________________
सव्व-बाहिरं मंडलं उवसंकमित्ता चारं चरइ तया णं तं चेव राइंदियप्पमाणं तंसि च णं दिवसंसि सट्ठि जोयण-सहस्साइं तावक्खेत्ते पन्नत्ते० तत्थ णं जेते एवमाहंसुता चत्तारि - चत्तारि जोयणसहस्साइं सूरिए एगमेगेणं मुहुत्तेणं गच्छइ ते एवमाहंसु-ता जया णं सूरिएसव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरति तया णं दिवसराई तहेव तंसि च णं दिवसंसि बावत्तरिं जोयणसहस्साइं तावक्खेत्ते पन्नत्ते ता जया णं सूरि सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरति तया णं राइंदियं तहेव तंसि च णं दिवसंसिअडतालीसंजोयणसहस्साइं तावक्खेत्ते पन्नत्ते [तया णं चत्तारि - चत्तारि जोयणसहस्साइं सूरिए एगमेगेणं मुहुत्तेणं गच्छति] तत्थ जेते एवमाहंसु-ता छविपंचविचत्तारिवि- जोयणसहस्साइं सूरिए एगमेगेणं मुहुत्तेणं गच्छति ते एवमाहंसु-ता सूरिए णं उग्गमणमुहुत्तंसि अत्थमण-मुहुत्तंसि य सिग्घगती भवति तया णं छ-छ जोयणसहस्साइं एगमेगेणं मुहुत्तेणं गच्चति मज्झिमतावक्खेत्तं समासादेमाणे- समासादेमाणे सूरिए मज्झिमगती भवति तया णं पंच-पंच जोयणसहस्साइं एगमेगेणं मुहुत्तेणं
पाहुडं-२, पाहुडपाहुडं-३
गच्छति मज्झिमं तावक्खेत्तं संपत्ते सूरिए मंदगती भवति तया णं चत्तारि चत्तारि जोयणसहस्साइं एगमेगेणं मुहुत्तेणं गच्छति तत्थ को हेतूति वएज्जा ता अयण्णं जंबुद्दीवे दीवे सव्वदीवसमुद्दाणं सव्वब्भंतराए जाव परिक्खेवेणं ता जया णं सूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरति तया णं दिवसराई तहेव तंसि च णं दिवसंसि एक्काणउतिं जोयणसहस्साइं तावक्खेत्ते पन्नत्ते ता जया णं सूरि सव्वबाहिरं मंडलं उवसंकमित्ता चटारं चरति तया णं राइंदियं तहेव तस्सिं च णं दिवसंसि एगट्ठिजोयणसहस्साइं तावक्खेत्ते पन्नत्ते तया णंछवि पंचवि चत्तारिवि जोयणसहस्साइं सूरिए एग मुहुत्तेणं गच्छति-वयं पुण एवं वयामो-ता सातिरेगाई पंच-पंचजोयणसहस्सिं सूरिए एगमेगेणं मुहुत्तेणं गच्छति तत्थ को हेतूति वएज्जा ता अयण्मं जंबुद्दीवे दीवे सव्वदीवसमुदद्णं सव्वब्भंतराए जा परिक्खेवेणं ता जया णं सूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरति तया णं पंच-पंच जोयणसहस्साइं दोण्णि य एक्कावण्णे जोयणसए एगूणतीसं च सद्विभागे जोयणस्स एगमेगेणं मुहुत्तेणं गच्छति तया णं इहगतस्स मणुस्सस्स सीतालीसाए जोयणसहस्सेहिं दोहि य तेवट्ठेहिं जोयणसएहिं एगवीसाए य सद्विभागेहिं जोणस्स सूरिए चक्खुप्फासं हव्वमागच्छइ तया णं दिवसे राई तहेव ।
से निक्खममाणे सूरिए नवं संवच्छरं अयमाणे पढमंसि अहोरत्तंसि अब्भिंतराणंतरं मंडलं उवसंकमित्ता चारं चरति ता जया णं सूरिए अब्भिंतराणंतरं मंडलं उवसंकमित्ता चारं चरति तया णं पंचपंच जोयणसहस्साइं दोण्णि य एक्कावण्णे जोयणसए सीतालीसं च सद्विभागे जोयणस्स एगमेगेणं मुहुत्तेणं गच्छति तया णं इहगतस्स मणुसस्स सीतालीसाए जोयणसहस्सेहिं अउणासीते य जोयस सत्तावण्णाए सट्ठिभागेहिं जोयणस्स सट्ठिभागं च एगट्ठिहा छेत्ता अउणावीसाए चुण्णियाभागेहं सूरिएचक्खुप्फासं हव्वमागच्छति तया णं दिवसराई तहेव से निक्खममाणे सूरिए दोच्चंसि अहोरत्तंसि अभिंतरतच्चं मंडलं उवसंकमित्ता चारं चरति जोयणसहस्साइं दोण्णि य बावण्णे जोयणसए पंच य सट्ठिभागे जोयणस्स एगमेगेणं मुहुत्तेणं गच्छति तया णं इहगतस्स मणूसस्स सीतालीसाए जोयणसहस्सेहिं छण्णउतीए य जोयणेहिं तेत्तीसाए य सद्विभागेहिं जोयणस्स सद्विभागं च एगट्ठिहा छेत्ता दोहिं चुण्णियाभागेहिं सूरिए चक्खुप्फासं हव्वमागच्छति तया णं दिवसराई तहेव एवं खलु एतेणं उवाएणं निक्खममाणे सूरिए तयाणंतराओ तयाणंतरं मंडलाओ मंडलं संकममाणे संकममाणे अट्ठारस-अट्ठार सट्ठिभागे जोयणस्स एगमेगे मंडले मुहुत्तगतिं अभिवुड्ढमाणे- अभिवुड्ढेमाणे चुलसीतिं सीताइं जोयणाई [दीपरत्नसागर संशोधितः]
[14]
[१७-चंदपन्नत्ति]