाए नक्खत्ताणं अत्थि नक्खत्ता पुव्वंभागा समक्खेत्ता तीसैमुहुत्ता पन्नत्ता अत्थि नक्खत्ता पच्छंभागा समक्खेत्ता तीसैमुहुत्ता पन्नत्ता अत्थि नक्खत्ता नत्तंभागा अवड्ढक्खेत्ता पन्नरसमुहुत्ता पन्नत्ता अत्थि नक्खत्ता उभयंभागा दिवड्ढखेत्ता पणयालीसैमुहुत्ता पन्नत्ता ता एतेसि णं अट्ठावीसाए नक्खत्ताणं कयरे नक्खत्ता [दीपरत्नसागर संशोधितः] [25] [17-चंदपन्नत्ति Page #27 -------------------------------------------------------------------------- ________________ पुव्वंभागा समक्खेत्ता तीसैमहत्ता पन्नत्ता कयरे नक्खत्ता पच्छंभागा समक्खेत्ता तीसौमुहुत्ता पन्नत्ता कयरे नक्खत्ता नत्तंभागा अवड्ढक्खेत्ता पन्नरसमुहुत्ता पन्नत्ता कयरे नक्खत्ता उभयंभागा दिवड्ढक्खेत्ता पणायलीसैमुहुत्ता पन्नत्ता ताएतेसि णं अट्ठावीसाए नक्खत्ताणं तत्थ पुव्वंभागा समक्खेत्ता तीसैमुहुत्ता पन्नत्ता ते णं छ तं जहा- पुव्वापोठुवया कत्तिया महा पुव्वाफग्गुणी मूलो पुव्वासाढा तत्थ जेते नक्खत्ता पच्छंभागा समक्खेत्ता तीसैमुहुत्ता पन्नत्ता ते णं दस तं जहा- अभिई सवणो धणिट्ठा रेवती अस्सिणी मिगसिर पसो हत्थो चित्ता तत्थ जेते नक्खत्ता नत्तंभागा अवड्ढक्खेत्ता पन्नरसमुहुत्ता पन्नत्ता ते णं छ तं जहा- संतभिसया भरणी अद्दा अस्सेसा साती जेट्ठा तत्थ जेते नक्खत्ता उभयंभागा दिवड्ढक्खेत्ता पणयालीसइ-मुहुत्ता पन्नत्ता ते णं छ तं जहाउत्तराभद्दवया रोहिणी पुनव्वसू उत्तराफग्गुणी विसाहा उत्तरासाढा । 0 दसमे पाहुडे तच्चं पाहुडपाहुई समत्तं . / चउत्थं पाहुडपाहुडं । [50] ता कहं ते जोगस्स आदी आहितेति वदेज्जा ता अभीई-सवणा खलु दुवे नक्खत्ता पच्छंभागा समक्खेत्ता सातिरेगऊतालीसैमुहुत्ता तप्पढमयाए सायं चंदेणं सद्धिं जोयं जोएंति ततो पच्छा नवरं सातिरेगं दिवसं-एवं खलु अभीई-सवणा दुवे नक्खत्ता एगं रातिं एगं च सातिरेगं दिवसं चंदेणं सद्धिं जोयं जोएंति जोएत्ता जोयं अनुपरियदृति अनुपरियट्टित्ता सायं चंदं धणिट्ठाणं समप्पेंति ता धणिट्ठा खल नक्खत्ते पच्छंभागे समक्खेत्ते तीसैमुहुत्ते तप्पढमयाए सायं चंदेण सद्धिं जोयं जोएति जोएत्ता ततो पच्छा राति अवरं च दिवसं-एवं खलु धणिट्ठा नक्खत्ते एगं रातिं एगं च दिवसं चंदेण सद्धिं जोयं जोएति जोएत्ता जोयं अनुपरियट्टति अनुपरियट्टित्ता सायं चंदं सतभिसयाणं समप्पेति ता सतभिसया खल नक्खत्ते नत्तंभागे अवड्ढक्खेत्ते पन्जरसमुहुत्ते तप्पढमयाए सायं चंदेणं सद्धिं जोयं जोएति नो लभति अवरं दिवसं-एवं खल सतभिसया नक्खत्ते एगं रातिं चंदेणं सद्धिं जोयं जोएति जोएत्ता जोयं अनुपरियति अनुपरियट्टित्ता पातो चंदं पुव्वाणं पोद्ववयाणं सप्पेति ता पुव्वापोद्ववया खलु नक्खत्ते पुव्वंभागे समक्खेत्ते तीसैमुहत्ते तप्पढमयाए पातो चंदेणं सद्धिं जोयं जोएति तओ पच्छा अवरं रातिं-एवं खलु पुव्वापोट्ठवया नक्खत्ते एग पाहुडं-10, पाहुडपाहुडं-4 दिवसं एगं च रातिं चंदेणं सद्धिं जोयं जोएति जोएत्ता जोयं अनुपरियट्टति अनुपरियट्टित्ता पातो चंदं उत्तराणं पोद्ववयाणं समप्पेति ता उत्तरापोढवया खलु नक्खत्ते उभयंभागे दिवड्ढक्खेत्ते पणयालीसैमुहुत्ते तप्पढमयाए पातो चंदेण सद्धिं जोयं जोएति अवरं च रातिं ततो पच्छा अवरं दिवसं-एवं खलु उत्तरापोठुवया नक्खत्ते दो दिवसे एगं च रातिं चंदेणं सद्धिं जोयं जोएति जोएत्ता जोयं अनुपरियति अनुपरियट्टित्ता सायं चंदं रेवतीणं समप्पेति ता रेवती खलु नक्खत्ते पच्छंभागे समक्खेत्ते तीसैमुहुत्ते तप्पढमयाए सायं चंदेण सद्धिं जोयं जोएति ततो पच्छा अरं दिवसं-एवं खलु रेवती नक्खत्ते एगं रातिं एगं च दिवसं चंदेणं सद्धिं जोयं जोएति जोएत्ता जोयं अनुपरियति अनुपरियट्टिता सायं चंदं अस्सिणीणं समप्पेति ता अस्सिणी खलु नक्खत्ते पच्छंभागं समक्खेत्ते तीसैमुहत्ते तप्पढमयाए सायं चंदेण सद्धिं जोयं जोएति ततो पच्छा अवरं दिवसं एवं खलु अस्सिणी नक्खत्ते एगं राति एगं च दिवसं चंदेणं सद्धिं जोय जोएति जोएत्ता जोयं अनुपरियति अनुपरियट्टित्ता सायं चंदं भरमीणं समप्पेति ता भरणी खलु [दीपरत्नसागर संशोधितः] [26] [17-चंदपन्नत्ति Page #28 -------------------------------------------------------------------------- ________________ नक्खत्ते नत्तंभागे अवड्ढक्खेत्ते पन्नरसमुहुत्ते तप्पढमयाए सायं चंदेण सद्धिं जोयं जोएति नो लभति अवरं दिवसं-एवं खलु भरणी नक्खत्ते एगं रातिं चंदेण सद्धिं जोयं जोएति जोएत्ता जोयं अनुपरियट्टति अनुपरियट्टित्ता पातो चंदं कत्तियाणं समप्पेति ता कत्तिया खलु नक्खत्ते पुव्वंभागे समक्खेत्ते तीसैमहत्ते तप्पढमयाए पातो चंदेण सद्धिं जोयं जोएति ततो पच्छा रातिं-एवं खलु कत्तिया नक्खत्ते एगं दिवसं एगं च रातिं चंदेण सद्धिं जोयं जोएति जोएत्ता जोयं अनुपरियदृति अनुपरियट्टित्ता पातो चंद रोहिणीणं समप्पेति रोहिणी जहा उत्तरभद्दवया मिगसिरं जहा धणिट्ठा अद्दा जहा सतभिसया पुणव्वसू जहा उत्तरभद्दवया मिगसिरं जहा धणिट्ठा अद्दा जहा सतभिसया पुणव्वसू जहा उत्तरभद्दवया पुस्सो जहा धणिट्ठा अस्सेसा जहा सतभिसया मधा जहा पव्वाफग्गणी पव्वाफग्गणी जहा पव्वाभद्दवया उत्तराफग्गणी जहा उत्तरभद्दवया हत्थो चित्ता य जहा धणिट्ठा साती जहा सतभिसया विसाहा जहा उत्तरभद्दवया अनुराहा जहा धणिट्ठा जेट्ठा जहा सतिभिसया मूलो पुव्वासाढा य जहा पुव्वभद्दवया उत्तरासाढा जहा उत्तरभद्दवया । 0 दसमे पाहुडे चउत्थं पाहुडपाहुडं समत्तं . ॥ पंचमं पाहुडपाहुडं । [51] ता कहं ते कुला आहिताति वदेज्जा तत्थ खलु इमे बारस कुला बारस उवकुला चत्तारि कुलोवकुला पन्नत्ता बारस कुला तं जहा- धणिट्ठाकुलं उत्तराभद्दवया कुल अस्सिणी कुलं कत्तिया कुलं संठाणा कुलं पुस्सो कुलं महा कुलं उत्तराफग्गुणी कुलं चित्ता कुलं विसाहा कुलं मूलो कुलं उत्तरासाढा कुलं बारस उवकुला तं जहा- सवणो उवकुलं पुव्वभद्दवया उवकुलं रेवती उवकुलं भरणी उवकुल रोहिणी उवकुलं पुन्नवसू उवकुलं अस्सेसा उवकुलं पुव्वाफग्गुणी उवकुलं हत्थो उवकुलं साती उवकुलं जेटाठा उवकुलं पुव्वासाढा उवकुलं चत्तारि कुलोवकुला तं जहा- अभीई कुलोवकुलं सतभिसया कुलोवकुलं अद्दा कुलोवकुलं अनुराहा कुलोवकुलं । / * दसमे पाहुर्3e पंचमं पाहुडपाहुई समत्तं . छठं पाहुडपाहुडं । [12] ता कहं ते पुण्णिमासिणी आहितेति वदेज्जा तत्थ खलु इमाओ बारस पुण्णिमासिणीओ बारस अमावासाओ साविट्ठी पोट्ठवली आसोई कत्तिया मग्गसिरी पोसी माही फग्गुणी पाहुडं-10, पाहुडपाहुडं-6 चेत्त वैसाही जेट्ठामूली आसाढी ता साविट्ठिणं पुण्णिमासिं कति नक्खत्ता जोएंति ता तिण्णि नक्खत्ता जोएंति तं जहा-अभिई सवणो धणिट्ठा ता पोह्रवतिण्णं पुण्णिमं तिण्णि नक्खत्ता जोएंति सत्तभिसय पुव्वा पोद्ववया उत्तरा पोद्ववया ता आसोइण्णं पुण्णिमं दोण्णि नक्खत्ता जोएंति रेवती अस्सिणी य ता कत्तियण्णं पुण्णिमं दोण्णि नक्खत्ता जोएंति तं जहा- भरणी कत्तिया य ता मग्गसिरणं पुण्णिम दोण्णि नक्खत्ता जोएंति तं जहा- रोहिणी मिगसिरो य ता पोसिण्णं पुण्णिमं तिणि नक्खत्ता जोएंति तं जहा- अद्दा पुण्णवसू पुरस्सो ता माहिण्णं पुण्णिमं दोण्णि नक्खत्ता जोएंति तं जहा- अस्सेसा महा य ता फग्गुणिण्णं पुण्णिमं दुण्णि नक्खत्ता जोएंति तं जहा- पुव्वाफग्गुणी उत्तराफग्गुणी य ता चेत्तिण्णं पुण्णिमं दोण्णि नक्खत्ता जोएंति तं जहा- हत्थो चित्ता य ता वैसाहिण्णं पुण्णिमं दोण्णि नक्खत्ता जोएंति तं जहा- साती विसाहा य ता जेट्टामलिण्णं पुण्णिमासिणिं तिण्णि नक्खत्ता ओएंति तं जहाअनुराहा जेट्ठा मूलो ता आसढिण्णं पुण्णिमं दो नक्खत्ता जोएंति तं जहा- पुव्वासाढा उत्तरासाढा । दीपरत्नसागर संशोधितः] [27] [17-चंदपन्नत्ति Page #29 -------------------------------------------------------------------------- ________________ [53] ता साविट्ठिण्णं पुण्णिमासिणिं किं कुलं जोएति उवकुलं वा जोएति कुलोवकुलं वा जोएति ता कुलं वा जोएति उवकुलं वा जोएति कुलोवकुलं वा जोएति कुलं जोएमाणे धणिट्ठा नक्खत्ते जोएति उवकुलं जोएमाणे सवणे नक्खत्ते जोएति कुलोवकुलं जोएमाणे अभिई नक्खत्ते जोएति साविट्ठण्णं पुण्णिमं कुलं वा जोएति उवकुलं वा जुत्ता कुलोवकुलेण वा जुत्ता साविट्ठी पुण्णिमा जुत्ताति वत्तव्वं सिया ता पोट्ठवतिण्णं पुण्णिमं कुलं वा जोएति उवकुलं वा जोएति कुलोवकुलं वा जोएति कुलं जो माणे उत्तरापोट्ठवया नक्खत्ते जोएति उवकुलं जोएमाणे पुव्वापोट्ठवया नक्खत्ते जोएति कुलोवकुलं जो माणे सतभिसया नक्खत्ते जोएति पोट्ठवतिण्णं पुण्णमासिणिं कुलं वा जोएति उवकुलं वा जोएति कुलोवकुलं वा जोएति कुलेण वा जुत्ता उवकुलेण वा जुत्ता कुलोवकुलेण वा जुत्ता पोट्ठवती पुण्णिमा जुत्ताति वत्तव्वं सिया, ता आसोइण्णं पुण्णिमासिणि कुलंपि जोएति उवकुलंपि जोएति नो लभति कुलोवकुलं कुलं जोएमा अस्सिणी नक्खत्ते जोएति उवकुलं जोएमाणे रेवती नक्खत्ते जोएति आसोइण्णं पुण्णमं कुलं वा जोएति उवकुलं वा जोएति कुलेण वा जुत्ता उवकुलेण वा जुत्ता आसोई णं पुण्णिमा जुत्ताति वत्तव्वं सिया एवं नेयव्वाओ-पोसिं पुण्णिमं जेट्ठामूलिं पुण्णिमं च कुलोवकुलंपि जोएति अवसेसासु नत्थि कुलोवकुलं जाव आसाढी पुण्णिमा जुत्ताति वत्तव्वं सिया, ता सविट्ठिण्णं अमावासं कति नक्खत्ता जोएति तादुणि नक्खत्ता जोएंतितंजहा - अस्सेसा महा य एवं एतेणं अभिलावेणं नेतव्वं पोट्ठवति दो नक्खत्ता जोएंति तं जहा- पुव्वाफग्गुणी उत्तराफग्गुणी अस्सोइं हत्थो चित्ता य कत्तियं साती विसाहा य मग्गसिरिं अनुराधा जेट्ठा मूलो पोसिं पुव्वासाढा उत्तरासाढा माहिं अभीई सवणो घणिट्ठा फग्गुणिं सतभिसया पुव्वापोट्ठवया चेत्तिं उत्तरापोट्ठवया रेवती अस्सिणी य विसाहिं भरणी कत्तिया य जेट्ठामूलिं रोहिणी मिगसिरं च ता आसाढिण्णं अमावासिं तिण्णि नक्खत्ता जोएंति तं जहा - अद्दा पुनव्वसू पुस्सो ता सावट्ठिण्णं अमावासं कुलं वा जोएति उवकुलं वा जोएति नो लभति कुलोवकुलं कुलं जोएमाणे महा नक्खत्ते जोएति उवकुलं जोएमाणे अस्सेसा नक्खत्ते जोएति कुलेण वा जुत्ता उवकुलेण वा जुत्ता साविट्ठी अमावासा जुत्ता वत्तव्वं सिया एवं नेतव्वं नवरं - मग्गसिरीए माहीए फग्गुणीए आसाढीए य अमावासाए कुलोवकुलंपिजोएति सेसेसु अत्थि । * दसमे पाहुडे छट्ठं पाहुडपाहुडं समत्तं * पाहुडं-10, पाहुडपाहुडं-7 [] सत्तमं पाहुडपाहुडं [] [54] ता कहं ते सण्णिवाते आहितेति वदेज्जा ता जया णं साविट्ठी पुण्णिमा भवति तया णं माही अमावासा भवति जया णं माही पुण्णिमा भवै तया णं साविट्ठी अमावासा भवै जया पोट्ठवती पुण्णिमा भवति तया णं फग्गुणी अमावासा भवति जया णं फग्गुणी पुण्णिमा भवति तया णं पोट्ठवती अमावासा भवति जया णं आसोई पुण्णिमा भवति तया णं चेत्ती अमावासा भवति जया णं चेत्ती पुण्णिमा भवति तया णं वैसाहीं अमावासा भवति जया णं वैसाही पुण्णिमा भवति ताणं कत्तिई अमावासा भवति जया णं मग्गसिरी पुण्णिमा भवति तया णं जेट्ठामूली अमावासा भवति जया णं जेट्ठामूली पुण्णिमा तया णं मग्गसिरी अमावासा जया णं पोसी पुण्णिमा तया णं आसाढी अमावासा जया णं आसाढी पुण्णिमा भवति तया णं पोसी अमावासा भवति । [दीपरत्नसागर संशोधितः ] [28] [17-चंदपन्नत्ति] Page #30 -------------------------------------------------------------------------- ________________ 0 दसमे पाहुडे सत्तमं पाहुडपाहुडं समत्तं . / अट्ठमं पाहुडपाहुडं । [55] ता कहं ते नक्खत्तसंठिती आहितेति वदेज्जा ता एतेसि णंअट्ठावीसाए नक्खत्ताणं अभीई नक्खत्ते किसंठिते पन्नत्ते ता गोसीसावलिसंठिते पन्नत्ते ता सवणे नक्खत्ते काहारसंठिते पन्नत्तेता धणिट्ठा नक्खत्तेसउणिपलीणगसंठिते पन्नत्ते ता सतभिसया नक्खत्ते पप्फोवयारसंठिते पन्नत्ते ता पुव्वापोट्ठवया नक्खत्ते अवड्ढवाविसंठिते पन्नत्ते एवं उत्तरावि ता रेवति नक्खत्ते नावासंठिते पन्नत्ते ता उस्सिणी नक्खत्ते आसक्खंधसंठिते पन्नत्ते ता भरणी नक्खत्तो भगसंठिते पन्नत्ते ता कत्तिया नक्खत्ते छुरघरगसंठिते पन्नत्ते ता रोहिणी नक्खत्ते सगडुद्धिसंठिते पन्नत्तेता मिगसिरा नक्खत्ते मगसीसावलिसंठिते पन्नत्ते ता अद्दा नक्खत्ते रुहिरबिंदुसंठिते पन्नत्ते ता पुणव्वसू नक्खत्ते तुलासंठिते पन्नत्ते ता पुस्से नक्खत्ते बद्धमाणगसंठिते पन्नतेत ता अस्सेसा नक्खत्ते पडागसंठिते पन्नत्ते ता महा नक्खत्ते पागारसंठिते पन्नत्ते ता पुव्वाफग्गुणी नक्खत्ते अद्धपलियंकसंठिते पन्नत्ते एवं उत्तरावि ता हत्थे नक्खत्ते हत्थसंठिते पन्नत्ते ता चित्ता नक्खत्ते मुहफुल्लसंठिते पन्नत्ते ता साती नक्खत्ते खीलगसंठिते पन्नत्तेविसाहानक्खत्ते दामणिसंठिते पन्नत्ते ता अनुराधा नक्खत्ते एगावलिसंठिते पन्नत्ते ता जेट्ठा नक्खत्ते गयदंतसंठिते पन्नत्ते ता मूले नक्खेत्ते विच्छ्यनंगोलसंठिते पन्नत्ते ता पुव्वासाढा नक्खत्ते गयविक्कमसंठिते पन्नत्ते ता उत्तरासाढा नक्खत्ते सीहानिसाइसंठिते पन्नत्ता । ___0 दसमे पाहुर्3e अहम पाहुडपाहुडं समत्तं . नवमं पाहुडपाहुडं । [56] ता कहं ते तारग्गे आहितेति वदेज्जा ता एतेसि णं अट्ठावीसाए नक्खत्ताणं अभीई नक्खत्ते तितारे पन्नत्ते ता सवणे नक्खत्ते तितारे पन्नत्ते ता धणिट्ठा नक्खत्ते पणतारे पन्नत्ते ता सतभिसया नक्खत्ते सततारे पन्नत्ते ता पुव्वापोह्रवत्ता नक्खत्ते दुतारे पन्नत्ते एवं उत्तरावि ता रेवती नक्खत्ते बत्तीसतितारे पन्नत्ते ता अस्सिणी नक्खत्ते तितारे पन्नत्ते एवं सव्वे पुच्छिज्जंति-भरणी तितारे पन्नत्ते अद्दा एगतारे पन्नत्ते पुणव्वसू पंचतारे पन्नत्ते पुस्से तितारे पन्नत्ते अस्सेसा छतारे पन्नत्ते मघा सत्ततारे पन्नत्ते पुव्वाफग्गुणी दुतारे पन्नत्ते एवं उत्तरावि हत्थे पंचतारे पन्नत्ते चित्ता एगतारे पन्नत्ते एगतारे पन्नत्ते पाहुडं-10, पाहुडपाहुडं-9 साती विसाहा पंचतारे पन्नत्ते अनुराहा चउतारे पन्नत्ते जेट्ठा तितारे पन्नत्ते मूले एगतारे पन्नत्ते पुव्वासाढा चउतारे पन्नत्ते उत्तरासाढा चउतारे पन्नत्ते । * दसमे पाहुडे नवमं पाहुइपाहुइं समत्तं . [] दसम पाहुडपाहुई । [57] ता कहं ते नेता आहितेति वदेज्जा ता वासाणं पढमं मासं कति नक्खत्ता णेति ता चत्तारि नक्खत्ता ऐति तं जहा- उत्तरासाढा अभिई सवणो धणिट्ठा उत्तरासाढा चोद्दस अहोरत्ते नेति अभिई सत्त अहोरत्ते नेति सवणे अट्ठ अहोरत्ते नेति धणिट्ठा एगं अहोरत्तं नेति तंसि च णं मासंसि चौरंगुलपोरिसीए छायाए सूरिए अनुपरियट्टति तस्स णं मासस्स चरिमे दिवसे दो पदाइं चत्तारि अंगुलाई दीपरत्नसागर संशोधितः] [29] [17-चंदपन्नत्ति Page #31 -------------------------------------------------------------------------- ________________ पोरिसी भवति, ता वासाणं दोच्चं मासं चत्तारि नक्खत्ता ऐति तं जहा- धणिट्ठा सतभिसता पुव्वोपोढवया उत्तपोट्ठवया धणिट्ठा चोद्दस अहोरत्ते नेति सतभिसता सत्त अहोरतते नेति पुव्वापोट्ठवया अह अहोरत्ते नेति उत्तरपोठुवया एग अहोरत्तं नेति तंसि च णं मासंसि अट्ठगुलपोरिसीए छायाए सूरिए अनुपरियट्टति तस्स णं मासस्स चरिमे दिवसे दो पदाइं अट्ठ अंगुलाई पोरिसी भवति, ता वासाणं ततियं मासं तिण्णि नक्खत्ता ऐति तं जहा- उत्तरापोट्ठवया रेवती अस्सिणी उत्तरापोठुवया चोद्दस अहोरत्ते नेति रेवती पन्नरस अहोरत्ते नेति अस्सिणी एग अहोरत्तं नेति तंसि च णं मासंसि द्वालसंगलपोरिसीएछायाए सूरिए अनुपरियदृति तस्स णं मासस्स चरिमे दिवसे लेहडाइं तिण्णि पदाइं पोरिसी भवति, ता वासाणं चउत्थं मासं तिणि नक्खत्ता णेति तं जहा अस्सिणी भरणी कत्तिया अस्सिणी चउद्दस्स अहोरत्ते नेति भरणी पन्नरस अहोरत्ते नेति कत्तिया एगं अहोरत्तं नेति तंसि च णं मासंसि सोलसंगुलपोरिसीए छायाए सूरिए अनुपरियदृति तस्स णं मासस्स चरिमे दिवसे तिण्णि पदाइं चत्तारि अंगुलाई पोरिसी भवति, ता हेमंताणं पढमं मासं तिण्णि नक्खत्ता ऐति तं जहा- कत्तिया रोहिणी संठाणा कत्तिया चोद्दस अहोरत्ते णेति रोहिणी पन्नरस अहोरत्ते णेति संठाणा एगं अहोरत्तं णेति तंसि च णं मासंसि वीसंगुलपोरिसीए छायाए सूरिए अणुपरियट्टै तस्स णं मासस्स चरिमे दिवसे तिण्णि पदाइं अट्ठ अंगुलाई पोरिसी भवै, ता हेमंताणं दोच्च मासं चत्तारि नक्खत्ता ऐति तं जहा- संठाणं अद्दा पुणव्वसू पुस्सो संठाणा चोद्दस अहोरत्ते नेति अद्दा सत्त अहोरत्ते नेति पुणव्वसू अट्ठ अहोरत्ते नेति पुस्से एगं अहोरत्तं नेति तंसि च णं मासंसि चठवीसंगुलपोरिसीए छायाए सूरिए अनुपरियट्टति तस्स णं मासस्स चरिमे दिवसे लेहट्ठाइं चत्तारि पदाई पोरिसी भवति. ता हेमंताणं ततियं मासं तिण्णि नक्खत्ता ऐति तं जहा- पुस्से अस्सेस्सा महा पुस्से चोद्दस अहोरत्ते नेति अस्सेसा पंचदस अहोरत्ते नेति महा एग अहोरत्तं नेति तंसि च णं मासंसि वीसंगुलपोरिसीए छायाए सूरिए अनुपरियति तस्स णं मासस्स चरिमे दिवसे तिण्णि पदाइं अटुंगुलाई पोरिसी भवति, ता हेमंताणं चउत्थं मासं तिण्णि नक्खत्ता द्ति तं जहा- महा पुव्वाफग्गुणी उत्तराफग्गुणी महा चोद्दस अहोरत्ते नेति पुव्वाफग्गुणी पन्नरस अहोरत्तेनेति उत्तराफग्गुणी एग अहोरत्तं नेति तंसि च णं मासंसि सोलसंगुलपोरिसीए छायाए सूरिए अनुपरियट्टति तस्स णं मासस्स चरिमे दिवसे तिण्णि पदाइं चत्तारि अंगुलाई पोरिसी भवति, ता गिम्हाणं पढमं मासं तिण्णि नक्खत्ताणेति तंजहाउत्तराफग्गुणी हत्थो चित्ता उत्तराफग्गुणी चोद्दस अहोरत्ते नेति हत्थो पन्नरस अहोरत्ते नेति चित्ता एग अहोरत्तं नेति तंसि च णं मासंसि दुवालसंगुलपोरिसीए छायाए सूरिए अनुपरियति तस्स णं मासस्स चरिमे दिवसे लेहवाई पाहुडं-10, पाहुडपाहुडं-10 तिण्णि पदाइं पोरिसी भवति, ता गिम्हाणं बितियं मासं तिण्णिनक्खत्ता ऐति तं जहा- चित्ता साती विसाहा चित्ता चोद्दस अहोरत्ते नेति साती पन्नरस अहोरत्ते नेति विसाहा एगं अहोरत्तं नेति तंसि च णं मासंसि अटुंगुलपोरिसीए छायाए सूरिए अनुपरियट्टति तस्स णं मासस्स चरिमे दिवसे दो पदाइं अट्ठ अंगुलाई पोरिसी भवति, ता गिम्हाणं ततियं मासं चत्तारि नक्खत्ता ऐति तं जहा- विसाहा अनुराहा जेट्ठा मूलो विसाहा चोद्दस अहोरत्ते नेति अनुराहा सत्ताहोरत्ते नेति जेट्ठा अट्ठ अहोरत्ते नेति मूलो एगं अहोरत्तं नेति तंसि च णं मासंसि चौरंगुलपोरिसीए छायाए सूरिए अनुपरियट्टै तस्स णं मासस्स चरिमे दिवसे दो पदाणि चत्तारि अंगुलाई पोरिसी भवति, तागिम्हाणं चउत्थं मासं तिण्णि नक्खत्ता ऐतितं जहामूलो पुव्वासाढा उत्तरासाढा मूलो चोद्दस अहोरत्ते नेति पुव्वासाढा पन्नरस अहोरत्ते नेति उत्तरासाढा एगं [दीपरत्नसागर संशोधितः] [30] [17-चंदपन्नत्ति Page #32 -------------------------------------------------------------------------- ________________ अहोरत्तं नेति तंसि च णं मासंसि वट्टाए समचौरंससंठिताए नग्गोहपरिमंडलाए सकायमणुरंगिणीए छायाए सूरिए अनुपरियट्टति तस्स णं मासस्स चरिमे दिवसे लेहट्ठाइं दो पदाइं पोरिसी भवति । __0 दसमे पाहुर्3e दसमं पाहुइपाहुई समत्तं . / एक्कारसमं पाहुडपाहुडं । [18] ता कहं ते चंदमग्गा आहितेत वदेज्जा ता एतेसि णं अट्ठावीसाए नक्खत्ताणं अत्थि नक्खत्ता जे णं सया चंदस्स दाहिणेणं जोयं जोएंति अत्थि नक्खत्ता जे णं सया चंदस्स उत्तरेणं जोयं जोएंति अत्थि नक्खत्ता जे णं चंदस्स दाहिणेणवि उत्तरेणवि पमपि जोयं जोएंति अत्थि नक्खत्ता जे णं चंदस्स दाहिणेणवि पमपि जोय जोएंति अत्थि नक्खत्ते जे णं सया चंदस्स पमई जोयं जोएति ता एतेसि णं अट्ठावीसाए नक्खत्ताणं कयरे नक्खत्ता जे णं सया चंदस्स दाहिणेणं जोयं जोएंति तहेव जाव कयरे नक्खत्ते जे णं सया चंदस्स पमदं जोयं जोएति ताएतेसि णं अट्ठावीसाए नक्खत्ताणं जे णं नक्खत्ता सया चंदस्स दाहिणेणं जोयं जोएंति ते णं छ तं जहा- संठाणा अद्दा पुस्सो अस्सेसा हत्थो मूलो तत्थ जेते नक्खत् जे णं सया चंदस्स उत्तरेणं जोयं जोएंति ते णं बारस तं जहा- अभिई सवणो धणिटठा सतभिसया पुव्वाभद्दवया उत्तरापोठुवया रेवती अस्सिणी भरणीपुव्वाफग्गुणी उत्तराफग्गुणी साती तत्थ जेते नक्खत्ता जे णं चंदस्स दाहिणेणविउत्तरेणवि पमपि जोयं जोएंति ते णं सत्त तं जहा- कत्तिया रोहिणी पुणव्वसू महा चित्ता विसाहा अनाहा तत्थ जेते नक्खत्ता जे णं चंदस्स दाहिणेणवि पमैंपि जोयं जोएंति ताओ णं दो आसाढाओ सव्वबाहिरे मंडले जोयं जोएंसु वा जोएंति वा जोएस्संति वा तत्थ जेसे नक्खत्ते जे णं सया चंदस्सपमदं जोयं जोएति सा णं एगा जेट्ठा । [59] ता कति ते चंदमंडला पन्नत्ता ता पन्नरस चंदमंडला पन्नत्ता ता एतेसि णं पन्नरसण्हं चंदमंडलाणं अत्थि चंदमंडलाणं अत्थि चंदमंडला जे णं सया नक्खत्तेहिं अविरहिया अत्थि चंदमंडला जे णं सया नक्खत्तेहिंविरहिया अत्थि चंदमंडला जे णं रविससिनक्खत्ताणं सामण्णा भवंति अत्थि चंदमंडला जे णं सया आदिच्चेहिं विरहिया ता एतेसि णं पन्नरसण्हं चंदमंडलाणं कयरे चंदमंडला जे णं सया नक्खत्तेहिं अविरहिया जाव कयरे चंदमंडला जे णं सया आदिच्चेहिं विरहिया ता एतेसि णं पन्नरसण्हं चंदमंडलाणं तत्थ जेते चंदमंडला जे णं सया नक्खत्तेहिं अविरहिया ते णं अट्ठ तं जहा- पढमे चंदमंडले ततिए चंदमंडले छढे चंदमंडले सत्तमे चंदमंडले अट्ठमे चंदमंडले दसमे चंदमंडले एक्कारसमे चंदमंडले पन्नरसमे चंदमंडले तत्थ जेते चंदमंडला जे णं सया नक्खत्तेहिं विरहिया ते णं सत्त तं जहा वितिए पाहुडं-10, पाहुडपाहुडं-11 जचंदमंडले चउत्थे चंदमंडले पंचमे चंदमंडले नवमे चंदमंडले बारसमे चंदमंडले तेरसमे चंदमंडले चउद्दसमे चंदमंडले तत्थ जेते चंदमंडला जे णं रविससिनक्खत्ताणं सामण्णा भवंति ते णं चत्तारि तं जहा- पढमे चंदमंडले बीए चंदमंडले इक्कारसमे चंदमंडले पन्नरसमे चंदमंडले तत्थ जेते चंदमंडला जे णं सया आदिच्चेहिं विरहिया ते णं पंच तं जहा- छठे चंदमंडले सत्तमे चंदमंडले अट्ठमे चंदमंडले नवमे चंदमंडले दसमे चंदमंडले । * दसमे पाहुडे एक्कारसमं पाहुडपाहुडं समत्तं . दीपरत्नसागर संशोधितः] [31] [17-चंदपन्नत्ति Page #33 -------------------------------------------------------------------------- ________________ / बारसमं पाहुडपाहुडं । [60] ता कहं ते देवयाणं अज्झयणा आहिताति वदेज्जा ता एतेसि णं अट्ठावीसाए नक्खत्ताणं अभिई नक्खत्ते वम्हदेवयाए पन्नत्ते ता सवणे नक्खत्ते विण्हुदेवयाए पन्नत्ते ता धणिट्ठा नक्खत्ते वसुदेवयाए पन्नत्ते ता सतभिसया नक्खत्ते वरुणदेवयाए पन्नत्ते ता पुव्वापोठुवया नक्खत्ते अयदेवयाए पन्नत्ते ता उत्तरापोडवया नक्खत्ते अभिवढिदेवयाए पन्नत्ते एवं सव्वेवि पुच्छिज्जंति-रेवतीपुस्सदेवया अस्सिणीअस्सदेवयाए भरणीजमदेवयाए कत्तिया अग्गिदेवया रोहिणीपयावैदेवयाए संठाणासोमदेवयाए अद्दारुद्ददेवयाए पुणव्वसूअदितिदेवयाए पुस्सोबहस्सैदेवयाए अस्सेसासप्पदेवयाए महापीदेवयाए पुव्वाफग्गुणीभगदेवयाए उत्तराफग्गुणीअज्जमदेवयाए हत्थेसवियादेवयाए चित्तातहदेवयाए सातीवायुदेवयाए विसाहा इंदग्गिदेवयाए अनुराहामित्तदेवयाए जेट्टाइंददेवयाए मूलेनिरैदेवयाए पुव्वासाढाआउदेवयाए उत्तरासाढाविस्सदेवयाए पन्नत्ते । 0 दसमे पाहुर्3e बारसमं पाहुडपाहुडं समत्तं . / तेरसमं पाहुडपाहुडं । [61] ता कहं ते मुहुत्ताणं नामधेज्जा आहिताति वदेज्जा ता एगमेगस्स णं अहोरत्तस्सतीसं मुहुत्ता पन्नत्ता [तं जहा] / [62] रोद्दे सेते मित्ते वाउ सुपीए तहेव अभिचंदे । ___ माहिंद बलव बंभे बहसच्चे चेव ईसाणे । [63] तद्वै य भावियप्पा वेसमणे वारुणे य आणंदे । माहिंद बलव बंभे बहसच्चे चेव ईसाणे । गंधव्व अग्गिवेसे सयरिसहे आयवं च अममे य । अणवं च भोमे रिसहे सव्वढे रक्खसे चेव । * दसमे पाहुर्3e तेरसमं पाहुडपाहुडं समत्तं . / चउद्दसमं पाहुडपाहुडं । [65] ता कहं ते दिवसे आहिताति वदेज्जा ता एगमेगस्स णं पक्खस्स पन्नरस दिवसा पन्नत्ता तं जहा- पडिवादिवसे बितियादिवसे जाव पन्नरसीदिवसे ता एतेसि णं पन्जरसण्हं दिवसाणं पन्नरस नामधेज्जा पन्नत्ता [तं जहा] [66] पुव्वंगे सिद्धमणोरमे य तत्तो मणोहरे चेव । पाहुडं-10, पाहुडपाहुडं-14 [64] जसभद्दे य जसोधरे सव्वकामसमिद्धे । [67] इंदमुद्धाभिसित्ते य सोमणस धणंजए य बोद्धव्वे । अत्थसिद्ध अभिजाते अच्चसणे य सयंजए । [68] अग्गिवेसे उवसमे दिवसाणं नामधेज्जाइं ता कहं ते रातिओ आहिताति वदेज्जा ता एगमेगस्स णं पक्खस्स पन्नरस रातिओ पन्नत्ताओ तं जहा- पडिवाराति बितियाराति जाव पन्नरसीराति ता एतासि णं पन्नरसण्हं रातिणं पन्नरस नामधेज्जा पन्नत्ता [तं जहा] दीपरत्नसागर संशोधितः] [32] [17-चंदपन्नत्ति Page #34 -------------------------------------------------------------------------- ________________ [69] उत्तमा य सुनक्खत्ता एलावच्चा जसोधरा । सोमणसा चेव तहा सिरिसंभूया य बोद्धव्वा । [70] विजया य वेजयंति जयंति अपराजिया य इच्छा य । समाहारा चेव तहा तेया य तहा य अतितेया । [71] देवाणंदा राति रयणीणं नामधेज्जाई 0 दसमे पाहुर्3e चउद्दसमं पाहुडपाहुई समत्तं . [] पन्नरसमं पाहुडपाहुडं । [72] ता कहं ते तिही आहितेति वदेज्जा तत्थ खलु इमा दुविहा तिही पन्नत्ता तं जहादिवसतिही य रातितिही य ता कहं ते दिवसतिही ता एगमेगस्स णं पक्खस्स पन्नरस-पन्नरस दिवसतिही तं जहा- नंदे भद्दे जए तुच्छे पुण्णे पक्खस्सपंचमी पुणरवि णंदे भद्दे जए तुच्छे पुन्ने पक्खस्स दसमी पुणरवि-णंदे भद्दे जए तुच्छे पुन्ने पक्खस्स पन्नरसी एवं ते तिगुणा तिहीओ सव्वेसिं दिवसाणं ता कहं ते रातितिही ता एगमेगस्स णं पक्खस्स पन्नरस-पन्नरस रातितिही तं जहा- उग्गवई भोगवई जसवई सव्वसिद्धा सुहनामा पुणरवि-उग्गवई भोगवई जाव सुहणामा पुणरवि-उग्गवई भोगवई जाव सुहनामा एवं एते तिगुणा तिहीओ सव्वासिं रातिणं । / 0 दसमे पाहुडे पन्नरसमं पाहुडपाहुई समत्तं . सोलसमं पाहुडपाहुडं । [73] ता कहं ते गोत्ता आहिताति वदेज्जा ता एतेसि णं अट्ठावीसाए नक्खत्ताणं अभीई नक्खत्ते किंगोत्ते पन्नत्ते ता मोग्गलायणसगोत्ते पन्नत्ते ता सवणे नक्खत्ते संखायणसगोत्ते पन्नत्ते ता धणिट्ठा नक्खत्ते अग्गभावसगोत्ते पन्नत्ते ता सतभिसया नक्खत्ते कण्णिलायसगोत्तेपन्नत्ते ता पुव्वापोद्ववया नक्खत्ते जाउकण्णियसगोत्ते पन्नत्ते ता उत्तरापोद्ववया नक्खत्ते धणंजयसगोत्ते पन्नत्ते ता रेवती नक्खत्ते पुस्सायणसगोत्ते पन्नत्ते ता अस्सिणी नक्खत्ते अस्सायणसगोत्ते पन्नत्ते ता भरणी नक्खत्ते भग्गवेससगोत्ते पन्नत्ते ता कत्तिया नक्खत्ते अग्गिवेससगोत्ते पन्नत्ते ता रोहिणी नक्खत्ते गोयमस-गोत्ते पन्नत्ते ता संठाणा नक्खत्ते भारद्दायसगोत्ते पन्नत्ते ता अद्दा नक्खत्ते लोहिच्चायणसगोत्ते पन्नत्ते ता पुणव्वसू नक्खत्ते वासिट्ठसगोत्ते पन्नत्ते ता पुस्से नक्खत्ते ओमज्जायणसगोत्ते पन्नत्ते ता अस्सेसा नक्खत्ते मंडव्वयणसगोत्ते पन्नत्ते ता महा नक्खत्ते पिंगायणसगोत्ते पन्नत्ते ता पुव्वाफग्गुणी नक्खत्ते गोवल्लायणसगोत्ते पन्नत्ते ता उत्तराफग्गुणी नक्खत्ते कासवसगोत्ते पन्नत्ते ता हत्थे नक्खत्ते कोसियसगोत्ते पन्नत्ते ता चित्ता नक्खत्ते पाहुडं-10, पाहुडपाहुडं-16 दब्भियायणसगोत्ते पन्नत्ते ता साती नक्खत्ते चामरच्छायणसगोत्ते पन्नत्ते ता जेट्ठा नक्खत्ते तिगिच्छायण-सगोत्ते पन्नत्ते ता मूले नक्खत्ते कच्चायणसगोत्ते पन्नत्ते ता पुव्वा साढा नक्खत्ते वज्झियायणसगोत्ते पन्नत्ते ता उत्तरासाढा नक्खत्ते वग्घावच्चसगोत्ते पन्नत्ते । 0 दसमे पाहुडे सोलसमं पाहुडपाहुडं समत्तं . दीपरत्नसागर संशोधितः] [33] [17-चंदपन्नत्ति Page #35 -------------------------------------------------------------------------- ________________ [] सत्तरसमं पाहुडपाहुडं [ [74] ता कहं ते भोयणा आहिताहि वदेज्जा ता एतेसि णं अट्ठावीसाए नक्खत्ताणं कत्तियाहिं दधिणा भोच्चा कज्जं साधेति रोहिणीहिं वसभमंसं भोच्चा कज्जं साधेति संठाणाहिं मिगमंस भोच्चा कज्जं साधेति अद्दाहिं नवणीतेण भोच्चा कज्जं साधेति पुणव्वसुणा धतेण भोच्चा कज्जं साधे पुस्सेण खीरेण भोच्चा कज्जं साधेति अस्सेसाहिं दीवगमंसं भोच्चा कज्जं साधेति महाहिं कसरिं भोच्चा कज्जं साधेति पुव्वाहिं फग्गुणीहिं मेंढकमंसं भोच्चा कज्जं साधेति उत्तराहिं फग्गुणीहिं नखीमंसं भच्चा कज्जं साधेति हत्थेणं वच्छाणीएण भोच्चा कज्जं साधेति चित्ताहिं मुग्गसूवेणं भोच्चा कज्जं साधेति सादिणा फलाई भोच्चा कज्जं साधेंति विसाहाहिं आसित्ति याओ अगत्थियाओ भोच्चा कज्जं साधेति अनुराहाहिं मिस्साकूरं भोच्चा कज्जं साधेति जेट्ठाहिं कोलट्ठिएणं भोच्चा कज्जं साधेति मूलेणं मूलापन्नेणं भोच्चा कज्जं साधेति पुव्वाहिं आसाढाहिं आमलगसारिएणं भोच्चा कज्जं साधेति उत्तराहिं आसाढ हिं बिल्लेहिं भोच्चा कज्जं साधेति अभीइणा पुप्फेहिं भोच्चा कज्जं साधेति सवणेणं खीरेणं भोच्चा कज्जं साधेति धणिट्ठाहिं जूसेणं भोच्चा कज्जं साधेति सतभिसयाए तुवरीओ भोच्चा कज्जं साधेति पुव्वाहिं पोट्ठवयाहिं कारिल्लएहिं भोच्चा कज्जं साधेति उत्तराहिं पोट्ठवयाहिं वराहमंसं भोच्चा कज्जं साधेति रेवतीहिं जलयरमंसं भोच्चा कज्जं साधेति अस्सिणीहिं तित्तिरमंसं भोच्चा कज्जं साधेति अहवा वट्टगमंसं भरणीहिं तिलतंदुलगं भोच्चा कज्जं साधेति । * दसमे पाहुडे सत्तरसमं पाहुडहुड [] अट्ठारसमं पाहुडपाहुडं [75] ता कहं ते चारा आहिताति वदेज्जा तत्थ खलु इमे दुविहा चारा पन्नत्ता तं जहाआदिच्चचारा य चंदचारा य ता कहं ते चंदचारा आहिताति वदेजजा ता पंच संवच्छरिए णं जुगे अभीई नक्खत्ते सत्तसट्ठिचारे चंदेणं सद्धिं जोयं जोएति सवणे णं नक्खत्ते सत्तसद्विचारे चंदेणं सद्धिं जोयं जोएति एवं जाव उत्तरासाढा नक्खत्ते सत्तसद्विचारे चंदेणं सद्धिं जोयं जोएति ता कहं ते आदिच्चचारा आहिताति वदेज्जा ता पंच संवच्छरिए णं जुगे अभीई नक्खत्ते पंचचारे सूरेण सद्धिं जोयं जोएति एवं व उत्तरासाढा नक्खत्ते पंचचारे सूरेण सद्धिं जोयं जोएति । * दसमे पाहुडे अट्ठारसमं पाहुडपाहुडं समत्तं * [] एगूणवीसैमं पाहुडपाहुडं [ 76 ] ता कहं ते मासा आहिताति वदेज्जा ता एगमेगस्स णं संवच्छरस्स बारस मासा तेसिं च दुविहा नामधेज्जा-लोइया लउत्तरिया य तत्थ लोइया नामा इमे तं जहा- सावणे bhaddavate asso kattie maggasire pose माहे फग्गुणे चित्ते वैसाहे जेट्ठामूले आसाढे लउत्तरिया नामा इमे । पाहुडं-10, पाहुडपाहुडं-19 [ दीपरत्नसागर संशोधितः ] 0 | [77] अभिनंदे सुपइट्ठे य विजए पीतिवद्धण सेज्जंसे य सिवे यावि सिसिरे य स हेमवं । [78] नवमे वसंतमासे दसमे कुसुमसंभवे I एकादसमे निदाहे वणविरोही य बारसे । [34] [17-चंदपन्नत्ति] Page #36 -------------------------------------------------------------------------- ________________ 0 दसमे पाहुडे एगणवीसैमं पाहुडपाहुडं समत्तं . / वीसैमं पाहुडपाहुडं । [79] ता कति णं संवच्छरा आहिताति वदेज्जा ता पंच संवच्छरा आहिताति वदेज्जा तं जहा- नक्खत्तसंवच्छरे जुगसंवच्छरे पमाणसंवच्छरे लक्खणसंवच्छरे सणिच्छरसंवच्छरे । [80] ता नक्खत्तसंवच्छरे णं दुवालसविहे पन्नत्ते तं जहा- सावणे भद्दवए जाव आसाढे जं वा बहस्सतीमहग्गहे पहिं संवच्छरेहिंसव्वं नक्खत्त-मंडलं समाणेति । [81] ता जुगसंवच्छरे णं पंचविहे पन्नत्ते तं जहा- चंदे चंदे अभिवढिए चंदे अभिवढिए चेव ता पढमस्स णं चंदसंवच्छरस्स चउव्वीसं पव्व पन्नत्ता दोच्चस्स णं चंदसंवच्छरस्स चउव्वीसं पव्वा पन्नत्ता तच्चस्स णं अभिवढियसंच्छरस्स छव्वीसं पव्वा पन्नत्ता चउत्थस्स णं चंदसंवच्छरस्स चउव्वीसं पव्वा पन्नत्ता पंचमस्स णं अभिवड्ढिय संवच्छरस्स छव्वीसं पव्वा पन्नत्ता एवामेव सपुव्वावरेणं पंचसंवच्छरिए जुगे एगे चउवीसे पव्वसते भवतीति मक्खायं । [82] ता पमाणसंवच्छरे णं पंचविहे नक्खत्ते चंद उडू आइच्चे अभिवढिते । [83] ता लक्खणसंवच्छरे णं पंचविहे पन्नत्ते तं जहा- नक्खत्ते चंदे उडू आइच्चे अभिवढिते ता नक्खत्तसंवच्छरे पंचविहे पन्नत्ते [तं जहा] / [84] समगं नक्खत्ता जोयं जोएंति समगं उडू परिणमंति नच्चुण्हं नातिसीते बहूदओ होति नक्खत्ते । [85] ससि समग पुन्निमासिं जोएंति विसमचारिणक्खत्ता । कडुओ बहूदओ य तमाएं संवच्छरं चंदं । [86] विसमं पवालिणो परिणमंति अनुसु दिति पुप्फफलं । वासं न सम्म वासति तमाहूं संवच्छरं कम्मं । [87] पुढविदगाणं चर रसं पुप्फफलाणं च देइ आइच्चे । अप्पेणवि वासेणं सम्म निप्फज्जए सस्सं । [88] आइच्चतेयतविया खणलवदिवसा उडू परिणमंति । पूरेति निण्णथलए तमाह अभिवड्ढिय जाण । [89] ता सणिच्छरसंवच्छरे णं अट्ठावीसैविहे पन्नत्ते तं जहा- अभीई सवणे जाव उत्तरासाढा जं वा सणिच्छरे महग्गहे तीसाए संवच्छरेहिं सव्वं नक्खत्तमंडलं समाणेइ । दसमे पाहुर्3e वीसैमं पाहुइपाहुई समत्तं . / एक्कवीसैमं पाहुडपाहुडं । [90] ता कहं ते जोतिसस्स दारा आहिताति वदेज्जा तत्थ खलु इमाओ पंच पडिवत्तीओ पाहुडं-10, पाहुडपाहुडं-21 पन्नत्ताओ तत्थेगे एवमाहंसु-ता कत्तियादिया णं सत्त नक्खत्ता पुव्वादारिया पन्नत्ते-एगे पुण एवमाहंसुता महादिया णं सत्त नक्खत्ता पुव्वदारिया पन्नत्ता-एगे पुण एवमाहंसु-ता धणिहादिया णं सत्त नक्खत्ता पुव्वदाहिया पन्नत्ता-एगे पुण एवमाहंसुत्ता अस्सिणीयादिया णं सत्त नक्खत्ता पुव्वदारिया [दीपरत्नसागर संशोधितः] [35] [17-चंदपन्नत्ति Page #37 -------------------------------------------------------------------------- ________________ पन्नत्ता-एगे पुण एवमाहंसुता भरणीयादिया णं सत्त नक्खत्ता पुव्वदारिया पन्नत्ता-तत्थ जेते एवमाहंसुता कत्तियादिया णं सत्त नक्खत्ता पुव्वदारिया पन्नत्ता ते एवमाहंसु तं जहा- कत्तिया रोहिणी संठाणा अद्दा पुणव्वसू पुरसो अस्सेसा महादिया णं सत्त नक्खत्ता दाहिणदारिया पन्नत्ता तं जहा- महा पुव्वाफग्गुणी उत्तराफग्गुमी हत्थो चित्ता साती विसाहा, अनुराधादिया णं सत्तनक्खत्ता पच्छिमदारिया पन्नत्ता तं जहा- अनुराधा जेट्ठा मूलो पव्वासाढा उत्तरासाढा अभिई सवणो धणिट्ठादिया णं सत्त नक्खत्ता उत्तरदारिया पन्नत्ता तं जहा- धणिट्ठा सतभिसया पुव्वापोढुवया उत्तरापोट्ठवया रेवती अस्सिणी भरणी तत्थ जेते एवमाहंसु-तामहादिया णं सत्त नक्खत्ता पुव्वदारिया पन्नत्ता तं जहा- महा पुव्वाफग्गुणी उत्तराफग्गुणी हत्थो चित्ता साती विसाहा अनुराधादिया णं सत्त नक्खत्ता दाहिणदारिया पन्नत्ता तं जहा- अनुराधा जेट्ठा मूले पुव्वासाढा उत्तरासाढा अभिई सवणे धणिट्ठादिया णं सत्त नक्खत्ता पच्छिमदारिया पन्नत्ता तं जहा- धणिट्ठा सतभिसया पुव्वा-पोढुवया उत्तरापोट्ठवया रेवती अस्सिणी भरणी, कत्तियादिया णं सत्त नक्खत्ता उत्तरदारिया पन्नत्ता तं जहा- कत्तिया रोहिणी संठाणा अद्दा पुणव्वसू पुस्सो अस्सेसा तत्थ जेते एवमाहंसु-ता धणिट्ठादिया णं सत्त नक्खत्ता पुव्वदारिया पन्नत्ता ते एवमाहंस् तं जहा- धणिट्ठा सतभिसया पुव्वाभद्दवया उत्तराभद्दवया रेवती अस्सिणी भरणी, कत्तियादिया णं सत्त नक्खत्ता दाहिणदारिया पन्नत्ता तं जहा- कत्तिया रोहिणी संठाणा अद्दा पुणव्वसू पुस्सो अस्सेसा महादिया णं सत्त नक्खत्ता पच्छिमदारिया पन्नत्ता तं जहा- महा पुव्वा-फग्गुणी उत्तराफग्गुणी हत्थो चित्ता साती विसाहा, अनुराधादिया णं सत्त नक्खत्ता उत्तरदारिया पन्नत्ता तं जहा- अनुराधा जेट्ठा मूलो पुव्वासाढा उत्तरासाढा अभीई सवणो तत्थ जेते एवमाहंसु-ता अस्सिणीयादिया णं सत्त नक्खत्ता पुव्वदारिया पन्नत्ता ते एवमाहंसु तं जहा- अस्सिणी भरणी कत्तिया रोहिणी संठाया अद्दा पुणवस्सू पुस्सादिया णं सत्त नक्खत्ता दाहिणदारिया पन्नत्ता तं जहा- पुस्सो अस्सेसा महा पुव्वाफग्गुणी उत्तराफग्गुणी हत्थो चित्ता सातियादिया णं सत्त नक्खत्ता पच्छिमदारिया पन्नत्ता तं जहा- साती विसाहा अनुराधा जेट्ठा मूलो पुव्वासाढा उत्तारासाढा अभीइयादिया णं सत्त नक्खत्ता उत्तरदारिया पन्नत्ता तं जहा- अभीई सवणो धणिट्ठा सतभिसया पुव्वाभद्दवया उत्तराभद्दवया रेवती तत्थ जेते एवमाहंस-ता भरणीयादिया णं सत्त नक्खत्ता पव्वादारिया पन्नत्ता ते एवमाहंस तं जह जहा- भरणी कत्तिया रोहिणी संठाणा अद्दा पुणव्वसू पुस्सो अस्सेसादिया णं सत्त नक्खत्ता दाहिणदारिया पन्नत्ता तं जहाअस्सेसा महा पुव्वाफग्गुणी उत्तराफग्गुणी हत्थो चित्ता साती, विसाहादिया णं सत्त नक्खत्ता पच्छिमदारिया पन्नत्ता तं जहा- विसाहा अनुराहा जेट्ठा मूलो पुव्वासाढा उत्तरासाढा अभिई सवणादिया णं सत्त नक्खत्ता उत्तरदारिया पन्नत्ता तं जहा- सवणो धणिट्ठा सतभिसया पुव्वापोढुवया उत्तरापोढवया रेवती अस्सिमी-एगे एवमाहंसु वयं पुण एवं वदामो-ता अभिईयादिया णं सत्त नक्खत्ता पुव्वादारिया पन्नत्ता तं जहा- अभिई सवणो धणिट्ठा सतभिसया पव्वापोट्ठवया उत्तरापोट्ठवया रेवती अस्सि-णीदिया णं सत्त नक्खत्ता दाहिणदारिया पन्नत्ता तं जहा- अस्सिणी भरणी कत्तिया रोहिणी संठाणा पुणव्वसू पुस्सादिया णं सत्त नक्खत्ता पच्छिमदारिया पन्नत्ता तं जहा-पुस्सो अस्सेसा महा पुव्वाफग्गुणी उत्तराफग्गुणी हत्थो चित्ता सातियादिया णं सत्त नक्खत्ता उत्तरादारिया पन्नत्ता तं जहा- साती विसाहा अनुराहा जेट्ठा मूले पुव्वासाढा उत्तरासाढा । पाहुडं-10, पाहुडपाहुडं-21 0 दसमे पाहुर्3e एक्कवीसैमं पाहुइपाहुई समत्तं . दीपरत्नसागर संशोधितः] [36] [17-चंदपन्नत्ति Page #38 -------------------------------------------------------------------------- ________________ [] बावीसैमं पाहुडपाहुडं । [91] ता कहं ते नक्खत्तविजए आहितेति वदेज्जा ता अयण्णं जंबुद्दीवे दीवे सव्वदीवसमुद्दाणं सव्वब्भंतराए जाव परिक्खेवेणं ता जंबुद्दीवे णं दीवे दो चंदा पभासेंसु वा पभासेंति वा पभासिस्संति वा दो सूरिया तविंस वा तवेंति वा तविस्संति वा छप्पन्नं नक्खत्ता जोयं जोएंस् वा जोएंति वा जोइस्संति वा तं जहा- दो अभीई दो सवणा दो धणिट्ठा दो सतभिसया दो पव्वापोट्ठवया दो उत्तरापोढवया दो रेवती दो अस्सिणी दो भरणी दो कत्तिया दो रोहिणी दो संठाणा दो अद्दा दो पुनव्वसू दो पुस्सा दो अस्सेसाओ दो महा दो पुव्वाफग्गुणी दो उत्तराफग्गुणी दो हत्था दो चित्ता दो साती दो विसाहा दो अनुराधा दो जेट्ठा दो मूला दो पुव्वासाढा दो उत्तरासाढा ता एतेसि णं छप्पण्णाए नक्खत्ताणंअत्थि नक्खत्ता जे णं नव मुहुत्ते सत्तावीसं च सत्तद्विभागे मुहुत्तस्स चंदेण सद्धिं जोयं जोएंति अत्थि नक्खत्ता जे णं पन्नरस मुहत्ते चंदेणं सद्धिं जोयं जोएंति अत्थि नक्खत्ता जे णं तीसं मुहत्ते चंदेणं सद्धिं जोयं जोएंति अत्थि नक्खत्ता जे णं पणयालीसं मुहुत्ते चंदेणं सद्धिं जोयं जोएंति ता एतेसि णं छप्पण्णाए नक्खत्ताणं कयरे नक्खत्ताओ जे णं नव मुत्ते सत्तावीसंच सत्तट्ठिभागे मुहत्तस्स चंदेण सद्धिंजोयं जोएंति कयरे नक्खत्ताजे णं पन्नरस मुहुत्ते चंदेणं सद्धिं जोयं जोएंति कयरे नक्खत्ता जे णं तीसं मुहुत्तेचंदेणं सद्धिं जोयं जोएंति कयरे नक्खत्ता जे णं पणयालीसं मुहुत्ते चंदेणं सद्धिं जोयं जोएंति ता एतेसि णं छप्पण्णाए नक्खत्ताणं तत्थ जेते नक्खत्ताजे णं नव मुहत्ते सत्तावीसं च सत्तट्ठिभागे महत्तस्स चंदेणं सद्धिं जोयं जोएंति ते णं दो अभीई तत्थ जेते नक्खत्ता जे णं पन्नरस महत्त चंदेण सद्धिं जोयं जोएंति ते णं बारस तं जहा- दो सतभिसया दो भरणी दो अद्दा दो अस्सेसा दो साती दो जेट्ठा तत्थ जेते नक्खत्ता जे णं तीसं मुहत्ते चंदेणं सद्धिं जोयं जोएंति तेणंतीसं तं जहा- दो सवणा दो धणिट्ठा दो पुव्वाभद्दवया दो रेवती दो अस्सिणी दो कत्तिया दो संठाणा दो पुस्सा दो महा दो पुव्वाफग्गुणी दो हत्था दो चित्ता दो अनुराहा दो मूला दो पुव्वासाढा तत्थ जेते नक्खत्ता जे णं पणयालीसं मुहुत्ते चंदेणं सद्धिं जोयं जोएंति ते णं बारस तं जहा- दो उत्तरापोट्ठवया दो रोहिणी दो पुनव्वसू दो उत्तराफग्गुणी दो विसाहा दो उत्तरासाढा ता एतेसि णं छप्पण्णाए नक्खत्ताणं-अत्थि नक्खत्ता जे णं चत्तारि अहोरत्ते छच्च मुहुत्ते सूरिएणं सद्धिं जोयं जोएंति अत्थि नक्खत्ता जे णं छ अहोरत्ते एक्कवीसं च मुहुत्ते सूरेण सद्धिं जोयं जोएंति अत्थि नक्खत्ता जे णं तेरस अहोरत्ते बारस मुहुत्ते सूरेणं सद्धिं जोयं जोएंति अत्थि नक्खत्ता जे णं वीसं अहोरत्ते तिण्णि य मुहुत्ते सूरेण सद्धिं जोयं जोएंति ता एतेसि णं छप्पण्णाए नक्खत्ताणं कयरे नक्खत्ता जे णं तं चेव उच्चारेयव्वं ता एतेसि णं छप्पण्णाए नक्खत्ताणं तत्थ जेते नक्खत्ता जे णं चत्तारि अहोरत्ते छच्च मुहुत्ते सूरेण सद्धिं जोयं जोएंति ते णं दो अभीई तत्थ जेते नक्खत्ता जे णं छ अहोरत्ते एक्कवीसं च मुहत्ते सूरेण सद्धिं जोयं जोएंति ते णं बारस तं जहा- दो सतभिसया दो भरणी दो अद्दा दो अस्सेसा दो साती दो जेट्ठा तत्थ जेते नक्खत्ता जे णं तेरस अहोरत्ते बारस समुहुत्ते सूरेण सद्धिं जोयं जोएंति ते णं तीसं तं जहा- दो सवणा जाव दो पुव्वासाढा तत्थ जेते नक्खत्ताजे णं वसं अहोरत्ते तिण्णि य मुहुत्ते सूरेण सद्धिं जोयं जोएंति ते णं बारस तं जहा- दो उत्तरापोट्ठवया जाव दो उत्तरासाढा । [92] ता कहं ते सीमाविक्खंभे आहितेति वदेज्जा ता एतेसि णं छप्पण्णाए नक्खत्ताणंपाहुडं-10, पाहुडपाहुडं-22 दीपरत्नसागर संशोधितः] [37] [17-चंदपन्नत्ति Page #39 -------------------------------------------------------------------------- ________________ अत्थि नक्खत्ता जेसि णं छ सता तीसा सत्तट्ठिभागतीसतिभागाणं सीमाविक्खंभो अत्थि नक्खत्ता जेसि णं सहस्सं पंचोत्तरं सत्तद्विभागतीसतिभागाणं सीमाविक्खंभो अत्थि नक्खत्ता जेसि णं तिण्णि सहस्सा पन्नरसुत्तरा सत्तहिभागतीसतिभागाणं सीमाविक्खंभो ता एतेसि णं छप्पण्णाए नक्खत्ताणं कयरे नक्खत्ता जेसि णं छ सत्ता तीसा तं चेव उच्चारेतव्वं कयरे नक्खत्ता जेसि णं तिण्णि सहस्सा पन्नरसुत्तरा सत्तट्ठि-भागतीसातिभागाणं सीमाविक्खंभो ता एतेसि णं छप्पण्णाए नक्खत्ताणं तत्थ जेते नक्खत्ता जेसि णं छ सता तीसा सत्तद्विभागतीसतिभागाणं सीमाविक्खंभो ते णं दो अभीई तत्थ जेते नक्खत्ता जेसि णं सहस सत्तद्विभागतीसतिभागाणं सीमाविक्खंभो ते णं बारस तं जहा- दो सतभिसया जाव दो जेट्ठा तत्थ जेते नक्खत्ता जेसि णं दो सहस्सा दसुत्तरा सत्तट्ठिभागतीसतिभागाणं सीमाविक्खंभो ते णं तीसं तं जहा- दो सवणा जाव दो पुव्वासाढा तत्थ जेते नक्खत्ता जेसि णं तिण्णि सहस्सा पन्नरसुत्तरा सत्तट्ठिभागती-सतिभागणं सीमाविक्खंभो ते णं बारस तं जहा- दो उत्तरापोढवया जाव दो उत्तरासाढा । [93] ता एतेसि णं छप्पण्णाए नक्खत्ताणं-किं सया पातो चंदेण सद्धिं जोयं जोएति किं सया सायं चंदेण सद्धिं जोयं जोएति किं सया दुहओ पविद्वित्ता-पविद्वित्ता चंदेण सद्धिं जोयं जोएति ता एतेसि णं छप्पण्णाए नक्खत्ताणं किमपि तं जं सया पातो चंदेणं सद्धिं जोयं जोएति नो सया सायं चंदेणं सद्धिं जोयं जोएति नो सया दुहओ पविद्वित्ता-पविहित्ता चंदेणं सद्धिं जोयं जोएति नन्नत्थ दोहिं अभीईहिं ता एतेणं दो अभीई पायंचिय-पायंचिय चोत्तालीसं-चोत्तालीसं अमावासं जोएंति नो चेव णं पुन्निमासिणिं [94] तत्थ खलु इमाओ बावहि~ पुन्निमासिणीओ बावडिं अमावासाओ पन्नत्ताओ ता एतेसि णं पंचण्हं संवच्छराणं पढमं पण्णिमासिणिं चंदे कंसि देसंसि जोएति ता जंसि णं देसंसि चंदे चरिमं बावट्ठि पन्निमासिणिं जोएति ताओ पन्निमासिणिढाणाओ मंडलं चउव्वीसेणं सएणं छेत्ता दुबत्तीसं भागे उवाइणावेत्ता एत्थ णं से चंदे पढम पुन्निमासिणिं जोएति ता एतेसि णं पंचण्हं संवच्छराणं दोच्चं पुन्निमासिणिं चंदे कंसि देसंसि जोएति ता जंसि णं देसंसि चंदे पढम पुन्निमासिणिं जोएति ताओ पुन्निमासिणिट्ठाणाओ मंडलं चउवीसेणं सएणं छेत्ता दुबत्तीसं भागे उवाइणावेत्ता एत्थ णं से चंदे दोच्चं पुन्निमासिणिं जोएति ता एतेसि णं पंचण्हं संवच्छराणं तच्च पुन्निमासिणिचंदे कंसि देससि जोएति ता जंसि णं देसंसि चंदे दोच्चं पुन्निमासिणिं जोएति ताओ पुन्निमासिणिढाणाओ मंडलं चउव्वीसेणं सएणं छेत्ता दुबत्तीसं भागे उवाइणावेत्ता एत्थ णं से चंदे तच्चपुन्निमासिणिं जोएति, ता एतेसि णं पंचण्हं संवच्छराणं दुवालसमं पुन्निमासिणिं चंदे कंसि देसंसि जोएति ता जंसि ण देसंसि चंदे तच्चं पुन्निमासिणिं जोएति ताओ पुन्निमासिणिट्ठाणाओ मंडलं चउव्वीसेणं सएणं छेत्ता दोण्णि अट्ठासीए भागसए उवाइणावेत्ता एत्थ णं से चंदे दुवालसमं पुन्निमासिणिं जोएति एवं खलु एतेणुवाएणं ताओ-ताओ पुन्निमासिणिट्टाणाओ मंडलं चउव्वीसेणं सएणं छेत्ता दुबत्तीसं-दुबत्तीसं भागे उवाइणावेत्ता तंसि-तंसि देसंसि तं-तं पुन्निमासिणिं चंदे जोएति, ता एतेसि णं पंचण्हं संवच्छराणं चरिमं बावढि पन्निमासिणिंचंदे कंसि देसंसि जोएति ता जंबुद्दीवस्स णं दीवस्स पाईणपडीणायताए उदीणदाहिणयताए जीवाए मंडलं चउव्वीसेणं सएणं छेत्ता दाहिणिल्लंसि चउब्भगमंडलंसि सत्तावीसं भागे उवाइणावेत्ता अट्ठावीसइभागे वीसहा छेत्ता अट्ठारसभागे उवाइणावेत्ता तिहिं भागेहिं दोहिं य कलाहिं पच्चत्थिमिल्लं चउब्भामंडलं असंपत्ते एत्थ णं से चंदे चरिमं बावडिं पुन्निमासिणिं जोएति । दीपरत्नसागर संशोधितः] [38] [17-चंदपन्नत्ति Page #40 -------------------------------------------------------------------------- ________________ [95] ता एतेसि णं पंचण्हं संवच्छराणं पढमं पुण्णिमासिणिं सूरे कंसि देसंसि जोएति ता पाहुडं-10, पाहुडपाहुडं-22 जंसि णं देसंसि सूरे चरिमं बावडिं पुन्निमासिणिं जोएति ताओ पुन्निमासिणिट्ठाणाओ मंडलं चउव्वीसेणं सएणं छेत्ता दो चउणवत्तिं भागे उवाइणावेत्ता एत्थ णं सूरे पढमं पुण्णमासिणी जोएति ता एतेसि णं पंचण्हं संवच्छराणं दोच्चं पुण्णिमासिणी पुच्छा ता जंसि देससि सूरे पढमं पुन्निमासिणिं जोएति ताओ पुन्नमासिणिट्ठाणाओ मंडलं चउव्वीसए णं सएणं छेत्ता दो चउणवतिं भागे उवाइणावेत्ता एत्थ णं से सूरे0 दोच्चंपुन्निमासिणिं जोएति ता एतेसि णं पंचण्हं संवच्छराणं तच्चं पुन्निमासिणिं सूरे कंसि देसंसि जोएति ता जंसि णं देससि सूरे दोच्चं पुन्निमासिणिं जोएति ताओ पुन्निमा-सिणिट्ठाणाओ मंडलं चउव्वीसेणं सएणं छेत्ता चउणउतिं भागे उवाइणावेत्ता एत्थ णं से सूरे तच्चं पुन्निमासिणिं जोएति ता एतेसि णं पंचण्हं संवच्छराणं दुवालसमं पुन्निमासिणिं सूरे कंसि देसंसि जोएति ता जंसि णं देसंसि सूरे तच्चं पुन्निमासिणिं जोएंति ताओपुन्निमासिणिट्ठाणाओ मंडलं चउव्वीसेणं सएणं छेत्ता अद्वछत्ताले भागसए उवाइणावेत्ता एत्थ णं से सूरेदुवालसमं पुन्निमासिणिं जोएति एवं खलु एतेणुवाएणं ताओ-ताओ पुन्निमा-सिणिट्ठाणाओ मंडलं चउव्वीसेणं सएणं छेत्ता चउणउति-चउणउतिं भागे उवाइणावेत्ता तंसि-तंसि देसंसि तं-तं पुन्निमासिणिं सूरे जोएति ता एतेसि णं पंचण्हं संवच्छराणं चरिमं बावट्ठि पुण्णिमासिणिं सूरे कंसि देसंसि जोएति ता जंबुद्दीवस्स णं दीवस्स पाईणपडीणायताए उदीणदाहिणायताए जीवाए मंडलं चउव्वीसेणं सएणं छेत्ता पुरथिमिल्लंसि चउभागमंडलंसि सत्तावीसं भागे उवाइणावेत्ता अट्ठावीसइभागे वीसहा छेत्ता अट्ठारसभागे उवाइणावेत्ता तिहिं भागेहिं दोहि य कलाहिं दाहिणिल्लं चउभागमंडलं असंपत्ते एत्थ णं से सूरे चरिमं बावहि~ पुनिमासिणिं जोएति । [96] ता एतेसि णं पंचण्हं संवच्छराणं पढम अमावासं चंदे कंसि देसंसि जोएति ता जंसि णंदेसंसि चंदे चरिमबावहि~ अमावासं जोति ताओ अमावासट्ठाणाओ मंडलं चउव्वीसेणंसएणं छेत्ता दुबत्तीसं भागे उवाइणावेत्ता एत्थ णं से चंदे पढमं अमावासंजोएति एवं जेणेव अभिलावेणं चंदस्स पुन्निमासिणीओ भणिताओ तेणेव अभिलावेणं अमावासाओवि भणितव्वाओ तं जहा- बीया तैया दुवालसमी एवं खल एतेणुवाएणं ताओ-ताओ अमावासट्ठाणाओ मंडलं चउव्वीसेणं सएणं छेत्ता दुबत्तीसं-दुबत्तीसं भागे उवाइणावेत्ता तंसि-तंसि देसंसि तं-तं अमावासं चंदे जोएति ता एतेसि णं पंचण्हं संवच्छराणं चरिमं बावडिं अमावासं चंदे कंसि देसंसि जोएति ता जंसि णं देसंसि चंदे चरिमं बावट्ठि पुन्निमासिणिं जोएति ताओताओ पुन्निमासिणिट्ठाणाओ मंडलं चउव्वीसेणं सएणं छेत्ता सोलसभागे ओसक्कैत्ता एत्थ णं से चंदे चरिमं बावढि अमावासं जोएति । [97] ता एतेसि णं पंचण्हं संवच्छराणं पढमं अमावासं सूरे कंसि देसंसि जोएति ता जंसि णं देसंसि सूरे चरिमं बावढि अमावासं जोएति ताओ अमावासट्ठाणाओ मंडलं चउव्वीसेणं सएणं छेत्ता चउणउतिं भागे उवाइणावेत्ता एत्थ णं से सूरे पढमं अमावासं जोएति एवं जेणेव अभिलावेणं सूरस्स पुनिमासिणीओ भणियाओ तेणेव अभिलावेणं अमावासओवि भणितव्वाओ तं जहा- बीया तैया दुवालसमी एवं खलु एतेणुवाएणं ताओ अमावासट्ठाणाओ मंडलं चउव्वीसेणं सएणं छेत्ता चउणउतिचउणउतिं भागे उवाइणावेत्ता तंसि-तंसि देसंसि तं-तं अमावासं सूरे जोएति ता एतेसि णं पंचण्हं संवच्छराणं चरिमं बावट्ठि अमावासं पुच्छा ता जंसि णं देसंसि सूरे चरिमं बावट्ठि पुन्निमासिणिं जोएति दीपरत्नसागर संशोधितः] [39] [17-चंदपन्नत्ति Page #41 -------------------------------------------------------------------------- ________________ ताओ पुन्निमासिणिट्ठाणाओ मंडलं चउव्वीसेणं सएणं छेत्ता सत्तालीसं भागे ओसक्कैत्ता एत्थ णं से सूरे चरिमं बावट्ठि अमावासं जोएति । पाहुडं-10, पाहुडपाहुडं-22 [98] ता एतेसि णं पंचण्हं संवच्छराणं पढमं पुन्निमासिणिं चंदे केणं नक्खत्तेणं जोएति ता धणिट्ठाहिं धणिवाहिं तिण्णि मुहुत्ता एगूणवीसं च बावद्विभागा मुहत्तस्स बावद्विभागं च सत्तद्विधा छेत्ता पन्नहि~ चुण्णिया भागा सेसा तं समयं च णं सूरे केणं नक्खत्तेणं जोएति ता पुव्वाफग्गुणीहिं पुव्वाफग्गुणीणं अट्ठावीसं मुहुत्ता अद्वत्तीसं च बावद्विभागा मुहत्तस्स बावद्विभागं च सत्तद्विधा छेत्ता दुबत्तीसं चुण्णिया भागा सेसा ता एतेसि णं पंचण्हं संवच्छराणं दोच्चं पुन्निमासिणिं चंदे केणं नक्खत्तेणं जोएति ता उत्तराहिं पोट्ठवयाहिं उत्तराणं पोट्ठवयाणं सत्तावीसं मुहुत्ता चोद्दस य बावट्ठिभागे मुहुत्तस्स बावट्ठि-भागं च सत्तद्विधा छेत्ता बावडिं चुण्णिया भागा सेसा तं समयं च णं सूरे केणं नक्खत्तेणं जोएति ता चित्ताहिं चित्ताणं एक्को महत्तो अट्ठावीसं च बावद्विभागा महत्तस्स बावद्विभागं च सत्तहि तीसं चुण्णिया भागा सेसा ता एतेसि णं पंचण्हं संवच्छराणं दुवालसमं पुन्निमासिणिं चंदे केणं नक्खत्तेणं जोएति ता उत्तराहिं आसाढाहिंउत्तराणं आसाढाणं छव्वीसं मुहुत्ता छव्वीसं च बावट्ठि-भागा मुहुत्तस्स बावट्ठिभागं च सत्तद्विधा छेत्ता चउप्पन्नं चुण्णियाभागा सेसा तं समयं च णं सूरे केणं नक्खत्तेणं जोएति ता पुणव्वसुणा पुणव्वसुस्स सोलस मुहुत्ता अट्ठ य बावट्ठिभागा मुहत्तस्स बावट्ठिभागं च सत्तद्विधा छेत्ता वीसं चुण्णिया भागा सेसा ता एतेसि णं पंचण्हं संवच्छराणं चरिमं बावहि~ पन्निमासिणिं चंदे केणं नक्खत्तेणं जोएति ता उत्तराहिं आसाढहिं उत्तराणं आसाढाणं चरमसमए तं समयं च णं सरे केणं नक्खत्तेणं जोएति ता पुस्सेणं पुस्सस्स एगूणवीसं मुहतात तेयालीसं च बावद्विभागा मुहुत्तस्स बावद्विभागं च सत्तट्ठिया छेत्ता तेत्तीसं चुण्णिया भागा सेसा । [99] ता एतेसि णं पंचण्हं संवच्छराणं पढमं अमावासं चंदे केणं नक्खत्तेणं जोएति ता अस्ससाहिं अस्सेसाणं एक्के मुहुत्ते चत्तालीसं च बावद्विभागा मुहुत्तस्स बावद्विभागं च सत्तद्विधा छेत्ता बावहि~ चुण्णिया भागा सेसा तं समयं च णं सूरे केणं नक्खत्तेणं जोएति ता अस्सेसाहिं चेव अस्सेसाण एक्को महत्तो चत्तालीसं चबावद्विभागा मुहत्तस्स बावद्विभागं च सत्तद्विधा छेत्ता बावट्टि चुण्णिया भागा सेसा ता एतेसि णं पंचण्हं संवच्छराणं दोच्चं अमावासं चंदे केणं नक्खत्तेणं जोएति ता उत्तराहिं फग्गुणीहिं उत्तराणं फग्गुणीणं चत्तलीसं मुहुत्ता पणतीसं बावट्ठिभागा मुहत्तस्स बावट्ठिभागं च सत्तद्विधा छेत्ता पन्नहि~ चुणिया भागा सेसा तं समयं च णं सूरे केणं नक्खत्तेणं जोएति ता उत्तराहिं चेव फग्गुणीहिं उत्तराणं फगगणीणंजहेव चंदस्स ता एतेसि णं पंचण्हं संवच्छराणं तच्चं अमावासं चंदे केणं नक्खत्तेणं जोएति ता हत्थेणं चेव हत्थस्स जहा चंदस्स ता एतेसि णं पंचण्हं संवच्छराणं दुवालसमं अमावासं चंदे केणं नक्खत्तेणं जोएति ता अद्दाहिं अदाणं चत्तारि महत्ता दस यबावट्ठिभागा महत्तस्स बावट्ठिभागं च सत्तद्विधा छेत्ता चउप्पन्नं चुण्णिया भागा सेसा तं समयं च णं सूरे केणं नक्खत्तेणं जोएति ता अद्दाहिं चेव अदाणं जहा चंदस्स ता एतेसि णं पंचण्हं संवच्छराणं चरिमं बावहि~ अमावासं चंदे केणं नक्खत्तेणं जोएति ता पुनव्वसुणा पुणव्वसुस्स बावीसं मुहत्ता बायालीसं च बासद्विभागा मुहुत्तस्स सेसा तं समयं च णं सूरे केणं नक्खत्तेणं जोएति ता पुनव्वसुणा चेव पुनव्वसुस्स णं जहा चंदस्स । [100]ता जेणं अज्ज नक्खत्तेणं चंदे जोयं जोएति जंसि देसंसि से णं इमाइं अट्ठ एगूणवीसाइं मुहुत्तसयाइं चउव्वीसं च बावडिभागे मुहुत्तस्स बावट्ठिभागं च सत्तद्विधा छेत्ता बावट्ठि चुण्णिया दीपरत्नसागर संशोधितः] [40] [17-चंदपन्नत्ति Page #42 -------------------------------------------------------------------------- ________________ भागे उवाइणावेत्ता पुणरवि से चंदे अण्णेणं सरिसएणं चेव नक्खत्तेणं जोयं जोएति अण्णं देसंसि ता जेणं अज्ज नक्खत्तेणं चंदे जोयं जोएति जंसि देससि से णं इमाई सोलस अद्वतीसं मुहत्तसयाई औणापन्नं च पाहुडं-10, पाहुडपाहुडं-22 बावट्ठीभागे मुहुत्तस्स बावहिभागं च सत्तद्विधा छेत्ता पन्नहि~ चुण्णिया भागे उवइणावेत्ता पुणरवि से चंदे तेणं चेव नक्खत्तेणं जोयं जोएति अण्णंसि देसंसि ता जेणं अज्ज नक्खत्तेणं चंदे जोयं जोएति जसे देसंसि से णं इमाइं चउप्पन्नं मुहत्तसहस्साइं नव य मुहुत्तसयाइं उवाइणावेत्ता पुणरवि से चंदे अण्णेणं तारिसएणं चेव नक्खत्तेणं जोयं जोएति तंसि देसंसि ता जेणं अज्ज नक्खत्तेणं चंदे जोयं जोएति जंसि देसंसि से णं इमं एग मुहत्तसयहस्सं अट्ठाणौतिं च महत्तसताइं उवइणावेत्ता पुणरवि से चंदे तेणंचेव नक्खत्तेणं जोयं जोएंति तंसि देसंसि ता जेण अज्ज नक्खत्तेणं सूरे जोयं जोएति जंसि देसंसि से णं इमाइं तिण्णि छावट्ठाइं राइंदियसयाइं उवाइणावेत्ता पुणरवि से सूरे अण्णेणं तारिसएणं चेव नक्खत्तेणं जोयं जोएति तंसि देसंसि ता जेणं अज्ज नक्खत्तेणं सूरे जोयं जोएति तंसि देसंसि से णं इमाइं सत्तद्वतीसं राइंदियसयाई उवाइणावेत्ता पुणरवि से सूरे तेणं चेव नक्खत्ते जोयं जोएति जेणं नक्खत्तेणं सूरे जोयं जोएति जंसि देसंसि से णं इमाइं अट्ठारस वीसाइं राइंदियसयाइं उवाइणावेत्ता पुणरवि से सूरे अण्णेणं तारिसएणं चेव नक्खत्तेणंजयं जोएति तंसि देसंसि ता जेणं अज्ज नक्खत्तेणं सूरे जोयं जोएति जंसि देसंसि से णं इमाइं छत्तीसं सट्ठाइं राइंदियसाइं उवाइणावेत्ता पुणरवि से सूरे तेणं चेव नक्खत्तेणं जोयं जोएति तंसि देसंसि । [101]ता जया णं इमे चंदे गतिसमावण्णए भवै तया णं इयरेवि चंदे गतिसमावण्णए भवै जया णं इयरे चंदे गतिसमावण्णए भवै तया णं इमेवि चंदे गतिसमावण्णए भवै ता जया णं इमे सूरिए गतिसमावण्णे भवै तया णं इयरेवि सूरिए गतिसमावण्णे भवै जया णं इयरे सूरिए गतिसमावण्णे भवर्3a तया णं इमेवि सरिए गतिसमावण्णे भवर्3a एवं गहेवि नक्खत्तेवि ता जया णं इमे चंदे जत्तेजोगेणं भवै तया णं इयरेवि चंदे जत्ते जोगेणं भवै जया णं इयरे चंदे जुत्ते जोगेणं भवै तया णं इमेवि चंदे जुत्ते जोगेणं भवै एवं सूरेवि गहेवि नक्खत्तेवि, सयावि णं चंदा जुत्ता जोगेहिं सयावि णं सूरा जुत्ता जोगेहिं सयावी णं गहा जुत्ता जोगेगिं सयावि णं नक्खत्ता जुत्ता जोगेहिं दुहतोवि णं चंदा जुत्ता जोगेहिं दुहतोवि णं सूरा जुत्ता जोगेहिं दुहतोविं णं गहा जुत्ता जोगेहिं दुहतोवि णं नक्खत्ताजुत्ता जोगेहिं मंडलं सयसहस्सेणं अट्ठाणौयाए सएहिं छेत्ता इच्चेस नक्खत्ते खेत्तपरिभागे नक्खत्तविजए पाहुडे आहितेत्ति बेमि । * मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च दसमं पाहुडं समत्तं * / एक्कारसमं पाहडं । [102]ता कहं ते संवच्छराणादी आहितेति वदेज्जा तत्थ खलु इमे पंच संवच्छरा पन्नत्ता तं जहा- चंदे चंदे अभिवढितेचंदे अभिवड्ढिते ता एतेसि णं पंचण्हं संवच्छराणं पढमस्स चंदसंवच्छरस्स सेआदी आहितेति वदेज्जा ता जे णं पंचमस्स अभिवढितसंवच्छरस्स पज्जवसाणे से णं पढमस्स चंदसंवच्छरस्स आदी अनंतरपुरक्खडे समए ता से णं किं पज्जवसिते आहितेति वदेज्जा ता जे णं दोच्चस्स चंदसंवच्छरस्स आदी से णं पढमस्स चंदसंवच्छरस्स पज्जवसाणे अनंतरपच्छाकडे समए तं समयं च णं चंदे केणं नक्खत्तेणं जोएति ताउत्तराहिं आसाढाहिं उत्तराणं आसाढाणं छदुवीसं मुहुत्ता छदुवीसं च दीपरत्नसागर संशोधितः] [41] [17-चंदपन्नत्ति Page #43 -------------------------------------------------------------------------- ________________ बावट्ठि-भागा मुहुत्तस्स बावट्ठिभागा च सत्तद्विधा छेत्ता चउप्पन्नं चुण्णिया भागा सेसा तंसमयं च णं सूरे केणं नक्खत्तेणं जोएति ता पुणव्वसुणा पुणव्वसुस्स सोलसमुहुत्ता अट्ठ य बावद्विभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्टिहा छेत्ता वीसं चुण्णिया भागा सेसा ता एतेसि णं पंचण्हं संवच्छराणं दोच्चस्सचंदसंवच्छरस्स पाहुडं-11 आदी आहितेति वदेज्जा ता जे णं पढमस्स चंदसंवच्छरस्स पज्जवसाणे से णंदोच्चस्स चंदसंवच्छरस्सआदी अनंतरपुक्खडे समए ता से णं किं पज्जवसिते आहितेति वदेज्जा ता जे णं तच्चस्स अभिवडढितसंवच्छरस्स आदी से णं दोच्चस्स चंदसंवच्छरस्सपज्जवसाणे अनंतरपच्छाकडे समएतं समयं च णं चंदे केणं नक्खत्तेणं जोएति ता पुव्वाहिं आसाढाहिंपुव्वाणं आसाढाणं सत्त मुहुत्ता तेवण्णंच बावद्विभागा मुहुत्तस्स बावद्विभागं च सत्तद्विधा छेत्ता इगतालीसं चुण्णिया भागा सेसा तं समयं च णं सूरे केणं नक्खत्तेणं जोएति ता पुणव्वसुणा पुणव्वसुस्स णं बायालीसं मुहुत्ता पणतीसंचबावद्विभागा मुहत्तस्स बावट्ठिभागं च सत्तद्विधा छेत्ता सत्त चुण्णिया भागा सेसा, ता एतेसि णं पंचण्हं संवच्छराणं तच्चस्स अभिवढितसंवच्छरस्स के आदि आहितेति वदेज्जा ताजे णं दोच्चस्स चंदसंवच्छरस्स पज्जवसाणे से णं तच्चस्स अभिवढितसंवच्छरस्स आदी अनंतरपुरक्खडे समए ता से णं किं पज्जवसिते आहितेति वदेज्जा ता जे णं चउत्थस्स चंदसंवच्छरस्स आदी से णं तच्चस्स अभिवढितसंवच्छरस्स पज्जवसाणे अनंतरपच्छाकडे समए तं समयं णं चंदे केणं नक्खत्तेणं जोएति ता उत्तराहिं आसाढाहिं उत्तराणं आसाढाणं तेरस मुहुत्ता तेरस य बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तद्विधा छेत्ता सत्तावीसं चुण्णिया भागा सेसा तं समयं च णं सूरे केणं नक्खत्तेणं जोएति ता पुणव्वसुणा पुणव्वसुस्स दोमुहुत्ता छप्पन्नं च बावट्ठिभागा मुहत्तस्स बावद्विभागं च सत्तद्विधा छेत्ता सट्ठी चुण्णिया भागा सेसा ता एतेसि णं पंचण्हं संवच्छराणं चउत्थस्स चंदसंवच्छरस्स के आदी आहितेति वदेज्जा ता जे णं तच्चस्स अभिवडढितसंवच्छरस्स पज्जवसाणे से णं चउत्थस्स चंदसंवच्छरस्स आदी अनंतरपुरक्खडे समए ता से णं किं पज्जवसिते आहितेति वदेज्जा ता जे णं चरिमस्स अभिवढितसंवच्छरस्स आदी से णं चउत्थस्स चंदसंवच्छरस्स पज्जवसाणे अनंतरपच्छकाडे समए तं समयं च णं चंदे केणं नक्खत्तेणं जोइते ता उत्तराहिं आसाढाहिं उत्तराणं आसाढाणं ऊतालीसं मुहुत्ता चत्तालीसं च बावट्ठिभागा मुहत्तस्स बावट्ठिभागं च सत्तद्विधा छेत्ता चौदस चुणिया भागा सेसा तं समयं च णं सूरे केणं नक्खत्तेणं जोएति ता पुणव्वसुण पुणव्वसुस्स औणतीसं मुहुत्ता एक्कवीसं बावट्ठिभागां मुहत्तस्स बावट्ठिभागं च सत्तद्विधा छेत्ता सीतालीसं चुण्णिया भागा सेसा ता एतेसि णं पंचण्हं संवच्छराणं पंचमस्स अभिवढितसंवच्छरस्स के आदी आहितेति वदेज्जा ता जे णं चउत्थस्स चंदसंवच्छरस्स पज्जवसाणे से णं पंचमस्स अभिवढितसंवच्छरस्स आदी अनंतरपुरक्खडे समए ता से णं किं पज्जवसिते आहितेति वदेज्जा ता जे णं पढमस्स चंदसंवच्छरस्सआदी से णं पंचमस्स अभिवड्ढितसंवच्छरस्स पज्जवसाणे अनंतरपच्छाकडे समए तं समयंच ण चंदे केणं नक्खत्तेणं जोएति ता उत्तराहिं आसाढाहिं उत्तराणं आसाढाणं चरिमसमए तं समयं च णं सूरे केणं नक्खत्तेणं जोएति ता पुस्सेणं पुस्सस्स णं एक्कवीसं मुहुत्ता तेतालीसं च बावट्ठिभागा मुहुत्तस्स बावद्विभागं च सत्तद्विधा छेत्ता तेत्तीसं चुण्णिया भागा सेसा । ___ * मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च एक्कारसमं पाहुडं समत्तं . [दीपरत्नसागर संशोधितः] [42] [17-चंदपन्नत्ति Page #44 -------------------------------------------------------------------------- ________________ [] बारसमं पाहुडं [] [103]ता कति णं संवच्छरा आहिताति वदेज्जा तत्थ खलु इमे पंच संवच्छरा पन्नत्ता तं जहा - नक्खत्ते चंदे उडू आदिच्चे अभिवड्ढिते ता एतेसि णं पंचण्हं संवच्छराणं पढमस्स नक्खत्तसंवच्छरस्स नक्खत्तमासे तीसैमुहुत्तेणं अहोरत्तेणं मिज्जमाणे केवतए राइंदियग्गेणं आह ता सत्तावीसं वएज्जा पाहुडं-12 राइंदियाई एक्कवीसं च सत्तट्ठिभागा राइंदियस्स राइंदियग्गेणं आहितेवि वदेज्जा ता से णं केवतिए मुहुत्तग्गणं आहितेतिवदेज्जा ता अट्ठसए एगूणवीसे मुहुत्ताणं सत्तावीसं च सत्तट्ठिभागे मुहुत्तस्स मुहुत्तग्गेणं आहितेति वदेज्जा ता एस णं अद्धा दुवालसक्खुत्तकडा नक्खत्ते संवच्छरे, ता से णं केवतिए राइंदियग्गेणं0 ता तिणि सत्तावीसे राइंदियसतं एक्कावण्णंचसत्तद्विभागे राइंदियस्स राइंदियग्गेण आहितेति वदेज्जा ता से णं केवतिए मुहुत्तग्गेणं0 ता नव मुहुत्तसहस्साइं अट्ठ य बत्तीसे मुहुत्तसए छप्पन्नं च सत्तट्ठिभागे मुहुत्तस्स मुहुत्तग्गेणं आहितेति वदेज्जा ता एतेसि णं पंचण्हं संवच्छराणं दोच्चस्स चंदसंवच्छरस्स चंदे मासे तीसतिमुहत्तेण अहोरत्तेणं गणिज्जमाणे केवतिए राइंदियग्गेणं0 ता एगूणतीसं राइंदियाइं बत्तीसं बावट्ठिभागा राइंदियस्स राइंदियग्गेणं आहितेति वदेज्जा ता से णं केवतिए मुहुत्तग्गेणं0 ता अट्ठपंचासते मुहुत्ते तेत्तीसं च छावट्ठिभागे मुहुत्तग्गेणं आहितेति वदेज्जाता एस णं अद्धा दुवालसक्खुत्तकडा चंदे संवच्छरेता से णं केवतिए राइदिंयग्गेणं. ता तिण्णि चउप्पन्ने राइंदियसते दुवालस य बावट्ठिभागा राइंदियग्गेणं आहितेति वदेज्जा तासेणं केवतिए मुहुत्तग्गेणं0 ता दस मुहुत्तसहस्साइं छच्च पणवीसे मुहुत्तसते पन्नासं च बावट्ठिभागे मुहुत्तग्गेणं आहितेति वदेज्जा ता एतेसि णं पंचण्हं संवच्छराणं तच्चस्स उडुसंवच्छरस्स उडुमासे तीसतिमुहुत्तेणं अहोरत्तेणं गणिज्जमाणे केवतिए राइंदियग्गेणं0 ता तीसं राइदियाणं राइंदियग्गेणं आहितेति वदेज्जा ता से णं केवतिए मुहुत्तग्गेणं ता नव मुहुत्तसताइं मुहुत्तग्गेणं आहितेति वज्जा एसणं अद्धा दुवालक्खुत्तकडा उडू संवच्छरे ता से णं केवतिए राइंदियग्गेणं0 ता तिण्णि सट्टे इंदियस राइंदियग्गेण आहितेति वदेज् ता से णं केवतिए मुहुत्तग्गेणं0 ता दस मुहुतत्सहस्साइं अट्ठ मुहुत्तसताइं मुहुत्तग्गेणं आहितेति वदेज्जा ता एतेसि णं पंचण्हं संवच्चराणं चउत्थस्स आदिच्चसंवच्छरस्स आदिच्चे मासे तीसतिमुहुत्तेणं अहोरत्तेणं गणिज्जमाणे केवतिए इंदियग्गेणं. ता तीसं राइंदियैं अवड्ढभागं च राइंदियस्स राइदियग्गेणं आहितेति वदेज्जा ता सेणं केवतिए मुहुत्तग्गेणं ता नव पन्नरस मुहुत्तसए मुहुत्तग्गेणं आहितेति वदेज्जा ता एस णं अद्धा दुवालसक्खुत्तकडा आदिच्चे संवच्छरे ता से णं केवति राइदियग्गेणं. ता तिण्णि छावट्टे राइंदियसए राइंदियग्गेणं आहितेति वदेज्जा ता से णं केवचतिए मुहुत्तग्गेणं आहितेति वदेज्जा ता दस मुहुत्तस्स सहस्साइं नव असीते मुहुत्तसते मुहुत्तग्गेणं आहितेत वदेज्जा ता एस णं अद्धा दुवालसक्खुत्तकडा अभिवड्ढितसंवछरे [दीपरत्नसागर संशोधितः ] [43] [17-चंदपन्नत्ति] Page #45 -------------------------------------------------------------------------- ________________ ता से णं केवतिए राइंदियग्गेणं ता तिण्णि तेसीते राइंदियसते एक्कवीसं च मुहुत्ता अट्ठारस बावद्विभागेमुहत्तस्स राइंदियग्गेणं आहितेति वदेज्जा ता से णं केवतिए मुहुत्तग्गेणं आहितेति वदेज्जा ता एक्कारस मुहुत्तसहस्साइं पंच य एक्कारस मुहुत्तसते अट्ठारस बावट्ठिभागे मुहुत्तस्स मुहुत्तग्गेणं आहितेति वदेज्जा । [104] ता केवतियं ते नोजुगे राइंदियग्गेणं आहितेति वदेज्जा ता सत्तरस एक्काणौते राइंदियसते एगूणवीसं च मुहुत्ते सत्तावण्णे बावट्ठि-भागे मुहत्तस्स बावट्ठि-भागं च सत्तद्विधा छेत्ता पणपन्नं चुण्णिया भागा राइंदियग्गेणं आहितेति वदेज्जा ता से णं केवतिए मुहत्तग्गेणं आहितेति वदेज्जा पाहुडं-12 ता तेपण्णमुहुत्तसहस्साइं सत्तय औणापन्ने मुहुत्तसते सत्तावण्णं बावट्ठिभागे मुहुत्तस्स बावट्ठिभागं च सत्तद्विधा छेत्ता पणपन्नं चुण्णिया भागा मुहुत्तेणं आहितेति वदेज्जा ता केवतिए णं ते जुगप्पत्ते राइंदियग्गेणं आहितेति वदेज्जा ता अद्वतीसं राइंदियैं दस य मुहुत्ता चत्तारि य बावट्ठिभागे मुहुत्तस्स बावट्ठिभागं च सत्तद्विधा छेत्ता दुवालस चुणिया भागा राइंदियग्गेणं आहितेति वदेज्जा ___tA से णं केवतिए महत्तग्गेणं आहितेति वदेज्जाता एक्कारस पन्नासे महत्तसते चत्तारि य बावट्ठिभागे बावद्विभागं च सत्तद्विधा छेत्ता दुवालसचुण्णिया भागा मुहुत्तग्गेणं आहितेति वदेज्जा ता केवतियं जुगे राइंदियग्गेणं आहितेति वदेज्जा ता अट्ठारसतीसे राइंदियसते राइंदियग्गेणं आहितेति वदेज्जा ता से णं केवतिए महत्तग्गेणं आहितेति वदेज्जा ता चउप्पन्नं महत्तसहस्साइं नव य मुहुत्तसताई मुहुत्तग्गेणं आहितेति वदेज्जाता से णं केवतिए बावट्ठिभागमुहुत्तग्गेणं आहितेति वदेज्जा ता चउत्तीसं सयसहस्साइं अट्ठवतीसं च बावट्ठिभागमुहुत्तसते बावद्विभागमुहुत्तग्गेणं आहितेति वदेज्जा । [105] ता कया णं एते आदिच्चचंदा संवच्छरा समादीया समपज्जवसिया आहितेति वद्जेजा ता सहि एते आदिच्चमासा बावहि~ एते चंदमासा एस णं अद्दा छक्खुत्तकडा दुवासभैत्ता तीसं एते आदिच्चसंवच्छरा एक्कतीसं एते चंदसंवच्छरा तया णं एते आदिच्चचंदसंवच्छरा समादीया समपज्जवसिया आहिताति वदेज्जा ता कया णं एते आदिच्चउडुचंदनक्खत्ता संवच्छरा समादीया समपज्जवसिया आहिताति वदेज्जा ता सहि~ एते आदिच्चा मासा एगढिं एते उडू मासा बावट्ठि एते चंदा मासा सत्तहिं एते नक्खत्ता मासा एस णं अद्धा वालसक्खत्तकडा वालसभैता सटुइं एते आदिच्चा संवच्छरा एगदि एते ur3a संवच्छरा बावट्ठि एते चंदा संवच्छरा सत्तट्टि एते नक्खत्ता संवच्छरा तया णं एते आदिच्चउडु-चंदनक्खत्ता संवच्चरा समादीया समपज्जवसिया आहिताति वदेज्जा ता कया णं एते अभिवढित-आदिच्चउडुचंदणक्खत्ता संवच्छरा समादीया समपज्जवसिया आहितातिवदेज्जा ता सत्ता-वण्णं मासा सत्त य अहोरत्ता एक्कारस य मुहत्ता तेवीसं बावद्विभागा मुहुत्तस्स दीपरत्नसागर संशोधितः] [44] [17-चंदपन्नत्ति Page #46 -------------------------------------------------------------------------- ________________ एते अभिवढित्ता मासा सर्हि एते आदिच्चा मासा एगहि~ एते उडू मासा बावहिं एते चंदमासा सत्तद्धिं एते नक्खत्तमासा एस णं अद्धा छप्पन्न-सतक्खुत्तकडा दुवालसभैता सत्त सता चोताला एते णं अभिवढिता संवच्छरा सत्त सता असीता एते णं आदिच्चा संवच्छरा सत्त सता तेणउता एते णं उडू संवच्छरा अट्ठ सता छलुत्तरा एते णं चंदा संवच्छरा अट्ठ सता एगसत्तरा एते णं नक्खत्ता संवच्छरा तया णं एते अभिवड्डित्ता आदिच्चउडुचंदनक्खत्ता संवच्छरा समादीया समपज्जवसिया आहिताति वदेज्जा ता नयट्ठयाए णं चंदे संवच्छरे तिणि चउप्पन्ने राइंदियसते दुवालस य बावट्ठिभागे राइंदियस्स आहितेति वदेज्जा ता अधातच्चेणं चंदे संवच्छरे तिण्णि चउप्पन्ने रायंदियसते पंच य मुहुत्ते च बावद्विभागे मुहत्तस्स आहितेति वदेच्चा । पाहुडं-12 [106] तत्थ खलु इमे छ उडू पन्नत्ता तं जहा- पाउसे वरिसारत्ते सरदे हेमंते वसंते गिम्हे ता सव्वेवि णं एते चंदौडू दुवे-दुवे मासाति चउप्पण्णेणं-चउप्पण्णेणं आदाणेणं गणिज्जमाणा सातिरेगाइं एगूणसटुइं-एगूणसहि~ राइंदियाइं राइंदियग्गेणं आहितेति वदेज्जा तत्थ खलु इमे छ ओमरत्ता पन्नत्ता तं जहा- ततिएपव्वे सत्तमेपव्वे एक्कारसमेपव्वे पन्नरसमेपव्वे एगूणवीसतिमेपव्वे तेवीसतिमेपव्वे तत्थ खलु इमे छ ऐरत्ता तं जहा- चउत्थेपव्वे अट्ठमेपव्वे बारसमेपव्वे सोलसमेपव्वे वीसतिमेपव्वे चुवीस्तिमेप्व्वे। [107] छच्चेव य ऐरत्ता आदिच्चाओ हवंति माणाहिं छच्चेव ओमरत्ता चंदाओ हवंति माणाहिं । [108] तत्थ खल इमाओ पंच वासिकीओ पंच हेमंतीओ आउट्टीओ पन्नत्ताओ ता एतेसि णं पंचण्हं संवच्छराणं पढमं वासिकिं आउटिं चंदे केणं नक्खत्तेणं जोएति ता अभीइणा अभीइस्स पढमसमए तं समयं च णं सूरे केणं नक्खत्तेणं जोएति ता पूसेणं पूसस्सएगूणवीसंमुहुत्ता तेत्तालीसं च बावद्विभागा मुहुत्तस्स बावद्विभागं च सत्तद्विधा छेत्ता तेत्तीसं चुण्णिया भागा सेसा ता एतेसि णं पंचण्हं संवच्छराणं दोच्चं वासिकिं आउटिं चंदे केणं नक्खत्तेणं जोएति ता संठाणाहिं संठाणाणं एक्कारस मुहुत्ता ऊतालीसं च बावद्विभागा च सत्तद्विधा छेत्ता तेपन्नं चुण्णिया भागा सेसा तं समयं च णं सरे केणं नक्खत्तेणंजोएति ता पसेणं पसस्स णं तं चेव जं पढमाए ता एतेसि णं पंचण्हं संवच्छराणं तच्चं वासिकिं आउहि चंदे केणं नक्खत्तेणं जोएति ता विसाहाहिं विसाहाणं तेरस मुहुत्ता चउप्पन्नं च बावट्ठिभागा मुहत्तस्स बावट्ठिभागं च सत्तद्विधा छेत्ता चत्तालीसं चुण्णिया भागा सेसा तं समयं च णं सूरे केणं नक्खत्तेणं जोएति ता पूसेणं पूसस्स तं चेव ता एतेसि णं पंचण्हं संवच्छराणं चउत्थिं वासिकिं आउटिं चंदे केणं नक्खत्तेणं जोएति ता रेवतीहिं रेवतीणं पणवीसं मुहुत्ता दुबत्तीसं चबावट्ठिभागा सेसा मुहुत्तस्स बावद्विभागं च सत्तट्ठिभागा छेत्ता छव्वीसं चुण्णिया भागा सेसा तं समयं च णं सूरे केणं नक्खत्तेणं जोएति ता पूसणं पूसस्स तं चेव [दीपरत्नसागर संशोधितः] [45] [17-चंदपन्नत्ति] Page #47 -------------------------------------------------------------------------- ________________ ता एतेसि णं पंचण्हं संवच्छराणं पंचमं वासिकिंआउटिं चंदे केणं नक्खत्तेणं जोएति ता पुव्वाहिं फग्गुणीहिं पुव्वाणं फग्गुणीणं बारस मुहुत्ता सत्तालीसं च बावद्विभागा मुहुत्तस्स बावद्विभागं च सत्तद्विधा छेत्ता तेरस चुण्णिया भागा सेसा तं समयं च णं सूरे केणं नक्खत्तेणं जोएति ता पूसेणं पूसस्स तं चेव । [109 ता एतेसि णं पंचण्हं संवच्छराणं पढमं हेमंति आउटिं चंदे केणं नक्खत्तेणं जोएति ता हत्थेणं हत्थस्स णं पंच मुहुत्ता पन्नासं च बावद्विभागा मुहत्तस्स बावट्ठिभागं सत्तद्विधा छेत्ता सद्धिं चुणिया भागा सेसा तं समयं च णं सूरे केणं नक्खत्तेणं जोएति ता उत्तराहिं आसाढाहिं उत्तराणं आसाढाणं चरिमसमए __tA एतेसि णं पंचण्हं संवच्छराणं दोच्चं हेमंति आउटिं चंदे केणं नक्खत्तेणं जोएति ता सतभिसयाहिं सतभिसयाणं दुण्णि मुहुत्ता अट्ठावीसं च बावट्ठिभागा मुहुत्तस्स बावविभागं च सत्तद्विधा छेत्ता छत्तालीसं चुण्णिया भागा सेसा तं समयं च णं सूरे केणं नक्खत्तेणं जोएति ता उत्तराहिं आसाढाहिं पाहुडं-12 उत्तराणं आसाढाणं चरिमसमए ता एतेसि णं पंचण्हं संवच्छराणं तच्चं हेमंतिं आउटिं चंदे केणं नक्खत्तेणं जोएति ता पूसेणं पूसस्स एगूणवीसं मुहुत्ता तेतालीसं च बावद्विभागा मुहत्तस्स बावट्ठिभागं च सत्तद्विधा छेत्ता तेत्तीसं चण्णिया भागा सेसा तं समयं च णं सूरे केणं नक्खत्तेणं जोएति ता उत्तराहिं आसाढाहिं उत्तराणं आसाढाणं चरिमसमए ता एतेसि णं पंचण्हं संवच्छराणं चउत्थिं हेमंतिं आउटिं चंदे केणं नक्खत्णं जोएति ता मूलेणं मूलस्सछमुहुत्ता अट्ठावण्णं च बावद्विभागा मुहत्तस्स बावट्ठिभागं च सत्तद्विधा छेत्ता वीसं चुण्णिया भागा सेसा तं समयं च णं सूरे केणं नक्खत्तेणं जोएति ता उत्तराहिं आसाढाहिं उत्तराणं आसाढाणं चरिमसमए ता एतेसि णं पंचण्हं संवच्छराणं पंचमिं हेमंतिं जाव जोएति पुच्छा ता कत्तियाहिं कत्तियाणं अट्ठारस मुहुत्ता छत्तीसं च बावद्विभागा मुहुत्तस्स बावद्विभागं च सत्तद्विधा छेत्ता छ चुण्णिया भागा, सेसा तं समयं च णं सूरे जाव जोएति ता उत्तराहिं आसाढाहिं उत्तराअं आसाढाणं चरिमसमए । [110] तत्थ खलु इमे दसविधे joe0 वसभाणुजाते वेण्याणुजाते मंचे मंचातिमंचे छत्ते छत्तातिछत्ते जुयणद्धे घणसंमद्दे पीणिते मंडूकप्पुत्ते नामं दसमे ता एतेसि णं पंचण्हं संवच्छराणं छत्तातिच्छत्तं जोयं चंदे कंसि देसंसि जोएति ता जंबुद्दीवस्सदीवस्स पाईणपडीणायताए उदीणदाहिणायताए जीवाए मंडलं चउव्वीसेणं सतेणं छेत्ता दाहिणपुरथिमिल्लंसि चउभागमंडलंसि सत्तावीसं भागे उवाइणावेत्ता अट्ठावीसतिभागं वीसधा छेत्ता अट्ठारसभागे उवाइणावेत्ता तिहिं भागेहिं दोहिं कलाहिं दाहिणपुरथिमिल्लं चउब्भागमंडलं असंपत्ते एत्थ णं से चंदे छत्तातिच्छत्तं जोयं जोएति तं जहा- उप्पिं चंदे मज्झे नक्खत्ते हेट्ठा आदिच्चे तं समयं च णं चंदे चित्ताहिं चित्ताणं चमिसमए । * मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च बारसमं पाहुडं समत्तं . / तेरसमं पाहुडं । [111]ता कहं ते चंदमासो वड्डोवड्ढी0 ता अट्ठ पंचासीते मुहत्तसते तीसं च बावट्ठिभागे मुहुत्तस्स ता दोसिणापक्खाओ अंधकारपक्खमयमाणे चंदे चत्तारि बातालसते छत्तालीसं च बावट्ठिभागे मुहुत्तस्स जाई चंदे रज्जति तं जहा- पढमाए पढमं भागं बितियाए बितियं भागं जाव पन्नरसीए दीपरत्नसागर संशोधितः] [46] [17-चंदपन्नत्ति Page #48 -------------------------------------------------------------------------- ________________ पन्नरसमं भागं चरिमसमए चंदे रत्ते भवति अवसेसे समए चंदे रत्ते य विरत्ते य भवति इयण्णंअमावासाएत्थ णंपढमे पव्वे अमावासा ता अंधकारपक्खो तो णं दोसिणापक्खं अयमाणे चंदे चत्तारे बाताले मुहुतेत्तस छतालीसं च बावट्ठिभागा मुहुत्तस्स जाई चंदे विरज्जति पढमाए पढमं भागं बितियाए बितियं भागं जाव पन्नरसीए पन्नरसमं भागं चरिमे समए चंदे विरत्ते भवति अवसेसमए चंदे रत्ते य विरते य भवति इयण्णं पुन्निमासिणी एत्थ णं दोच्चे पव्वे पुन्निमासिणी । [112]तत्थ खलु इमाओ बावट्ठि पुन्निमासिणीओ बावट्ठि अमावासाओ पन्नत्ताओ बावट्ठि एते कसिणा रागा बावट्ठि एते कसिणा विरागा एते चउव्वीसे पव्वसते एते चउव्वीसे कसिणरागविरागसते जावतिया णं पंचण्हं संवच्छराणं समया एगेणं चउव्वीसेणं समयसतेणूणका एवतिया परित्ता असंखेज्जा देसरागविरागसता भवंतीति मक्खाता, ता अमावासाओ णं पुन्निमासिणी चत्तारि बाताले मुहुत्तसते छत्तलीसं च बावट्ठिभागे मुहुत्तस्स आहितेति वदेज्जा ता पुन्निमासिणीओ अमावासा चत्तारि बाताले मुहुत्तसते छत्तालीसं च बावद्विभागे मुहुत्तस्स आहितेति वदेज्जा ता अमावासाओ णं अमावासा अट्ठपंचासीते मुहुत्तपाहुडं-13 सते तीसं च बावट्ठिभागे मुहुत्तस्स आहितेति वदेज्जा ता पुन्निमासिणीओ णं पुन्निमासिणी अट्ठपंचासी मुहुत्तसते तीसं च बावद्विभागे मुहुत्तस्स आहितेति वदेज्जा एस णं एवतिए चंदे मासे एस णं एवति सगले जुगे । [113]ता चंदेणं अद्धमासेणं चंदे कति मंडलाई चरति ताचोद्दस चउब्भागमंडलाई चरति गं च चउव्वीससयभागं मंडलस्स ता आदिच्चेणं अद्धमासेणं चंदे कति मंडलाई चरति ता सोलस मंडलाई चरति सोलसमंडलचारी तदा अवराइं खलु दुवे अट्ठाई जाई चंदे केणै असामण्णकाइं सयमेव पविट्ठित्तापविट्ठित्ता चारं चरति कतराई खलु ताइं दुवे अट्ठाई जाई चंदे केणै असामण्णकाई सयमेव पविट्ठित्तापविट्ठित्ता चारं चरति ता इमाइं खलु ते बे अट्ठाई जाई चंदे केणै असामण्मकाई सयमेव पविट्ठित्तापविट्ठित्ता चारं चरति तं जहा- निक्खममाणे चेव अमावासंतेणं पविसमाणे चेव पुन्निमासिंतेणं एताइं खलु दुवे अट्ठकाइं जाई चंदे केणै असामण्णकाई सयमेव पविट्ठित्ता-पविट्ठित्ता चारं चरति ता पढमायणगते चंदे दाहिणाते भागाते पविसमाणे सत्त अद्धमंडलाई जाई चंदे दाहिणाते भागाते पविसमाणे चारं चरति ता पढमायणगते चंदे दाहिणाते भागाते पविसमाणे सत्त अद्धमंडलाई जाई चंदे दाहिणाते भागाते पविसमा चारं चरति कतराइं खलु ताइं सत्त अद्धमंडलाई जाई चंदे दाहिणते भागाते पविसमाणे चारं चरति इमा खलु ताइं सत्त अद्धमंडलाई जाई चंदे दाहिणाते भागाते पविसमाणे चारं चरति तं जहा- बितिए अद्धमंडले चउत्थे अद्धमंडले छट्ठे अद्धमंडले अट्ठमे अद्धमंडले दसमे अद्धमंडले बारसमे अद्धमंडले चौदसमे अद्धमंडले एताइं खलु ताइं सत्त अद्धमंडलाई जाई चंदे दाहिणाते भागाते पविसमाणे चारं चरति ता पढमायणगते चंदे उत्तराते भागाते पविसमाणे छ अद्धमंडलाई तेरस य सत्तट्ठिभागाइं अद्धमंडलस्स जाई चंदे उत्तराते भागा पविसमाणे चारं चरति कतराइं खलु ताइं छ अद्धमंडलाई तेरस य सत्तट्ठिभागाइं अद्धमंडलस्स जाई चंदे उत्तराते भागाते पविसमाणे चारं चरति इमाइं खलु ताई छ अद्धमंडलाई तेरस य सत्तट्ठिभागाई अद्धमंडलस्स जाई चंदे उत्तराते भागाते पविसमाणे चारं चरति इमाई खलु ताई छ अद्धमंडलाई तेरसयसत्तट्ठिभागाइं अद्धमंडलस्स जाई चंदे उत्तराते भागाते पविसमाणे चारं चरति तं जहा- ततिए अद्धमंडले पंचमे अद्धमंडले सत्तमे अद्धमंडले नवमे अद्धमंडले एक्कारसमे अद्धमंडले तेरसमे अद्धमंडले [दीपरत्नसागर संशोधितः ] [47] [17-चंदपन्नत्ति] Page #49 -------------------------------------------------------------------------- ________________ पन्नरसमस्स अद्धमंडलस्स तेरस सत्तट्ठिभागाइं एताइंखलु ताइंछ अद्धमंडलाई तेरस य सत्तट्ठिभागा अद्धमंडलस्स जाई चंदे उत्तराते भागाते पविसमाणेचारं चरति एतावता च पढमे चंदायणे समत्ते भवति ता नक्खत्ते अद्धमासे नो चंदे अद्धमासेचंदे अद्धमासे नो नक्खत्ते अद्धमासे ता नक्खत्ताओ अद्धमासाओ ते चंदे चंदेणं अद्दमासेणं किमधियं चरति ता एगं अद्धमंडलं चरति चत्तारि य सट्ठिभागाइं अद्धमंडलस्स सत्तट्ठिभागं एगतीसाएछेत्ता नव भागाइं ता दोच्चायणगते चंदे पुरत्थिमाते भागाते निक्खममाणे सत्त चउप्पन्नाई जाएं चंदे परस्स चिण्णं पडिचरति सत्त तेरसकाई जाएं चंदे अप्पणो चिणणं पडिचरति ता दोच्चायणगते चंदे पच्चत्थिमाते भागातेनिक्खममाणेछ चउप्पण्णाई जाई चंदे परस्स चिण्णं पडिचरतचि छ तेरसकाइं जाई चंदे अप्पणो चिण्णं पडिचरति अवरका खलु दुवे तेरसकाई जाई चंदे केणै असामण्णकाई सयमेव पविट्ठित्ता-पविट्ठित्ता चारं चरति कतराइं खलु ताइं दुवे तेरसकाइं जाई चंदे केणै असमाण्णकाई सयमेव पविट्ठित्ता-पविट्ठित्ता चारं चरति इमाइं खलु ताइंदुवेतेरसकाई जाई चंदे केणै असामण्णकाई सयमेव पविट्ठित्ता-पविट्ठित्ता चारं चरति तं जहा- सव्वब्भंतरे चेव मंडले सव्वबाहिरे चेव मंडले एताणि खलु ताणि दुवे तेरसकाई जाई चंदे केणै असामण्णकाई सयमेव पविट्ठित्ता - पविट्ठित्ता चारं चरति एतापाहुडं - 13 वता च दोच्चे चंदायणे समत्ते भवति ता नक्खत्ते मासे नो चंदे मासे चंदे मासे नो नक्खत्ते मासे ता नक्खत्ताओ मासाओ चंदे चंदेणं मासेणं किमधियं चरति ता दो अद्धमंडलाई चरति अट्ठ य सत्तट्ठिभागाइं अद्धमंडलस्स सत्तद्विभागं च एक्कतीसधा छेत्ता अट्ठारस भागाई ता तच्चायणगते चंदे पच्चत्थिमाते भागाते पविसमाणे बाहिराणंतरस्स पच्चत्थिमिलस्स अद्धमंडलस्स ईतालीसं सत्तट्ठिभागाइं जाई चंदे अप्पणो परस्स य चिण्णं पडिचरति तेरस सत्तट्ठिभागाइं जाएं चंदे परस्स चिण्णं पडिचरति तेरस सत्तट्ठिभागाइं जाई चंदे अप्पण्णो परस्स य चिण्णं पडिचरति एतावता व बाहिराणंतरे पच्चत्थिमिल्ले अद्धमंडले समत्ते भवति ता तच्चायणगते चंदेपुरत्थिमातेभागाते पविसमाणे बाहिरतच्चस्सपुरत्थिमिल्लस्स अद्धमंडलस्स ईतालीसं सत्तट्ठिभागाइं जाई चंदे अप्पणो परस्स य चिण्णं पडिचरति तेरससत्तट्ठिभागाइं जाई चंदे परस्स चिण्णं पडिचरचति तेरस सत्तट्ठिभागाइं जाई चंदे अप्पणो परस्स य चिण्णं पडिचरति एतावता च बाहिरतच्चे पुरत्थिमिल्ले अद्धमंडले समत्ते भवति तातच्चायणगते चंदे पच्चत्थिमाते भागते पविसमाणे बाहिरचउत्थस्स पच्चत्थिमिल्लस्स अद्धमंडलस्स अट्ठ सत्तदट्ठिभागाइं सत्तद्विभागं च एक्कतीसधा छेत्ता अट्ठारस भागाइं जाई चंदे अप्पणो परस्स य चिण्णं पडिचरति एतावता च बाहिरचउत्थे पच्चत्थिमिल्ले अद्धमंडले समत्ते भवति एवं खलु चंदेणं मासेणं चंदे तेरस चउप्पन्नगाई दुवे तेरसकाई जाइं चंदे परस्स चिण्णं पडिचरति तेरस तेरसकाई जाई चंदे अप्पणो चिण्णं पडिचरति दुवे ईतालीसकाई दुवेतेरसकाइंअट्ठ सत्तट्ठिभागाइं सत्तद्विभागं च एक्कतीसधा छेत्ता अट्ठारसभागाइं जाई चंदे अप्पणो परस्स य चिणं पडिचरति इच्चेसा चंदमसोऽभिगमण-निक्खमण- वुड्ढि - निवुड्ढि - अणवट्ठितसंठाणसंठिती विउव्वणगिड्ढिपत्ते रूवी चंदे देवे आहितेति वदेज्जा । मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च तेरसमं पाहुडं समत्तं [] चउद्दसमं पाहुडं [] [114]ता कया ते दोसिणा बहू आहितेति वदेज्जा ता दोसिणापक्खे णं दोसिणा बहू आहितेति वदेज्जा ता कहं ते दोसिणापक्खे दोसिणा बहू आहितेति वदेज्जा ता अंधकारपक्खातो णं [ दीपरत्नसागर संशोधितः ] O [48] O [17-चंदपन्नत्ति] Page #50 -------------------------------------------------------------------------- ________________ दोसिणापक्खे0 ता कहं ते अंधाकरपक्खातो दोसिणापक्खे दोसिणा बहू आहिताति वदेज्जा ता अंधकारपक्खाओ णं दोसिणापक्खं अयमाणे चंदे चत्तारि बाताले मुहत्तसए छत्तालीसं च बावट्ठिभागे मुहत्तस्स जाइं चंदे विरज्जति तं जहा- पढमाए पढम भागं बितियाए बितियं भागं जाव पन्नरसीए पन्नरसमं भागं एवं खलु अंधकारपक्खताओदोसिणापक्खे दोसिणा बहू आहिताति वदेज्जा, ता केवतिया णं दोसिणापक्खे दोसिणा बहू आहिताति वदेज्जा ता परित्ता असंखेज्जा भागा, ता कया ते अंधकारे बहू आहितेति वदेज्जा ता अंधकारपक्खे णं अंधकारे बहू आहितेति वदेज्जा ता कहं ते अंधकारपक्खे अंधकारे बहू आहितेति वदेज्जा ता दोसिणापक्खातो णं अंधकारपक्खे अंधकारे बहू आहितेति वदेज्जा ता कहं ते दोसिणापक्खातो अंधकारपक्खे अंधकारे बहू आहितेति वदेज्जा ता दोसिणापक्खातो णं अंधकारपक्खं अयमाणे चंदे चत्तारि बाताले मुहुत्तसते छायालीसं च बावट्ठिभागे मुहुत्तस्स जाइं चंदे रज्जति तं जहा- पढमाए पढमं बागं बितियाए बितियं भागं जाव पन्नरसीए पन्नरसमं भागं एवं खलु दोसिणापक्खातो अंधकारपक्खे0 अंधकारे ता केवतिए णं अंधकारपक्खे अंधकारे बहू आहितेति वदेज्जा ता परिता असंखेज्जा भागा । 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च चउद्दसमं पाहुडं समत्तं . पाहुडं-15 [] पन्नरसमं पाहुद्द्ण्। [115]ता कहं ते सिग्धगती वत्थू आहितेति वदेज्जा ता एतेसि णंचंदिम-सूरिय-गहनक्खत्त-तारारूवाणं चंदेहितो सूरा सिग्धगती सूरेहिंतो गहा सिग्घगती गहेहिंतो नक्खत्ता सिग्धगती नक्खत्तेहिंतो तारा सिग्धगती सव्वप्पगती चंदा सव्वसिग्धगती तारा, ता एगमेगेणं मुहत्तेणं चंदे केवतियाइं भागसताइं गच्छति ता जं-जं मंडलं उवसंकमित्ता चारं चरति तस्स-तस्स मंडलपरिक्खेवस्स सत्तरसम अडसहि भागसते गच्छति मंडलं सतसहस्सेणं अट्ठाणौतीए सतेहिं छेत्ता ता एगमेगेणं मुहुत्तेणं सूरिए जं-जं मंडलं उवसंकमित्ताचारं चरति तस्स-तस्स मंडलपरिक्खेवस्स अट्ठारस तीसे भागसते गच्छति मंडलं सतसहस्सेणं अट्ठाणौतीए सतेहिं छेत्ता ता एगमेगेणं मुहुत्तेमं नक्खत्ते जं-जं मंडलं उवसंकमित्ता चारं चरति तस्स-तस्स मंडलपरिक्खेस्स अट्ठारस पणतीसे भागसते गच्छति मंडलं सतसहस्सेण अट्ठाणौतीए सतेहिं छेत्ता । [116] ता जया णं चंदं गतिसमावण्णं सूरे गतिसमावण्णे भवति से णं गतिमाताए केवतियं विसेसेति ता बावट्ठिभागे विसेसेति ता जया णं चंदं गतिसमावण्णं नक्खत्ते गतिसमावण्णे भवति से णं गतिमाताए केवतियं विसेसति ता सत्तद्विभागे विसेसेति ता जया णं सूरं गतिसमावण्णं नक्खत्ते गतिसमावण्णे भवति से णं गतिमाताएकेवतियं विसेसेति ता पंच भागे विसेसेति ता जया णं चंदं गतिसमावण्णं अभीई नक्खत्ते गतिसमावण्णे पुरत्थिमाते भागाते समासादेति समासादेत्ता नव मुहुत्ते सत्तीवासं च सत्तट्ठिभागे मुहुत्तस्स चंदेणं सद्धिं जोयं जोएति जोएत्ता जोयं अनुपरियट्टति अनुपरियाट्टित्ता विजहतिविप्पजहतिविगतजोई याविभवति ताजयाणं चंदं गतिसमावण्णं सवणे नक्खत्तेगतिसमावण्णे पुरत्थिमाते भागाते समासादेति समासादेत्ता तीसंमुहुत्ते चंदेणं सद्धिं जोयं जोएति जोएत्ता जोयंअनुपरियट्टति अनुपरियट्टित्ता विजहति विप्पजहति विगतजोई यावि भवति एवं एतेणं अभिलावेणं नेतव्वं-पन्नरसमुहुत्ताइं तीसैमुहुत्ताई पणयालीसमुहुत्ताइं भणितव्वाइं जाव उत्तरासाढा ता जया णं चंदं दीपरत्नसागर संशोधितः] [49] [17-चंदपन्नत्ति Page #51 -------------------------------------------------------------------------- ________________ गतिसमावण्णं गहे गतिसमावण्णे परत्थिमाते भागाते समासादेति समासादेत्ता चंदेणं सद्धिं अधाजोगं सृजति जुंजित्ता अधाजोगं अनुपरियति जाव विगतजोई यावि भवति ता जया णं सूरं गतिसमावण्णं अभीई नक्खत्ते गतिसमावण्णे पुरित्थिमाते भागाते समासादेति समासादेत्ता चत्तारि अहोरत्ते छच्च मुहुत्ते सूरेणं सद्धिं जोयं जोएति जोएत्ता जोयं अनुपरियट्टति जाव विगतजोई यावि भवति एवं छ अहोरत्ता एक्कवीसं मुहत्ता य तेरस अहोरत्ता बारस मुहत्ता य वीसं अहोरत्ता तिण्णि मुहत्ता य सव्वे भाणितव्वा जाव-जया णं सूरं गतिसमावण्णं उत्तरासाढा नक्खत्ते गतिसमावण्णे पुरत्थिमाते भागाते समासादेति समासादेत्ता वीसं अहोरत्ते तिण्णि य मुहुत्ते सूरेण सद्धिं जोयं जोएति जोएत्ता जोयं अनुपरियट्टति जाव यावि भवति ता जया णं सूरे गतिसमावण्णं गहे गतिसमावण्णे पुरत्थिमाते भागाते समासादेति समासादेत्ता सूरेण सद्धिंअधाजोयं ga~jati जुंजित्ता जोयं अनुपरियट्टति जाव विगतजोई यावि भवति । [117] ता नक्खत्तेणं मासेणं चंदे कति मंडलाइं चरति ता तेरस मंडलाइं चरति तेरस य सत्तट्ठिभागे मंडलस्स ता नक्खत्तेणं मासेणं सुरे कति मंडलाइं चरति ता तेरस मंडलाइं चरति चोत्तालीसं च सत्तद्विभागे मंडलस्स ता नक्खत्तेणं मासेणं नक्खत्ते कति मंडलाइं चरति ता तेरस मंडलाइं चरति अद्धसीतालीसं च सत्तद्विभागे मंडलस्स ता चंदेणं मासेणं चंदे कति मंडलाइं चरति ता चोद्दस सचउभागाइंमंडलाइं चरति एगं च चउव्वीससतभागं मंडलस्स ता चंदेणं मासेणं सरे कति मंडलाइं चरति पाहुडं-15 ता पन्नरस चउभागूणाई मंडलाइं चरति एगं चचठवीससतभागं मंडलस्स ताचंदेणं मासेणं नक्खत्ते कतिमंडलाई चरति ता पन्नरस चउभागूणाई मंडलाइं चरति छच्च चउवीससतभागे मंडलस्स ता उडुणा मासेणं चंदे कति मंडलाइं चरति ता चोद्दस मंडलाइं चरति तीसं च एगद्विभागं मंडलस्स ता उडुणा मासेण सूरे कति मंडलाइं चरति ता पन्नरस मंडलाइं चरति ता उडुणा मासेणं नक्खत्ते कति मंडलाइं चरति ता पन्नरस मंडलाइं चरति पंच य बावीससतभागे मंडलस्स ता आदिच्चेणं मासेणं चंदे चोद्दस मंडलाइं चरति एक्कारस यपन्नरसभागे मंडलस्स ता आदिच्चेणं मासेणं सरे पन्नरस चउभागाहिगाई मंडलाइं चरति ता आदिच्चेणं मासेणं नक्खत्ते पन्नरस चउभागाहिगाई मंडलाइं चरति पंचतीसं च वीससतभागे मंडलस्स चरति ता अभिवढितेणं मासेणं चंदे पन्नरस मंडलाइं चरति तेसीति य छलसीयसतभागे मंडलस्स ता अभिवढितेणं मासेणं सूरे कति मंडलाइचरति ता सोलस मंडलाइं चरति तिहिं भागेहिं ऊणगाइं दोहिं अडयालेसिं सतेहिं मंडलं छेत्ता ता अभिवढितेण मासेणं नक्खत्ते कति मंडलाइं चरति ता सोलस मंडलाइं चरति सीतालीसएहिं भागेहिं आहियाइं चोद्दसहिं अट्ठासीएहिं सतेहिं मंडलं छेत्ता । [118] ता एगमेगेणं अहोरत्तेणं चंदे कति मंडलाइं चरति ता एगं अद्धमंडलं चरति एक्कतीसाए भागेहिं ऊणं नवहिं पन्नरसेहिं सतेहिं अद्धमंडलं छेत्ता ता एगमेगेणं अहोरत्तेणं सूरे कति मंडलाइं चरति ता एगं अद्धमंडलं चरति ता एगमेगेणं अहोरत्तेणं सूरे कति मंडलाइं चरति ता एगं अद्धमंडलं चरति ता एगमेगेणं अहोरत्तेणं नक्खत्ते कति मंडलाइं चरति ता एगं अद्धमंडलं चरति दोहिं भागेहिं अहियं सत्तहिं दुवत्तीसेहिं सतेहिं अद्धमंडलं छेत्ता ता एगमेगं मंडलं चंदे कतिहिं अहोरत्तेहिं चरति ता दोहिं अहोरत्तेहिं चरति एक्कतीसाए भागेहिं अहिएहिं चौहिं बातालेहिं सतेहिं राइंदियं छेत्ता ता एगमेगं मंडलं सूरे दोहिं अहोरत्तेहिं चरति ता एगमेगं मंडलं नक्खत्त दोहिं अहोरत्तेहिं चरति दोहिं भागेहिं ऊणेहिं तिहिं सत्तसद्धेहिं सतेहिं राइंदियं छेत्ता ता जगेणं चंदे अट्ठ चुलसीते मंडलसते चरति ता जुगेणं सूरे नव [दीपरत्नसागर संशोधितः] [50] [17-चंदपन्नत्ति] Page #52 -------------------------------------------------------------------------- ________________ पन्नरसमंडलसते चरत ता जुगेणं नक्खत्ते कति मंडलाइं चरति ता अट्ठारस पणतीसे दुभागमंडलसते चरति इच्चेसा मुहुत्तगती रिक्खातिमास-राइंदिय-जुग-मंडलपविभत्ती सिग्धगती वत्थू आहितेति बेमि । 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च पन्नरसमं पाहुडं समत्तं . / सोलसमं पाह्द्द्ण्। ___ [119]ता कहं ते दोसिणालक्खणे आहितेति वदेज्जा ता चंदलेस्सा इ य दोसिणा इ य दोसिणा इ य चंदलेस्सा इ य के अट्टि किं लक्खणे ता एगढे एगलक्खणे ता सूरलेस्सा इ य आतवे इ य आतवे इ य सुरलेस्सा इ य के अटे किं लक्खणे ता एगटे एगलक्खणे ता अंधकारे इ य छाया इ य छाया य अंधकारे इ य के अटे किं लक्खणे ता एगटे एगलक्खणे । * मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च सोलसमं पाहुडं समत्तं . सत्तरसमं पाहडं । [120]ता कहं ते चयणोववाता आहिताति वदेज्जा तत्थ खलु इमाओ पणवीसं पडिवत्तीओ पन्नत्ताओ तत्थ एगे एवमाहंसु-ता अनुसमयमेव चंदिमसूरिया अन्ने चयंति अण्णे उववज्जंति-एगे पुण एवमाहंसु-ता अनुमुहुत्तमेव चंदिमसूरिया अण्णे चयंति अण्णे उववज्जंति एवं जहेव हेढा तहेव जाव ता पाहुडं-17 एगे पुण एवमाहंसुता अणुओसप्पिणिउस्सप्पिणिमेव चंदिमसूरिया अण्णे चयंति उववज्जंति-वयं पुण एवं वदामो-ता चंदिमसूरिया णं देवा महिढिया महाजुतीया महाबला महाजसा महाणुभावा महासोक्खा वरवत्थधरा वरमल्लधरा वरगंधधरा वराभरणधरा अव्वोच्छित्तिणयट्ठयाए काले अण्णे चयंति अण्णे उववज्जंति आहिताति वदेज्जा । * मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च सत्तरसमं पाहुडं समत्तं . / अट्ठारसमं पाहुडं [] [121]ता कहं ते उच्चते आहितेति वदेज्जा तत्थ खलु इमाओ पणवीसं पडिवत्तीओ पन्नत्ताओ तत्थेगे एवमाहंसु-ता एग जोयणसहस्सं सूरे उड्ढं उच्चत्तेणं दिवड्ढं चंदे-गे पुणं एवमाहंसु-ता दो जोयणसहस्साइं सूरे उड्ढं उच्चत्तेणं अड्ढाइज्जाइं चंदे-एगे पुण एवमाहंसु-ता तिण्णि जोयणसहस्साइं सूरे उड्ढं उच्चत्तेणं अट्ठाइं चंदे-एगे पुणं एवमाहंसु-ता चत्तारि जोयणसहस्साइं सूरे उड्ढं उच्चत्तेणं अद्धपंचमाइं चंदे-एगे पुण एवमाहंसु-ता पंच जोयणसहस्साइं सूरे उड्ढं उच्चत्तेणं अद्धछट्ठाइं चंदे-एगे पुण एवमाहंसु-ता छ जोयणसहस्साइं सूरे उड्ढं उच्चत्तेणं अद्धसत्तमाइं चंदे-एगे पुण एवमाहंसु-ता सत्त जोयणसहस्साइं सूरे उड्ढं उच्चत्तेणं अट्ठाइं चंदे-एगे पुणं एवमाहंसु-ता अट्ट जोयणसहस्साइं सूरे उड्ढे उच्चत्तेणं अद्धवणमाइं चंदे-एगे पुण एवमाहंसु-ता नव जोयणसहस्साइं सूरे उड्ढं उच्चत्तेणं अद्धएक्कारस चंद-एगेपण एवमाहंस-ता एक्कारस जोयणसहस्साइं सूरे उड्ढे उच्चत्तेणं अद्धबारस चंदे चोद्दस सूरे अद्धपन्नरस चंदे पन्नरस सूरे अद्धसोलस चंदे सोलस सूरे अद्धसत्तरस चंदे सत्तरस सूरे अद्धद्वारस चंदे अट्ठारस सूरे अद्धएकोणवीसं चंदे ओएकोणवीसं सूरे अद्धवीसं चंदे वीसं सूरे अद्धएक्कवीसं चंदे एक्कवीसं सूरे अद्धबावीसं चंद बावीसं सूरे अद्धतेवीसं चंदे तेवीसं सूरे अद्धचउवीसं चंदे चउवीसं सूरे अद्धपणवीसं चंदे एगे पुण एवमाहंसु-ता पणवीसं जोयमसहस्साइं सूरे उड्ढं उच्चत्तेणं अद्धछव्वीसं चंदे-वयं पुण एवं वदामो-ता [दीपरत्नसागर संशोधितः] [51] [17-चंदपन्नत्ति Page #53 -------------------------------------------------------------------------- ________________ इमीसे रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागओ [सत्तणउते जोयणसते अबाहाए हिडिल्ले तारारूवे चारं चरति अट्ठजोयणसए अबाहाए सूरविमाणे चारं चरति अट्ठासीते जोयणसते अबाहाए चंदविमाणे चारं चरति नवजोयणसएअबाहए उवरिल्ले तारारूवे चारं चरति ता हेट्ठिलातो णं तारारूवाओ दस जोयणे अबाहाए सूरविमाणे चारं चरति तता णं असीतेजोयणे अबाहाए चंदविमाणे चारं चरति एवं जहेव जीवाभिगमे तहेव नेयव्वं-सव्वब्भंतरिल्लं चारं संठाणं पमाणं वहति सिहगति ईढि तारंतरं अग्गमहिसी ठिति अप्पाबयं जाव तारातो संखेज्जगणातो pA0] सत्तणौतिजोयणसतेउड्ढं उप्पैत्ता हेढिल्ले ताराविमाणे चारं चरति अट्ठजोयणसते उड्ढं उप्पैत्ता सूरविमाणे चारं चरति अट्ठासीए जोयणसए उड्ढं उप्पैत्ता चंदविमाणे चारं चरति नव जोयणसयाई उड्ढं उप्पैत्ता उवरिल्ले ताराविमाणे चारं चरति हेहिल्लाओ ताराविमाणाओ दसजोयणाई उड्ढं उप्पैत्ता सूरविमाणे चारं चरति नौतिं जोयणाई उड्ढं उप्पैत्ता चंदविमाणे चारं चरति दसोत्तरं जोयणसयं उड्ढं उप्पैत्ता उवरिल्ले तारारूवे चारं चरति ता सूरविमाणाओ असीति जोयणाई उड्ढं उप्पैत्ता चंदविमाणे चारं चरति जोयणसयं उड्ढं उप्पैत्ता उवरिल्ले तारारूवे चारं चरति ता चंदविमाणाओ णं वीसं जोयणाई उड्ढं उप्पैत्ता उवरिल्ले तारारूवे चारं चरति एवामेव सपुव्वावरेणं दसुत्तरजोयणसयं बाहल्ले तिरियमसंखेज्जे जोतिसविसए जोतिसं चारं चरति आहितेति वदेज्जा । [122]ता अत्थि णं चंदिमसूरियाणं देवाणं हिट्ठपि तारारूवा अनुपि तुल्लावि समंपि तारपाहुडं-18 रूवा अनुपि तुल्लावि उप्पिंपि तारारूवा अणुंपि तुल्लावि ता अत्थि ता कहं ते चंदिमसूरियाणं देवाणं हिटुंपितारारूवा अणुंपि तुल्लावि समंपि तारारूवा अणुंपि तुल्लावि उप्पिंपि तारारूवा अणुंपि तुल्लावि ता जहा- जहा णं तेसि णं देवाणं तव-नियम-बंभचेराइं उस्सियाइं भवंति तहा-तहा णं तेसि देवाणं एवं भवति तं जहा- अनुत्ते वा तुल्लत्ते वा ता एवं खलु चंदिमसूरियाणं देवाणं हिट्ठपि तारारूवा अणुंपि तुल्लावि थेव्। [123] ता एगमेगस्स णं चंदस्स देवस्स केवतिया गहा परिवारो पन्नत्तो केवतिया नक्खत्ता परिवारो पन्नत्तो केवतिया तारा परिवारो पन्नत्तो ता एगमगस्स णं चंदस्स देवस्स अट्ठासीतिं गहा परिवारो पन्नत्तो अट्ठावीसं नक्खत्ता परिवारो पन्नत्तो । [124] छावहि~ सहस्साइं नव चेव सताइं पंचसत्तराई । ___एगससी परिवारो तारागणकोडिकोडीण [परिवरो पन्नत्तो] / [125]ता मंदरस्स णं पव्वयस्सकेवतियं अबाहए जोतिसेचारं चरति ता एक्कारस एक्कवीसेजोयणसते अंबाहाए जोतिसे चारं चरति ता लोयंताओ णं केवतियं अबाहाए जोतिसे पन्नत्ते ता एक्कारस एक्कारे जोयणसते अबाहाए जोतिसे पन्नत्ते । / [126]ता जंबुद्दीवे णं दीवे कतरे नक्खत्ते सव्वब्भंतरिल्लं चारं चरति कतरे नक्खत्ते सव्वबाहिरिल्लं चारं चरति कतरे नक्खत्ते सव्वुपरिल्लं चारं चरति कतरे नक्खत्ते सव्वहिडिल्लं चारंचरति ता अभीई नक्खत्तो सव्वब्भंतरिल्लं चारं चरति मूले नक्खत्ते सव्वबाहिरिल्लं चारं चरै साती नक्खत्ते सव्वुपरिल्लं चारं चरति भरणी नक्खत्ते सव्वहेछिल्लं चारं चरति । [127] ता चंदविमाणे णं किसंठिते पन्नत्ते ता अद्धकविट्ठगसंठाणसंठिते सव्वफलिहामए अब्भुग्गयमूसियपहसिए विविहमणिरयणभत्तिचित्ते जाव पडिरूवे एवं सूरविमाणे ताराविमाणे ता [दीपरत्नसागर संशोधितः] [52] [17-चंदपन्नत्ति Page #54 -------------------------------------------------------------------------- ________________ चंदविमाणे णं केवतियं आयाम-विक्खंभेणं केवतियं परिक्खेवेणं केवतियं बाहल्लेणं पन्नत्ते ता छप्पन्नं एगद्विभागे जोयणस्स आयाम-विक्खंभेणं तं तिगणं सविसेसं परिरएणं अट्ठवीसं एगट्ठिभागे जोयणस्स बाहल्लेणं पन्नत्ते ता सूरविमाणे णं केवतियं आयाम-विक्खंभेणं पुच्छा ता अडयालीसं एगढिभागे जोयणस्स आयाम-विक्खंभेणं तं तिगुणं सविसेसं परिरएणं चउव्वीसं एगट्ठिभागे जोयणस्स बाहल्लेणं पन्नत्ते ता गहविमाणेणं पच्छा ता अद्धजोयणं आयाम-विक्खंभेणं तं तिगुणं सविसेसं परिरएणं कोसं बाहल्लेणं पन्नत्ते ता नक्खत्तविमाणे णं केवतियं पुच्छा ता कोसं आयाम-विक्खंभेणं तं तिगुणं सविसेसं परिरएणं अद्धकोसं बाहल्लेणं पन्नत्ते ता ताराविमाणे णं केवतियं पच्छा ता अद्धकोसं आयाम-विक्खंभेणं तं तिगणं सविसेसं परिररएणं पंच धणसयाई बाहल्लेणं पन्नत्ते ता चंदविमाणं कति देवसाहस्सीओ परिवहति ता सोलस देवसाहस्सीओ परिवहति तं जहा- पुरत्थिमेणं सीहरूवधारीणं चत्तारि देवसाहस्सीओ दाहिणेणं गयरूवधारीणं चत्तारि देवसाहस्सीओ पच्चत्थिमेणं वसहरूवधारीणं चत्तारि देवसाहस्सीओ उत्तरेणं तुरगरूवधारीणं चत्तारि देवसाहस्सीओ परिवहंति एवं सूरविमाणंपि ता गहविमाणं अट्ठ देवसाहस्सीओ परिवहंति तं जहा- पुरत्थिमेणं सीहरुवधारीणं देवाणं दो देवसाहस्सीओ परिवहति एवं जाव उत्तरेणं तुरगरूवधारीणं ता नक्खत्तविमाणं चत्तारि देवसाहस्सीओ परिवहति तं जहा- पुरत्थिमेणं सीहरूवधारीणं देवाणं एक्का देवसाहस्सी परिवहति एवं जाव उत्तरेणं तुरगरूवधारीणं देवाणं ता ताराविमाणं दो देवसाहस्सीओ परिवहति तं जहा- पुरत्थिमेणंसीहरूवधारीणं देवाणं पंच देवसता परिवहति एवं जाव उत्तरेणं तुरगरूवधारीणं । पाहुडं-18 [128] एतेसि णं चंदिम-सूरिय-गहगण-नक्खत्त-तारारूवाणं कयरे कयरेहितो सिग्घगती वा मंदगती वा ता चंदेहितो सूरा सिग्घगती सूरेहितो गहा सिग्घगती गहेहिंतो नक्खत्ता सिग्घगती नक्खत्तेहिंतो तारा सिग्घगती सव्वप्पगती चंदा सव्वसिग्घगती तारा ता एतेसि णं चंदिम-सूरिय-गहगणनक्खत्ता-तारारूवाणं कयरे कयरेहिंतो अप्पिडठिया वा महिडढिया वा ता ताराहिंतो नक्खत्ता महिडढिया नक्खत्तेहिंतो गहा महिढिया गहेहिंतो सूरा महिढिया सूरेहिंतो चंदा महिढिया सव्वप्पिड्ढिया तारा सव्वमहीढिया चंदा । [129ता जंबद्दीवे णं दीवे तारारुवस्स य तारारुवस्स य एस णं केवतिए अबाधाए अंतरे पन्नत्ते ता विहे अंतरे पन्नत्ते तं जहा- वाघातिमे य निव्वाघातिमे य तत्थ णं जेसे वाघातिमे से णं जहण्णेणं दोण्णि छावढे जोयणसते उक्कोसेणं बारस जोयणसहस्साइं दोण्णि बाताले जोयणसते तारारुवस्स य अबाधाए अंतरे पन्नत्ते तत्थ णं जेसे निव्वाघातिमे से णं जहण्णेणं पंच धणुतसताई उक्कोसेणं अद्धजोयणं तारारूवस्स य तारारुवस्स य अबाधाए अंतरे पन्नत्ते । [130]ता चंदस्स णं जोतिसिंदस्स जोतिसरण्णो कति अग्गमहिसीओ ता चत्तारि अग्गमहिसीओ पन्नत्ताओ तं जहा- चंदप्पभा दोसिणाभा अच्चिमाली पभंकरा तत्थ णं एगमेगाए देवीए चत्तारि-चत्तारि देवीसाहस्सी परिवारो पन्नत्तो पभू णं ताओ एगमेगा देवी अण्णाइं चत्तारि-चत्तारि देवीसहस्साइं परिवारं विउव्वित्तए एवामेव सपुव्वावरेणं सोलस देवीसहस्सा सेत्तं तुडिए ता पभू णं चंदे जोतिसिंदे जोतिसराया चंदवडिंसए विमाणे सभाए सुहम्माए तुडएणं सद्धिं दिव्वाइं भोगभोगाइं भंजमाणे विहरित्तए नो इणढे समढे ता कहं ते पुच्छा चंदस्स णं जोतिसिंदस्स जोतदिसरण्णो चंदवडिंसए विमाणे सभाए सुधम्माए माणवए चेतियखंभे वैरामएसु गोलवट्टसमुग्गएसु बहवे जिणसकधा सण्णिक्खित्ता [दीपरत्नसागर संशोधितः] [53] [17-चंदपन्नत्ति Page #55 -------------------------------------------------------------------------- ________________ चिट्ठति ताओ णं चंदस्स जोतिसिंदस्स जोतिसरण्णो अण्णेसिं च बहूणं जोतिसियाणं देवाण य देवीण य अच्चणिज्जाओ वंदणिज्जाओ पूयणिज्जाओ सक्कारणिज्जओ सम्माणणिज्जाओ कल्लाणं मंगलं देवयं चेइयं पज्जुवासणिज्जाओ एवं खलु नो पभू चंदे जोतिसिंदे जोतिसराया चंदवडिंसए विमाणे सभा सुधम्मा तुडिएणं सद्धिं दिव्वाइं भोगभोगाई भुंजमाणे विहरित्तए, पभू णं चंदे जोतिसिंदे जोतिसरायाचंदवडिस विमाणे सभाए सुहम्माए चंदंसि सीहासणंसि चौहिं सामाणियसाहस्सीहिं चौहिं अग्गमहिसीहिं सपरिवाराहिं तिहिं परिसाहिं सत्तहिं अणिएहिं सत्तहिं अणियाहिवईहिं सोलसहिं आयरक्खदेवसाहस्सीहिं अण्णेहिं य बहूहिं जोतिसिएहिंदेवेहिं देवीहि य सद्धिं महयाहयनट्ट-गीय-वाइय-तंती-तल-ताल-तुडिय-धणमुइंग-पडुप्पवाइयरेवणं दिव्वाइं भोगभोगाई भुंजमाणे विहरित्तए केवलं परियारणिड्ढीए नो चेव णं मेहुणवत्तियं ता सूरस्स णं जोतिसिंदस्स जोतिसरण्णो चत्तारि अग्गमहिसीओ पन्नत्ताओ तं जहासूरप्पभा आतवा अच्चिमाली पभंकरा सेसं जहा चंदस्स नवरं - सूरवडेंसए विमाणे जावनो चेव णं मेहुणवत्तियाए । [131] जोतिसिया णं देवाणं केवतियं कालं ठिती पन्नत्ता ता जहण्णेणं अट्ठभागपलिओवमं उक्कोसेणं पलिओवमं वाससतसहस्समब्भहियं ता जोतिसिणीणं देवीणं केवतियं कालं ठिती पन्नत्ता ता जहण्णेणं अट्ठभागपलिओवमं उक्कोसेणं अद्धपलिओवमं पन्नासाए वाससहस्सेहिं अब्भहियं ता चंदविमाणे णं देवाणं केवतियं कालं ठिती पन्नत्ता ता जहण्णेणं चउब्भागपलिओवमं उक्कोसेणं पलिओवमं वाससयसहस्समब्भहियं ता चंदविमाणे णं देवीणं केवतयं कालं ठिती पन्नत्ता ता जहण्णेणं चउब्भागपलिओवमं उक्कोसेणं अद्धपलिओवमं पन्नासाए वाससहस्सेहिं अब्भहियं ता सूरविमाणे णं देवाणं केवतियं कालं ठि पाहुडं-18 पन्नत्ता ता जहण्णेणं चउब्भागपलिओवमं उक्कोसेणं पलिओवम वाससहस्समब्भहियं ता सूरविमाणे णं देवीणं केवतियं कालं ठिती पन्नत्ता ता जहण्णेणं चउब्भागपलिओवमं उक्कोसेणं अद्धपलिओवमं पंचहिं वाससहि अब्भहियं ता गहविमाणे णं देवाणं केवतियं कालं ठिती पन्नत्ता ता जहणणं चउब्भागपलिओवमं उक्कोसेणं पलिओवमं ता गहविमाणे णं देवीणं केवतियं कालं ठिती पन्नत्ता ता जहण्णेणं चउब्भागपलिओवमं उक्कोसेणं अद्धपलिओवमं ता नक्खत्तविमाणे णंदेवाणं केवतियं कालं ठिती पन्नत्ता ता जहण्णेणं चउब्भागपलिओवमं उक्कोसेणं अद्धपलिओवमं ता नक्खत्तविमाणे णं देवीणं केवतियं कालं ठिती पन्नत्ता ता जहण्णेणं अट्ठभागपलिओवमं उक्कोसेणं चउब्भागपलिओवमं ता ताराविमाण णं देवाणं पुच्छा ता जहण्णेणं अट्ठभागपलपिओवमं उक्कोसेणं चउब्भागपलिओमं ता ताराविमाणे णं देवीणं पुच्छा ता जहण्णेणं अट्ठभागपलिओवमं उक्कोसेणं साइरेगाट्ठभागपलिओवमं । [132]ता एएसि णं चंदिम-सूरिय-गह-नक्खत्त-ताराराणं कतरे कतरेहिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ता चंदा य सूरा य - एते णं दोवि तुल्ला सव्वत्थोवा नक्खत्ता संखेज्जगुणा संखेज्जगुणा तारा संखेज्जगुणा । मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च अट्ठारसमं पाहुडं समत्तं O 0 [] एगूणवीसैमं पाहुडं [ [133]ता कति णं चंदिमसूरिया सव्वलोयं ओभासंति उज्जोएंति तवेंति पभासेंति आहितेति वएज्जा तत्थ खलु इमाओ दुवालस पडिवत्तीओ पन्नत्ताओ तत्थेगे एवमाहंसु-ता एगे चंदे एगे सूर [दीपरत्नसागर संशोधितः] [17-चंदपन्नत्ति] [54] Page #56 -------------------------------------------------------------------------- ________________ सव्वलोयं ओभासति जाव पभासेति- एगे पुण एवमाहंसु-ता तिण्णि चंदा तिण्णि सूरा सव्वलोयं ओभासंति जाव पभासेंति-एगे पुण एवमाहंसु-ता आहुट्ठि चंदा आहुट्ठि सूरा सव्ववोयं ओभासंति जाव पभासेंति-एगे पुण एवमाहंसु-एतेणं अभिलावेण नेतव्वं सत्तं चंदा सत्त सूरा दस चंदा दस सूरा बारस चंदा बारस सूरा बातालीसं चंदा बातालीसं सूरा बावत्तरिं चंदा बावत्तरिं सूरा बातालीस चंदसतं बातालीसं सूरसतं बावत्तरं चंदसतं बावत्तरं सूरसतं बातालीसं चंदसहस्सं बातालीसं सूरसहस्सं बावत्तरं चंदसहस्सं बावत्तरं सूरसहस् सव्वलोयं ओभासंति जाव पभासेंति-वयं पुण एवं वदामो-ता अयण्णं जंबुद्दीवे दीवे सव्वदीवसमुद्दाणं सव्वब्भंतराए जाव परिक्खेवेणं पन्नत्ते ता जंबुद्दीवे दीवे दो चंदा पभासेंसु वा पभासेंति वा पभासिस्संति वा दो सूरिया तवइंसु वा तवइंति वा तवैस्संति वा छप्पन्नं नक्खत्ता जोयं जोएंसु वा जोएंति वा जोइस्संति वा छावत्तरिं गहसत्तं चारं चरिंसु वा चरंति वा चरिस्संति वा एगं सयसहस्सं तेत्तीसंच सहस्सा नव यसया पन्नासा तारागणकोडिकोडीणं सोभं सोभेसुं वा सोमेऽति वा सोभिस्संति वा । [134] दो चंदा दो सूरा नक्खत्ता खलु हवंति छप्पण्णा । छावत्तरं गहसतं जंबुद्दीवे विचारी णं [135] एगं च सयसहस्सं तेत्तीसं खलु भवे सहस्साइं । नव य सया पन्नासा तारागणकोडिकोडीणं । [136 ]ता जंबुद्दीवं णं दीवं लवणे नामं समुद्दे वट्टे वलयागारसंठाणसंठिते सव्वतोसमंता संपरिक्खित्ताणं चिट्ठति ता लवणे णं समुद्दे किं समचक्कवालसंठिते विसमचक्कवालसंठिते ता लवणसमुद्दे समचक्कवालसंठिते नो विसमचक्कवालसंठिते ता लवणसमुद्दे केवतियं चक्कवालविक्खंभेणं केवतियं पाहुडं-19 परिक्खेवेणं आहितेति वदेज्जा ता दो जोयणसतसहस्साइं चक्कवालविक्खंभेणं पन्नरसजोयणसयसहस्साइं एक्कासीइं च सहस्साई सतं च ऊतालं किंचिविसेसूणं परिक्खेवेणं आहितेति वदेज्जा ता लवणसमुद्दे केवतिया चंदा पभासेंसु वा एवं पुच्छा जाव केवतियाओ तारागणकोडिकोडीओ सोभिंसु वा सो सोभिस्संति वा ता लवणे णं समुद्दे चत्तारि चंदा पभासेंसु वा पभासेंति वा पभासिस्संति वा च सूरिया तवइंसु वा तवइंति वा तवैस्संति वा बारस नक्खत्तसतं जोयं जोएंसु वा जोएंति वा जोइस्संति वा तिण्णि बावण्णा महग्गहसता चारं चरिसुं वा चरंति वा चरिस्संति वा दो सतसहस्सा सतट्ठि च सहसा नव य सता तारागणकोडिकोडीणं सोभं सोभिंसु वा सोर्भेति वा सोभिस्संति वा । [137] पन्नरस सतसहस्सा एक्कासीतं सतं च ऊतालं । किंचिविसेसेणूणो लवणो-दधिणो परिक्खेवो । [138] चत्तारि चेव चंदा चत्तारि य सूरिया लवणतोए । बारस नक्खत्तसयं गहाण तिण्णेव बावण्णा [139] दो चेव सतसहस्सा सत्तट्ठि खलु भवे सहस्साइं । नव य सता लवणजले तारागणकोडिकोडीणं । [140]ता लवणसमुद्दं धायईसंडे नामं दीवे वट्टे वलयागारसंठाणसंठिते तहेव जाव नो विसमचक्कवालसंठिते धायईसंडे णं दीवे केवतियं चक्कवालविक्खंभेणं केवतियं परिक्खेवेणं आहितेति वदेज्जा ता चत्तारि जोयणसतसहस्साइं चक्कवालविक्खंभेणं ईतालीसं जोयणसतसहस्साइं दस य सहस्साइं नव यएगट्ठे जोयणसते किंचिविसेसूणे परिक्खेवेणं आहितेति वदेज्जा घायईसंडे दीवे केवतिया चंदा पभासेंसु [दीपरत्नसागर संशोधितः ] [55] [17-चंदपन्नत्ति] Page #57 -------------------------------------------------------------------------- ________________ वा पुच्छा तहेव ता धायै संडे णं दीवे बारस चंदा पभासेंस वा पभासेंति वा पभासिस्संति वा बारस सूरिया तवेंसु वा तवेंति वा तविस्संति वा तिण्णि छत्तीसा नक्खत्तसया जोयं जोएसं वा जोएंति वा जोइस्संति वा एग छप्पण्णं महग्गहसहस्सं चारं चरिंसु वा चरिंति वा चरिस्संति वा । [141] अद्वेव सयसहस्सा तिण्णि सहस्साई सत्तयसयाई । एगससी परिवारो तारागणकोडिकोडीणं । [सोभं सोभेसु वा सोभेति वा सोभिस्संति वा] [142] घायईसंडपरिरओ ईताल दसुत्तरा सतसहस्सा । नव सया य एगट्ठा किंचिविसेसेण परिहीणा । [143] चउवीसं ससिरविणो नक्खत्तसया य तिणि छत्तीसा एग च गहसहस्सं छप्पण्णं घायईसंडे । [144] अद्वेव सतसहस्सा तिण्णि सहस्साइं सत्त य सताई । ___घायईसंडे दीवे तारागणकोडिकोडीणं । [145] ता घायईसंडं णं दीवे कालोए नामं समुद्दे वट्टे वलयागारसंठाणसंठिते जाव नो विसमचक्कवालसंठाणसंठिते ता कालोए णं समुद्दे केवतियं चक्कवालविक्खंभेणं केवतियं परिक्खवेणं आहितेति वदेज्जा ता कालोए णं समुद्दे अट्ठ जोयणसतसहस्साई चक्कवालविक्खंभेणं पन्नत्ते एक्काणौतिं जोयणसतसहस्साइं सत्तरिं चसहस्साइं छच्च पंचुत्तरे जोयणसते किंचिविसेसाहिए परिक्खेवेणं आहितेति वदेज्जा ता कालोए णं समुद्दे0 बातालीसं चंदा पभासेंसु वा पभासेंति वा पभासिस्संति वा बातालीसं सूरिया पाहडं-19 तवेंसु वा तवेंति वा तविस्संति वा एक्कारस बावत्तरा नक्खत्तसया जोयं जोइंसु वा जोएंति वा जोइस्संति वा तिण्णि सहस्सा छच्च छण्णौया महग्गहसया चारं चरिंसु वा चरेंति वा चरिस्संति वा अट्ठावीसं सयसहस्साइंबारसयसहस्साई नवयसताई पन्नासा तारागणकोडिकोडीओ सोभं सोभेसु वा सोभंति वा सोभिस्संति वा । [146] एक्काणौतिं सतराइं सहस्साइं परिरओ तस्स । अहियाइं छच्च पंचुत्तराई कालोदधिवरस्स । [147] बातालीसं चंदा बातालीसं च दिणकरा दित्ता । कालोदहिंमि एते चरंति संबद्धलेसागा । [148] नक्खत्तसहस्सं एगमेव छावत्तरं च सयमण्णं । छच्च सयाछण्णौया महग्गहा तिण्णि य सहस्सा । [149] अट्ठावीसं कालोदहिमि बारस य सहस्साई । नव य सता पन्नासा तारागणकोडिकोडीणं । [150] ता कालोयं णं ससुदं पुक्खरवरे नाम दीवे वट्टे वलयागारसंठाणसंठिते सव्वतो समंता संपरिक्खित्ताणं चिट्ठति पुक्खरवरे णं दीवे किं समचक्कवालसंठिते विसमचक्कवालसंठिते ता समचक्कवालसंठिते नो विसमचक्कवालसंठिते ता पुक्खरवरे णं दीवे केवतियं चक्कवालविक्खंभेणं केवतियं परिक्खेवेणं ता सोलस जोयणसयसहस्साइं चक्कवालविक्खंभेणं एगा जोयणकोडी बाणौतिं च [दीपरत्नसागर संशोधितः] [56] [17-चंदपन्नत्ति Page #58 -------------------------------------------------------------------------- ________________ सतसहस्साइं अठणाणौतिं च सहस्साइं अट्ठचउणउते जोयणसते परिक्खेवेणं आहितेति वदेज्जा ता पुक्खरवरे णं दीवे केवतिया चंदा पभासेंसु वा पुच्छा तहेव ता चोतालं चंदसतं पभासेंसु वा पभासेंति वा पभासिस्संति वा चोतालं सूरियाणं सतं तवइंसु वा तवइंति वा तवैस्संति वाचत्तारि सहस्साइं बत्तीसं च नक्खत्ता जोयं जोएंसु वा जोएंति वा जोइस्संति वा बारस सहस्साइं छच्च बावत्तरा महग्गहसया चारं चरिंसु वा चरेंति वा चरिस्संति वा छण्णौतिं सयसहस्साइं चोयालीसं सहस्साइं चत्तारि य सयाई तारागणकोडिकोडीणं सोभं सोभिंसु वा सोभेति वा सोभिस्संति वा । [151] कोडी बाणौती खलु अठणाणौतिं भवे सहस्साइं । अट्ठसता चउणउता य परिरओ पोक्खरवरस्स । [152] चोतालं चंदसतं चोतालं चेव सूरियाण सतं । पोक्करवरदीवम्मि चरंति एते पभासंता । [153] चत्तारि सहस्साई बत्तीसं चेव इंति नक्खत्ता । छच्च सता बावत्तर महग्गहा बारह सहस्सा । [154] छण्णौति सयसहस्सा चोत्तालीसं खलु भवे सहस्साई चत्तारि य सता खलु तारागणकोडिकोडीणं । [155]ता पुक्खरवरस्स णं दीवस्स बहुमज्झदेसभाए माणुसुत्तरे नामं पव्वते पन्नत्ते-वट्टे वलयागारसंठाणसंठिते जे णं पुक्खरवरं दीवं दुधा विभयमाणे-विभयमाणे चिट्ठति तं जहा- अभिंतरपुक्खरद्धं च बाहिरपुक्खरद्धं च ता अभिंतरपुक्खरद्धे णं किं समचक्कवालसंठिते विसमचक्कवालसंठिते ता समचक्कवालसंठिते नो विसमचक्कवालसंठिते ता अभिंतरपुक्खरद्धे णं केवतियं चक्कवालविक्खंभेणं पाहुडं-19 केवतियं परिक्खेवेणं आहितेति वदेज्जा ता अट्ट जोयणसयसहस्साइं चक्कवालविक्खंभेणं एक्का जोयणकोडी बायालीसं च सयसहस्साइं तीसं च सहस्साइं दो औणापन्ने जोयणसते परिक्खेवेणं आहितेति वदेज्जा ता अभिंतरपुक्खरद्धे णं केवतिया चंदा पभासेंसु वा पभासेंति वा पभासिस्संति वा केवतिया सूरा तविंसु वा पुच्छा ता बावत्तरिं चंदा पभासिंसु वा पभाति वा पभासिस्संति वा बावत्तरिं सूरिया तवइंस वा तवइंति वा तवैस्संति वा दोण्णि सोला नक्खत्तसहस्सा जोयं जोएंसु वा जोएंति वा जोइस्संति वा छ महग्गहसहस्सा तिण्णि य सया छत्तीसा चारं चरेसुं वा चरेंति वा चरिस्संति वा अडतालीससतसहस्सा बावीसं च सहस्सा दोण्णि य सता तारागणकोडीकोडीणं सोभं सो वा सोभेति वा सोभिस्संति वा ता समयक्खेत्ते णं केवतियं आयाम-विक्खंभेणं केवतियं परिक्खेवेणं आहितेति वदेज्जा ता पणतालीसं जोयणसयसहस्साइं आयाम-विक्खंभेणं एगा जोयणकोडी बायालीसं च सतसहस्साइं तीसं च सहस्साइंदोण्णि याउणापन्ने जोयणसते परिक्खेवेणं आहितेति वदेज्जा ता समयक्खेत्ते णं केवतिया चंदा पभासेंस वा पच्छा तहेव ता बत्तीसं चंदसतं पभासेंस वा पभाति वा पभासिस्संति वा बत्तीसं सरियाणं सतं तवइंसुवा तवइंति वातवैस्सति वातिण्णि सहस्सा छच्च छण्णउत्ता नक्खत्तसता जोयं जोएंसु वा जोएंति वा जोइस्संति वा एक्कारस सहस्सा छच्च सोलस महग्गहसता चारं चरिंसु वा चरेंति वा चरिस्संति वा अट्ठासीतिं सतसहस्साइं चत्तालीसं च सहस्सा सत्त य सया तारागणकोडिकोडीणं सोभं सोभिंसु वा सोभेति वा सोभिस्संति वा । दीपरत्नसागर संशोधितः] [57] [17-चंदपन्नत्ति Page #59 -------------------------------------------------------------------------- ________________ [156] अद्वेव सतसहस्सा अब्भितरपुक्खरस्स विखंभो । पणयालसयसहस्सा माणुसखेत्तस्स विक्खंभो । [157] कोडी बातालीसं सहससा दो सता औणपन्नासा । माणुसखेत्तपरिरओ एमेव य पक्खरद्धस्स । [158] बावत्तरिं च चंदा बावत्तरिमेव दिणकरा दित्ता । पुक्खरवरदीवड्ढे चरंति एते पभासेंता । [159] तिण्णि सता छत्तीसा छच्च सहस्सा महग्गगाणं तु नक्खत्ताणं तु भवे सोलाई दुवे सहस्साइं । [160] अडयालसयसहस्सा बावीसं खलु भवे सहस्साइं । दो य सय पुक्खरद्धे तारागणकोडिकोडीणं । [161] बत्तीसं चंदसतं बत्तीसं चेव सूरियाण सतं । सयलं माणुसलोयं चरंति एते पभासेंता । [162] एक्कारस य सहस्सा छप्पि य सोला महग्गहाणं तु । छच्च सत्ता छण्णौया नक्खत्ता तिण्णि य सहस्सा [163] अट्ठासीतिं चत्ताई सयसहस्साइं मणुयलोगंमि । सत्त य सया अणूणा तारागणकोडीकोडीणं । [164] एसो तारापिंडो सव्वसमासेण मणुयलोयंमि । बहिया पुण ताराओ जिणेहिं भणिया असंखेज्जा । [165] एवतियं तारग्गं जं भणियं माणुसंमि लोगंमि । पाहडं-19 चारं कलंबुयापुप्फसंठितं जोइस चरति । [166] रविससिगहणक्खत्ता एवतिया आहिता मण्यलोए । जेसिं नामागोत्तं न पागता पन्नवेहिति । [167] छावढि पिडगाइं चंदादिच्चाण मणुयलोयम्मि । दो चंदा दो सूरा हुंति एक्केक्कए पिडए । [168] छावहि~ पिडगाइं नक्खत्ताणं तु मणुयलोयम्मि । छप्पन्नं नक्खत्ता हंति एक्केक्कए पिडए । [169] छावहि~ पिडगाइं महग्गहाणं तु मणुयलोयंमि । छावत्तरं गहसयं होइ एक्केक्कए पिडए । [170] चत्तारि य पंतीओ चंदादिच्चाण मण्यलोयम्मि । छावढि छावटुइं च होंति एक्किक्किया पंती । [171] छप्पन्नं पंतीओ नक्खत्ताणं तु मणुयलोयम्मि । छावहि~ छावहि~ हवंति एक्केक्किया पंती । दीपरत्नसागर संशोधितः] [58] [17-चंदपन्नत्ति Page #60 -------------------------------------------------------------------------- ________________ [172] छावत्तरं गहाणं पंतिसयं हवै मण्यलोयंमि । छावढि छावहि~ हवंति य एक्केक्किया पंती । [173] ते मेरुमणुचरंता पदाहिणावत्तमंडला सव्वे । अणवहितैहिं जोगेहिं चंदा सूरा गहगणा य । [174] नक्खत्ततारगाणं अवहिता मंडला मुणेयव्वा । तेवि य पदाहिणावत्तमेव मेरुं अनुचरंति । [175] रयणिकरदिणकराणं उड्ढं च अहे य संकमो नत्थि । मंडलसंकमणं पुणं सब्भंतरबाहिरं तिरिए । [176] रयणिकरदिणकराणं नक्खत्ताणं महग्गहाणं च । चारविसेसेणं भवे सुहदुक्खविही मणुस्साणं । [177] तेसिं पविसंताणं तावक्खेत्तं तु वड्ढते निययं । तेणेव कमेणं पणो परिहायति निक्खमंताणं । [178] तेसिं कलंबुयापुप्फसंठिता हंति तावखेत्तपहा । अंतो य संकुडा बाहिं वित्थडा चंदसूराणं । [179] केणं वड्ढति चंदो परिहाणी केण होति चंदस्स । कालो वा जोण्हो वा केणणभावेणं चंदस्स । [180] किण्हं राहुविमाणं निच्चं चंदेण होइ अविरहियं । चौरंगुलमप्पत्तं हिट्ठा चंदस्स तं चरति । [181] बावडिं-बावहि~ दिवसे-दिवसे तु सुक्कपक्खस्स । जं परिवड्ढति चंदो खवेइ तं चेव कालेणं । [182] पन्नरसइभागेण य चंदं पन्नरसमेव तं वरति । पाहडं-19 पन्नरसइभागेण य पुणोवि तं चेव वक्कमति । [183] एवं वड्ढति चंदो परिहाणी एव होइ चंदस्स । कालो वा जोण्हो वा एयणुभावेणं चंदस्स । [184] अंतो मणुस्सखेत्ते हवंति चारोवगा तु उववण्णा । पंचविहा जोतिसिया चंदा सूरा गहगणा य । [185] तेण परं जे सेसा चंदादिच्चगहतारनक्खत्ता । नत्थि गई नवि चारो उवद्वित्ता ते मुणेयव्वा । [186] एवं जंबुद्दीवे दुगुणा लवणे चउग्गुणा हुंति । लावणगा य तिगुणिता ससिसूरा घायईसंडे । [187] दो चंदा इह दीवे चत्तारि य सायरे लवणतोए । घायैसंडे दीवे बारस चंदा य सूरा य । [188] घायैसंडप्पभिति उद्दिट्ठा तिणिता भवे चंदा । आदिल्लचंदसहिता अनंतराणंतरे खेत्ते । दीपरत्नसागर संशोधितः] [59] [17-चंदपन्नत्ति Page #61 -------------------------------------------------------------------------- ________________ [189] रिक्खग्गहतरग्गं दीवसमुद्दे जतिच्छसी नाउं I तस्स ससीहिं गुणितं रिक्खग्गहतारगग्गं तु । [190] बहिता तु माणुसणगस्स चंदसूराणवट्ठिता जोआ । चंदा अभीइजुत्ता सूरा पुण हुंति पुस्सेहिं । [191] चंदातो सूरस्स य सूरा चंदस्स अंतरं होइ । पन्नाससहस्साइं तु जोयणाणं अणूणाई I [192] सूरस्स य सूरस्स य ससिणो ससिणो य अंतरं होइ । बाहिं तु माणुसणगस्स जोयणाणं सतसहस्सं । [193] सूरतरिया चंदा चंदंतरिया य दिणयरा दित्ता । चित्तंतरलेसागा सुहलेसा मंदसा य I [194] अट्ठासीतिं च गहा अट्ठावीसं च हुंति नक्खत्ता । एससीपरिवारो एत्तो ताराणं वोच्छामि I [195] छावद्विसहस्साइं नव चेव सताइं पंचसतराई । एससीपरिवारो तारागणकोडिकोडीणं [196]अंतो मणुस्सखेत्ते जे चंदिम-सूरिय-गह जाव तारारूवा ते णं देवा किं उड्ढोववण्णगा कप्पोववण्मगा विमाणोववण्णगा चारोववण्णगा चारट्ठितिया गतिरतिया गतिसमवण्णगा ता ते णं देवा नो उड्ढोववण्णगा नो कप्पोववण्मगा विमाणोववण्णगा चारोववण्मगा नो चारट्ठितिया गतिरतिया गतिसमावण्णाग उड्ढीमुहकलंबुयापुप्फसंठाणसंठितेहिं जोयणसाहस्सिएहिं तावक्खेत्तेहिं साहस्सियाहिं बाहिराहिं वेउव्वियाहिं परिसाहिं महताहसहस्सिएहिं - वाहय तंती - तल-ताल-तुडिय- घण-मुइंग पडुप्पवाइयरवेणं महता उक्कुट्ठिसीहनाद-बोलकलकलरवेणं अच्छं पव्वतरायं पदाहिणावत्तमंडलचारं मेरुं अनुपरियहंति ता स देवाणं जाधे इंदे चयति से कधमियाणिं पकरेंति वा चत्तारि पंच सामाणियदेवा तं ठाणं उवसंपज्जित्ताणं पाहुडं-12 विहरति जावण्णे तत्थ इंदे उववण्णे भवति ता इंदट्ठाणे णं केवतिएणं कालेणं विरहिते पन्नत्ते ता जहण्णेणं इक्कं समयं उक्कोसेणं छम्मासे ता बहिता णं माणुस्सक्खेत्तस्स जे चंदिम-सूरिय-गह गणनक्खत-तारारूवा ते णं देवा किं उड्ढोववण्णगा कप्पो ववण्णगा विमाणोववण्णगा चारट्ठितिया गतिरतिया गतिस-मावण्णगा ता ते णं देवा नो उड्ढोववण्णगा नो जाव गतिरतिया नो गतिसमावण्णगा पक्किट्टगसंठाणसंठितेहिं जोयणसयसहस्सिएहिं तावक्खेतेहिं सयसाहस्सियाहिं बाहिराहिं वेउव्वियाहिं जाव रवेणं दिव्वाइं भोगभोगाई भुंजमाणा विहरंति सुहलेसा मंदलेसा मंदायवलेसा चित्तंतरलेसा अण्णोण्णसमोगाढाहिं लेसाहिं कूडा इव ठाणठिता ते पदेसे सव्वतो समंता ओभासंति उज्जोवेंति वें पभासेंति ता तेसि णं देवाणं जाहे इंदे चयति से कहमियाणि पकरेंति ता चत्तारि पंच सामाणियदेवा तं ठाणं तहेव जाव छम्मासे । [197]ता पुक्खरवरं णं दीवं पुक्खरोदे नामं समुद्दे वट्टे वलयागारसंठाणसंठिते सव्वतो जाव चिट्ठति ता पुक्खरदे णं समुद्दे किं समचक्कवालसंठिते नो विसमचक्कवालसंठिते ता पुक्खरोदे णं समुद्दे केवतियं चक्कवालविक्खंभेणं केवतियं परिक्खेवेणं आहितेति वदेज्जा ता संखेज्जाई जोयणसहस्साइं आयाम-विक्खंभेणं संखेज्जाई जोयणसहस्साइं परिक्खवेणं आहितेति वदेज्जा ता पुक्खरवरोदे णं समुद्दे [दीपरत्नसागर संशोधितः] [60] [17-चंदपन्नत्ति] Page #62 -------------------------------------------------------------------------- ________________ केवतिया चंदा पभासेंसु वा पुच्छा तहेव ता पुक्खरोदे णं समुद्दे संखेज्जा चंदा पभासेंसु वा जाव संखेज्जाओ तारागणकोडिकोडीओ सोभं सोभेसु वा सोभेति वा सोभिस्संति वा एतेणं आभिलावेणं-वरुणवरेदीवे वरुणोदेसमुद्दे खीरवरेदीवे खीरवरेसमुद्दे घतवरेदीवे घतोदेसमुद्दे खोदवरेदीवे खोदोदेसमुद्दे नंदिस्सरवरे दीवे नंदिस्सरवरे समुद्दे अरुणोदेदीवे अरुणोदेसमुद्दे अरुणवरेदीवे अरुणवरेसमुद्दे अरुणवरोभासेदीवे अरुणवरोभासेसमुद्दे कुंडलेदीवे कुंडलोदेसमुद्दे कुंडलवरेदीवे कुंडलवरोदेसमुद्दे कुंडलवरोभासेदीवे कुंडलवरोभासेसमुद्दे सव्वेसिं विक्खंभपरिक्खवो जोतिसाइं पुक्खरोदसागरसरिसाइं ता कुंडवरोभासण्णं समुदं रुपए दीवे वट्टे वलयागारसंठाणसंठिते सव्वतो जाव चिट्ठति ता रुयए णं दीवे समचक्कवालसंठिते नो विसमचक्कवालसंठिते ता रुयए णं दीवे केवतियं चक्कवालविक्खंभेणं केवतियं परिक्खेवेणं आहितेति वदेज्जा ता असंखेज्जाइं जोयणसहस्साई चक्कवालविक्खंभेणं असंखेज्जाइं जोयणसहस्साइं परिक्खेवेणं आहितेति वदेज्जा ता रूयगे णं दीवे केवतिया चंदा पभासेसुं वा पुच्छा ता रुयगे णं दीवे असंखेज्जा चंदा पभासेंसु वा जाव असंखेज्जाओ तारागणकोडिकोडीओ सोभं सोभेसु वा सोभेति वा सोभिस्संति वा एवं रुयगे समुद्दे रुयगवरेदीवे रुयगवरोदे समुद्दे रुयगवरोभासेदीवे रुयगवरोभासेसमुद्दे एवं तिपडोयारा नेतव्वा जाव सूरेदीवे सूरोदेसमुद्दे सूरवरेदीवे सूरवरेसमुद्दे सूरवरोभासेदीवे सूरवरोभासेसमुद्दे सव्वेसिं विखंभपरिक्खेव-जोतिसाइं रुयगवरदीवसरिसाइं ता सूरवरोभासोदण्णं समुदं देवे नाम दीवे वट्टे वलयागारसंठाणसंठिते सव्वतो समंता संपरिक्खित्ताणं चिट्ठति जाव नो विसमचक्कवालसंठिते ता देवे णं दीवे केवतियं चक्क-वालविक्खंभेणं केवतियं परिक्खेवेणं आहितेति वदेज्जा ता असंखेज्जाइं जोयणसहस्साइं चक्कवाल-विक्खंभेणं असंखेज्जाइं जोयणसहस्साइं परिक्खेवेणं आहितेति वदेज्जा ता देवे णं दीवे केवतिया चंदा पभासेंसु वा पुच्छा तहेव तादेवे णं दीवे असंखेज्जा चंदा पभासेंसु वा जाव असंखेज्जाओ तारागण-कोडिकोडीओ सोभं सोभेसु वा सोभेति वा सोभेस्संति वा एवं देवोदे समुद्दे नागेदीवे नागोदेसमुद्दे जक्खेदीवे जक्खोदेसमुद्दे भूतेदीवे भूतोदेसमुद्दे सयंभुरमणेदीवे सयंभुरमणेसमुद्दे सव्वे देवदीवसरिसा । * मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च एगूणवीसैमं पाहुडं समत्तं . पाहुडं-20 / वीसैमं पाहुडं । [198] ता कहं ते अनुभावे आहितेति वदेज्जा तत्थ खलु इमाओ दो पडिवत्तीओ पन्नत्ताओ तत्थेगे एवमाहंसु-ता चंदिमसूरिया णं नो जीवा अजीवा नो घणा झुसिरा नो वरबोंदिधरा कलेवरा नत्थि मं तेसिं उट्ठाणेति वा कम्मेति वा वलेति वा वीरिएति वा पुरिसक्कारपरक्कमेति वा ते नोविज्जुलवंति नो असणिं लवंति नो थणितं लवंति अहे णं बादरे वाउकाए संमुच्छति समुच्छित्ता विज्जुपि लवंति असणिंपि लवंति थणितंपि लवंति-एगे पुण एवमाहंसु-ता चंदिमसूरिया णं जीवा नो अजीवा धणा नो झूसिरा वरबोदिंधरा नो कलेवरा अत्थि णं तेसि उट्ठाणेतिवा कम्मेति वा बलेति वा वीरिएति वा पुरिसक्कारपरक्कमेति वा ते विज्जुपि लवंति असणिंपि लवंति थणितंपि लंवति-वयं पुण एवं वदामो-ता चंदिमसूरिया णं देवा महिढिया0 जाव महाणुभावा वरत्थधरा वरमल्लधरा वरामभरणधारी अवोच्छित्ति-णयट्ठयाए अण्णे चयंति अण्णे उववज्जंति । [199] ता कहं ते राहुकम्मे आहितेति वदेज्जा तत्थ खलु इमाओ दो पडिवत्तीओ पन्नत्ताओ तत्थेगे एवमाहंसु-ता अत्यि णं से राहू देवे जे णं चंदं वा सूरे वा गेण्हति-एगे पुण एवमाहंसु-ता नत्थि णं दीपरत्नसागर संशोधितः] [61] [17-चंदपन्नत्ति Page #63 -------------------------------------------------------------------------- ________________ ताम से राहू देवे जे णं चंदं वा सूरं वा गेण्हति-तत्थ जेते एवमाहंसु-ता अत्थि णं से राहू देवे जे णं चंदं वा सूरं वा गेण्हति ते एवमाहंसु-ता राहू णं देवे चंदं वा सूरे वा गेण्हमाणे बुद्धतेणं गिण्हित्ता बुद्धतेणं मुयति बुद्धतेणं गिण्हित्ता मुद्धतेण मुयति मुद्धतेण गिण्हित्ता बुद्धतेणं मुयति मुद्धतेणं गिण्हित्ता मुद्धतेणं मुयति वामभुयंतेणं गिण्हित्ता वामभुयंतेणं मुयति वामभुयंतेणं गिण्हित्ता दाहिणभुयंतेणं मुयति दाहिणभुयंतेणं गिण्हित्ता वामभुयंतेणं मुयति दाहिणभुयंतेणं गिण्हित्ता दाहिणभुयंतेणं मुयति तत्थ जेते एवमाहंसु-ता नत्थि णं से राहू देवे जे णं चंदं वा सूरं वा गेण्हति ते एवमाहंस् तत्थ णं इमे पन्नरस कसिणपोग्गला0 सिंघाडए जडिलए खरए खतए अंजणे खंजणे सीतले हिमसीतले केलासे अरुणाभे परिज्जए नभसूरए कविलए पिंगलए राह, ता जया णं एते पन्नरस कसिणा पोग्गला सया चंदस्स लेसाणुबद्धचारिणो भवंति तया णं माणुसलोयंसि माणुसा एवं वदंति-एवं खलु राहू चंदं वा सूरं वा गेण्हति ता जया णं एते पन्नरस कसिणा पोग्गला नो सया चंदस्स वा सूरस्स वा लेसाणुबद्धचारिणो भवंति नो खलु तया णं माणुसलोयम्मि मणुस्सा एवं वदंति-एवं खलु राहू चंदं वा सूरं वा गेण्हति-वयं पुण एवं वदामो ता राहू णं देवे महिड्ढिए महाजुतीए महाबले महाजसे महाणुभावे वरत्थधरे वरमल्लधरे वराभणधारी राहुस्स णं देवस्स नव नाधेज्जा पन्नत्ता तं जहा- सिंधडए जडिलए खतए खरए दद्दरे मगरे मच्छे कच्छभे कण्हसप्पे ता राहुस्स णं देवस्स विमाणा पंचवण्णा पन्नत्ता तं जहा- किण्हा नीला लोहिता हालिद्दा सुक्किला अत्थि कालए राहुविमाणे खंजणवण्णाभे पन्नत्ते अत्थि नीलए राहुविमाणे लाउयवण्णाभे पन्नत्ते अत्थि लोहिए राहुविमाणे मंजिट्ठावण्णाभे पन्नत्ते अत्थि पीतए राहुविमाणेहालिद्दवण्णाभे पन्नत्ते अत्थि सुक्किलए राहुविमाणे भासरासिवण्णाभे पन्नत्ते ता जया णं राहुदेवे आगच्छमाणे वा गच्छमाणे वा विउव्वमाणे वापरियारेमाणे वा चंदस्स वासूरस्स वा लेस्संपुरत्थिमेणं आवरित्ता पच्चत्थिमेणं वीतीवयति तया णं पुरत्थिमेणं चंदे वा सूरे वा उवदंसेति पच्चत्थिमेणं राहू जया णं राहुदेवे आगच्छमाणे वा गच्छमाणे वा विउव्वमाणे वा परियारेमाणे वा चंदस्स वा सूरस्स वा लेसं दाहिणेणं आवरित्ता उत्तरेणं वीतीवयति तया णं दाहिणेणं चंदे वा सूरे वा उवदंसेति उत्तरेणं राहु एतेणं अभिलावेणं पच्चत्थिमेणं आवरित्ता पुरत्थिमेणं पाहडं-20 वीतीवयति उत्तरेणं आवरित्ता दाहिणेणं वीतीवयति जया मागच्छमाणे वा जाव परियारेमाणे वाचंदस्स वा सूरस्स वा लेसं दाहिणपुरत्थिमेणं वरित्ताउत्तरपच्चत्थिमेणं वीतीवयति तया णं दाहिणपुरत्तिमेणं चंदे वा सूरे वा उवदंसेति उत्तरपच्चत्थिमेणं राहू जया णं राहू देवे आगच्छमाणे वा जाव परियारेमाणे वा चंदस्स वा सूरस्स वा लेसं दाहिणपच्चत्थिमेणं आवरित्ता उत्तरपुरत्थिमेणं वीतीवयति तया णं दाहिणपच्चत्थिमेणं चंदे वा सूरे वा उवदंसेति उत्तरपुत्थिमेणं राहू एतेणं अभिलावेणं उत्तरपच्चत्थिमेणं आवरेत्ता दाहिणपुरत्थिमेणं वीतीवयति उत्तरपुरत्थिमेणं आवरेत्ता दाहिणपच्चत्थिमेणं वीतीवयति ता जया णं राहू देवे आगच्छमाणे वा जाव परियारेमाणे वा चंदस्स वा सूरस्स वा लेसं आवरेत्ता वीतिवयति तया णं मणुस्सलोए मणुस्सा वदंति-एवं खलु राहणा चंदे वा सूरे वा गहिते-एवं खलु राहणा चंदे वा सूरे वा गहिते ता जया णं राहू देवे आगच्छमाणे वा जाव परियारेमाणे वा चंदस्स वा सूरस्स वा लेसं आवरेत्ता पासेणं वीतीवयति तया णं मणुस्सलोयंमि मणुस्सा वदंति-एवं खलु चंदेण वा सूरेण वा राहुस्स कुच्छी भिण्णा-एवं खलु चंदेण वा सूरेणं वा राहुस्स कुच्छी भिण्णा ता जया णं राहुदेवे आगच्छमाणे वा जाव परियारेमाणे वा चंदस्स वा सूरस्स वा लेसंआवरेत्ता पच्चोसक्कति तया णं [दीपरत्नसागर संशोधितः] [62] [17-चंदपन्नत्ति Page #64 -------------------------------------------------------------------------- ________________ मणुस्सलोए मणुस्सा वदंति एवं खलु राहुणा चंदे वा सूरे वा वंते एवं खलु राहुणा चंदे वा सूरे वा वंते ता जया णं राहू देवे आगच्छमाणे वा जाव परियारेमाणे वा चंदस्स वा सूरस्स वा लेसं आवरेत्ता मज्झंमज्झेणं वीतीवयति तया णं मणुस्सलोए मणुस्सा वदंतिएवं खलु राहुणा चंदे वा सूरे वा वैयरिए एवं खलु राहुणा चंदे वा सूरे वा वैयरिए ता जया णं राहू देवे आगच्छमाणे वा जाव परियारेमाणे वा चंद वा सूरस्स वा लेसं आवरेत्ताणं अहे सपक्खिं सपडिदिसिं चिट्ठति तया णं मणुस्सलोयंसि मणुस्सा वदंति - एवं खलु राहुणा चंदे वा सूरे वा धत्थे एवं खलु राहुणा चंदे वा सूरे वा धत्थे ता कतिविहे णं राहू पन्नत्ते ता दुविहे पन्नत्ते तं जहा- धूवराहू य पव्वराहू य तत्थ णं जेसे ध्रुवराहू से णं बहुलपक्खस्स पाडिवए पन्नरसतिभागेणं पन्नरसतिभागं चंदस्स लेसं आवरेमाणे आवरेमाणे चट्ठति तं जहा- पढमाए पढमं भागं जाव पन्नरसीए पन्नरसमं भागं चरमे समए चंदे रत्ते भवै अवसेसे समए चंदे रत्ते य विरत्ते य भवति तमेव सुक्कपक्खे उवदंसेमाणे उवदंसेमाणे चिट्ठति तं जहा- पढमे पढमं भागं जाव पन्नरसीए पन्नरसमं भागं चरिमे समए चंदे विरत्ते भवति अवसेसे समए चंदे रत्ते य विरत्ते य भवै तत्थ णं जेसे पव्वराहू से जहण्णेणं छण्हं मासाणं उक्कोसेणं बायालोसाए मासाणं चंदस्स अडतालीसाए संवच्छराणं सूरस्स । [200]ता कहं ते चंदे ससी - चंदे ससी आहितेति वदेज् ता चंदस्स णंजोतिसिंदस्स जोतिसरण्णो मियंके विमाणे कंता देवा कंताओ देवीओ कंताई आसण-सयण-खंभभंडमत्तोवगरणाई अप्पणावि य णं चंदे देवे जोतिसिंदे जोतिसराया सोमेकंते सुभगे पियदंसणे सुरूवे ता एवं खलु चंदे ससीचंदे ससी आहितेति वदेज्जा ता कहं ते सूरे आदिच्चे - सूरे आदिच्चे आहितेति वदेज्जा ता सूरादिया णं समयाति वा आवलियाति वा आणापाणूति वा थोवेति वा जाव ओसप्पिणि-उस्सप्पिणीति वा एवं खलु सूरे आदिच्चे-सूरे आदिच्चे आहितेति वदेज्जा । [201]ता चंदस्स णं जोतिंसिंदस्स जोतिसरण्णो कति अग्गमहिसीओ पन्नत्ताओ ता चत्तारि अग्गमहिसीओ पन्नत्ताओ तं जहा - चंदप्पभा दोसिणाभा अच्चिमाली पभंकरा जहा हेट्ठा तं चेव जाव नो चेव णं मेहुणवत्तियं एवं सूरस्सवि भाणितव्वं ता चंदिमसूरिया णं जोतिसिंदा जोतिसरायाणो केरिस कामभोगे पच्चणुभवमाणा विहरंति ता से जहानामए - केइ पुरिसे पढमजोव्वणुट्ठाणबलसमत्थे पढमजोव्व पाहुडं-20 णुट्ठाणबल-समत्थाए भारियाए सद्धिं अचिरवत्तविवाहे अत्थत्थी अत्थगवेसणयाए सोलसवास-विप्पवसिते से णं ततो लद्धट्ठे कयकज्जे अणहसमग्गे पुणरवि नियगधरं हव्वमागए पहाते कतबलिकम्मे कतकोतुक-मंगलपायच्छिते सुद्धप्पावेसाई मंगलाई वत्थाइं पवर परिहिते अप्पमहग्घाभरणालंकितसरीरे मणुण्णं थालीपागसुद्धं अठ्ठारसवंजणाउलं भोयणं भुत्ते समाणे तंसि तारिसगंसि वासघरंसि अंतो सचित्तकम्मे बाहीरओ दूमिय-धट्ठ-मट्ठे विचित्तौल्लोय-चिल्लियतले बहुसमसुविभत्तभूमिभाए मणिरयण-पणासितंधयारे कालागुरुपवरकुंदुरुक्क-तुरुक्क-धूव-मघ-मघेंत गंधुद्धयाभिरामे सुगंधवरगंथिते गंधवट्टिभूते तंसि तारिसगंसि सयणिज्जंसि दुहओ उण्णए मज्झे नत-गंभीरे सालिंगणवट्टिए उभओ विब्बोयणे सुरम्मे गंगापुलिणवालुयाउद्दालसालिसए सुविरइयरयत्ताणे ओयवियखोमियखोमदुगूलपट्टपडिच्छयाणे रत्तंसुयसंवुडे सुरम्मे आईणगरूतबूरणवणीततूलफासे सुगंधवरकुसुमचुण्णसयणोवयारकलिए ताए तारिसाए भारियाए सद्धिं सिंगारागारचारुवेसाए संगतगतहसितभणितचिट्ठतसंलावविलासणउणजुत्तोवयारकुसलाए अनुरत्ताए अविरत्ताए मणोमुकूलाए एगंतरतिपसत्ते अन्नत्थ कत्थइ मणं अकुव्वमाणे इट्ठे सद्दफरिसरसरूवगंधे पंचविधे माणुस्स [दीपरत्नसागर संशोधितः ] [63] [17-चंदपन्नत्ति] Page #65 -------------------------------------------------------------------------- ________________ कामभोगे पच्चणुभवमाणे विहरेज्जा ता से णं पुरिसे विउसमणकालसमयंसि केरिसयं साता-सोक्खं पच्चणुभवमाणे विहरति ओरालं समणाउसो ता तस्स णं पुरिसस्स कामभोगेहिंतो एते अनंतगुणविसिहतरा चेव वाणमंतराणं देवाणं कामभोगा वाणमंतराणं देवाणं कामभोगेहितो अनंतगुण-विसिद्वतरा चेव असुरिंदवज्जियाणं भवणवासीणं देवाणं कामभोगा असुरिंदवज्जियाणं भवणवासीणं देवाणं कामभोगेहिंतो अनंतगुणविसिट्ठतरा चेव असुरकुमाराणं इंदभूयाणं देवाणं कामभोगा असुरकुमाराणं इंदभूयाणं देवाणं कामभोगेहिंतो अनंतुगुणविसिट्ठतरा चेव गहगणनक्खत्ततारारूवाणं कामभोगा गहगणणक्खत्त-तारारूवाणं कामभोगेहिंतो अनंतगुणविसिद्वतरा चेव चंदिमसूरियाणं देवाणं कामभोगा ता एरिसए णं चंदिमसूरिया जोतिसिंदा जोतिसरायाणो कामभोगे पच्चणुभवमाणा विहरंति । / [202] तत्थ खलु इमे अट्ठासीतिं महग्गहा पन्नत्ता तं जहा- इंगालए वियालए लोहितक्खे सणिच्छरे आहुणिए पाहणइए कणे कणए कणकणए कणविताए कणसंताणए सोमे सहिते आससणे कज्जोवए कब्बडए अयकरए दुंदुभए संखे संखणाभे संखवण्णाभे कंसे कंसणाभे कंसवण्णाभे नीले नीलोभासे रुप्पे रुप्पोभासे भासे भासरासी तिले तिलुप्फवण्णे दगे दगवण्णे काए काकंधे इंदग्गी धुमकेतु हरी पिंगलए बुधे सुक्के बहस्सई राहू अगत्थी माणवगे कासे फासे धुरे पम्हे वियडे विसंधीकप्पे नियल्ले पयल्ले जडियायलए अरुणे अग्गिल्लए काले महाकाले सोत्थिए सोवत्थिए वद्धमाणगे पलंबे निच्चालोए निच्चुज्जोते सयंपभे ओभासे सेयंकरे खेमंकरे आभंकरे पभंकरे अरए विरए असोगे वीतसोगे विमले वितत्ते विवत्थे विसाले साले स्व्ते अणियट्टी एगजडी दुजडी करकरिए रायग्गले पुप्फकेतू भावकेतू । [203] इंगालए वियालए लोहितंके सणिच्छरे चेव । आहुणिए पाहुणिए कणाकसणामावि णं चेव । [204] सोमे सहिते अस्सासणे य कज्जोवए य कब्बरए । अयकरए दुंदुभए संखसणामावि तिण्णेव । [205] तिण्णेव कंसणामा नीले रुप्पी य हंति चत्तारि । भास तिल पुप्फवण्णे दगवण्णे काय बंधे य । [206] इंदग्गि धूमकेतू य हरि पिंगलए बुधे य सुक्के य । पाहुडं-20 बहसति राहु अगत्थी माणवए कामफासे य । [207] धुरए पमुहे वियडे विसंधिकप्पे पयल्ले । जडियाइल्लए अरुणे अग्गिल काले महाकाले । [208] सोत्थिय सोवत्थिय वद्धमाणग तथा पलंबे य । निच्चालोए निच्चज्जोए सयंपभे चेव ओभासे । [209] सोयंकरे खेमंकर आभंकर पंभकरे य बोधव्वे । अरए विरए य तधा असोगे तह वीतसोगे य । [210] विमल वितत्त विवत्थे विसाल तह साल सुव्वते चेव अणियट्टि एगजडि य होई बिजडी य बोधव्वे । [211] कर करिए रायग्गल बोधव्वे पुप्फ भावकेतू य । दीपरत्नसागर संशोधितः] [64] [17-चंदपन्नत्ति Page #66 -------------------------------------------------------------------------- ________________ अट्ठासीति खलु गहा नेतव्वा आणुपुव्वीए । . वीसैमं पाहुई समत्तं . [212] इह एस पाहुडत्था अभव्वजणहिययदुल्लहा इणमो । उविकत्तिता भगवती जोतिसरायस्स पन्नत्ती । [213] एस गहितावि संति थद्धे गारविय-माणि-पडीणीए । अबहुस्सुए णं देया तव्विवरीते भवे देया । [214] सद्धा-धिति-उट्ठाणुच्छाह-कम्म-बल-वीरिय-पुरिसकारेहिं । जो सिक्खिओवि संतो अभायणे पक्खिवेज्जाहि । [215] सो पयवण-कुल-गण-संधबाहिरो नाणविणयपरिहीणो । अरहंतथेरगणहरमरं किर होति वोलीणो । [216] तम्हा धिति-उट्ठाणुच्छाह-कम्म-बल-वीरियसिक्खियं नाणं । धारेयव्वं नियमा ण य अविणीएस् दायव्वं । [217] वीरवरस्स भगवतो जरमरणकिलेसदोसरहियस्स । वंदामि विणयपणतो सोक्खुप्पाए सदा पाए । [218] ई संगहणी गाहा । 0 मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च चंदपन्नत्ति उवंगं समत्तं . 17 चंदपन्नत्ती- छठं उवंगं समत्तं Proof correction is not done dIparatnasAgara saMzodhitaH] [65] [17-caMdapannatti