________________
इमाई पुरत्थिमपच्चत्थिमाइं जंबुद्दीवभागाइं तिरियं करेंति करेत्ता दाहिणुत्तराई जंबुद्दीवभागाइं तामेव राओ ते णं इमाइं दाहिणुत्तराई पुरत्थिमपच्चत्थिमाणि य जंबुद्दीवभागाइं तिरियं करेंति करेत्ता जंबुद्दीव्वस्स दीवस्स पाईणपडीणायताए जाव छेत्ता दाहिणपुरथिमिल्लंसि उत्तरपच्चत्थिमिल्लंसि य चउभागमंडलंसि इमीसे रयणप्पभाए बहुसमरमणि-ज्जाओ भूमिभागाओ अट्ठ जोयणसयाइं उड्ढं उप्पइत्ता एत्थ णं पाओ दुवे सूरिया आगासंसि उत्तिद्वंति ।।
• बीए पाहुड़े पढमं पाहुडपाहुडं समत्तं .
। बीयं पाहुडपाहुडं । [३६] ता कहं ते मंडलाओ मंडलं संकममाणे सूरिए चारं चरति आहिताति वएज्जा तत्थ पाहुडं-२, पाहुडपाहुडं-२
खलु इमाओ दुवे पडिवत्तीओ पन्नत्ताओ तत्थेगे एवमाहंसु-ता मंडलओ मंडलं संकममाणे सूरिए भेयघाएणं संकमति-एगे एवमाहंसु, एगे पुण एवमाहंसु-ता मंडलाओ मंडलं संकममाणे सूरिए कण्णकलं निव्वेढेति तत्थ जेते एवमाहंसु-ता मंडलाओ मंडलं संकममाणे सूरिए भेयघाएणं संकमति तेसि णं अयं दोसे ता जेणंतरेणं मंडलाओ मंडलं संकममाणे सूरिए भेयघाएणं संकमति एवतियं च णं अद्धं पुरतो न गच्छति पुरतो अगच्छमाणे मंडलकालं परिहवेति तेसि णं अयं दोसे तत्थ जेते एवमाहंस-ता मंडलाओ मंडलं संकममाणे सूरिए कण्णकलं निव्वेढेति तेसि णं अयं विसेसे ता जेणंतरेणं मंडलाओ मंडलं संकममाणे सूरिए कण्णकलं निव्वेढेति एवतियं च णं अद्ध पुरतो गच्छति पुरतो गच्छमाणे मंडलकालं न परिहवेति तेसि णं अयं विसेसे तत्थ जेते एवमाहंसु-ता मंडलाओ मंडलं संकममाणे सूरिए कण्णकलं निव्वेढेइ एतेणं नएणं नेयव्वं नो चेव णं इतरेणं ।
• बीए पाहुडे बीयं पाहुडपाहुडं समत्तं .
॥ तच्चं पाहुडपाहुडं । [३७] ता केवतियं ते खेत्तं सूरिए एगमेगेमं मुहत्तेणं गच्छति आहितातिवएज्जा तत्थ खलु इमाओ चत्तारि पडिवत्तीओ पन्नत्ताओ तत्थ एगे एवमाहंसु-ता छ छ जोयणसहस्साइं सूरिए एगमेगेणं मुहुत्तेणं गच्छति-एगे पुण एवमाहंसु-ता पंच-पंच जोयणसहस्साइं सूरिए एगमेगेणं मुहुत्तेणं गच्छतिएगे पुण एवमाहंसु-ता चत्तारि-चत्तारि जोयणसहस्साइं सूरिए एगमेगेणं मुहत्तेणं गच्छति-एगे पुण एवमाहंसुता छवि पंचवि चत्तारिवि जोयणसहस्साइं सरिए एगमेगेमं महत्तेणं गच्छति-तत्थ जेते एवमाहंस-ता छ छ जोयणसहस्साई सूरिए एगमेगेणं मुहुत्तेणं गच्छति ते एवमाहंसु-ता जया णं सूरिए सव्वब्भंतरं मंडलं उव-संकमित्ता चारं चरति तया णं उत्तमकट्ठपत्ते उक्कोसे अट्ठारसमुहुत्ते दिवसे भवइ जहणिया वालसमहत्ता राती भवति तंसि च णं दिवसंसि एग जोयणसयसहस्सं अट्ठ य जोयणसहस्साइं तावक्खेत्ते पन्नत्ते ता जया णं सूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरति तया णं उत्तम-कट्ठपत्ता उक्कोसिया अट्ठार-समुहुत्ता राती भवति जहण्णए दुवालसमुहुत्ते दिवसे भवइ तंसि च णं दिवसंसि बावत्तरि जोयणसहस्साइं तावक्खेत्ते पन्नत्ते० तत्थ जेते एवमाहंसु-ता पंच-पंच जोयणसहस्साइं सूरिए एगमेगेणं मुहुत्तेणं गच्छति ते एवमाहंसु-ता जया णं सूरिए सव्वब्भंतर मंडलं उवसंकमित्ता चारं चरति तहेव दिवसराइप्पमाणं तंसि च णं दिवसंसि नवतिं जोयणसहस्साइं तावक्खत्ते पन्नत्ते ता जया णं सूरिए [दीपरत्नसागर संशोधितः]
[13]
[१७-चंदपन्नत्ति