________________
[२८] ता के ते चिन्नं पडिचरइ आहितेति वएज्जातत्थ खलु इमे दुवे सूरियाभारहे चेव सूरिए एरवए चेव सूरिए ता एते णं दुवे सूरिया तीसाए तीसाए मुहुत्तेहिं एगमेगं अद्धमंडलं चरंति सट्ठिएपाहुडं-१, पाहुडपाहुडं-३
सट्ठीए मुहुत्तेहिं एगमेगं मंडलं संघार्तेति ता निक्खममाणा खलु एते दुवे सूरिया नो अण्णमण्णस्स चिणं पडिचरंति पविसमाणा खलु एते दुवे सूरिया अण्णमण्णस्स चिण्णं पडिचरंति तं सतमेगं चोयालं तत्थ णं को हेतूति वएज्जा ता अयण्णं जंबुद्दीवे दीवे सव्वदीवसमुद्दाणं सव्वब्भंतराए जाव परिक्खेवेणं तत्थ णं यं भारहए चेव सूरिए जंबुद्दीवस्स दीवस्स पाईणपडिणायताए उदीणदाहिणायताए जीवाए मंडलं चउवीसणं सएणंछेत्ता दाहिणपुरत्थिमिल्लंसि चउभागमंडलंसि वाणउतिं सूरियगताइं चिण्णइं पडिवरइ उत्तरपच्चत्थि मिलंसि चउभागमंडलंसि एक्काणउतिं सूरियागताइं जाई सूरिए अप्पाणं चेव चिण्णाई पडिचरइ तत्थ अयं भारहे सूरिए एरवयस्स सूरियस्स जंबुद्दीवस्स दीवस्स पाईणपडीणायताए जाव छेत्ता उत्तरपुरत्थिमिल्लंसि चउभागमंडलंसि वाणउतिं सूरियगताइं जाई सूरिए परस्स चिण्णाई पडिचरइ दाहिणपच्चत्थिमिल्लंसि चउभागमंडलंसि एक्काउणतिं सूरियगताई जाई सूरिए परस्स चेव चिण्णाई पडिचरइ तत्थ अयं एरव सूरिए जंबुद्दीवस्स दीवस्स पाईणपडीणायताए जाव छेत्ता उत्तरपुरत्थिमिल्लंसि चउब्भगमंडलंसि बाणउत्ति सूरियगत्ताइं जाई सूरिए अप्पणा चेव चिण्णाइं पडिचरइ दाहिणपुरत्थिमिल्लंसि चउभागमंडलंसि एक्काणउतिं सूरियगताइं जाई सूरिए अप्पणा चेव चिण्णाई पडिचरइ तत्थ अयं एरावतिए सूरिए भारहस्स सूरियस्स जंबुद्दीवस्स दीवस्स पाईणपडिणायताए जाव छेत्ता दाहिणपच्चत्थिमिल्लंसि चउभागमंडलंसि बाणउतिं सूरियगताइं सूरिए परस्स चिण्णाई पडिचरइ उत्तरपुरत्थिमिल्लंसि च भागमंडलंसि एक्काणउतिं सूरियगताइं जाई सूरिए परस्स चेव चिण्णाई पडिचरइ ता निक्खममाणा खलु एते दुवे सूरिया नो अण्णमण्णस्स चिण्णं पडिचरंति पविसमाणा खलु एते दुवे सूरिया अण्णमण्णस्स चिण्णं पडिचरंति सतगं चोयालं गाहाओ ।
• पढमे पाहुडे तच्चं पाहुडपाहुडं समत्तं •
[] चउत्थं पाहुडपाहुडं []
[२९] ता केवतियं एते दुवे सूरिया अण्णमण्णस्स अंतरं कट्टु चारं चरंति आहितातिवज्ज तत्थ खलु इमाओ छ पडिवत्तीओ तत्थ एगे एवमाहंसु-ता एगं जोयणसहस्सं एगं च तेत्तीस जोयणसत्तं अण्णमण्णस्स अंतरं कट्टु सूरिया चारं चरंति आहिताति वएज्जा - एगे एवमाहंसु एगे पुण एवमाहंसु-ता गं जोयणसहस्सं एगं च चउतीसं जोयणसयं अण्णमण्णस्स अंतरं कट्टु सूरिया चारं चरंति आहिताति वएज्जाएगे एवमाहंसु एगे पुण एवमाहंसु-ता एगं जोयणसहस्सं एगं च पणतीसं जोयणसयं अण्णमण्णस्स अंतरं कट्टु सूरिया चारं चरंति आहिताति वएज्जा- एगे एवमाहंसु एवं एगं दीवं एगं समुद्दं० एगे पुण एवमाहंसु एगे पुण एवमाहंसु-ता तिण्णि दीवे तिण्णि समुद्दे अण्णमण्णस्स अंतरं कट्टु सूरिया चारं चरंति आहिताि वएज्जा-एगे एवमाहंसु, वयं पुण एवं वयामो-ता पंच पंच जोयणाइं पणतीसं च एगट्ठिभागे जोणस्स एगमेगे मंडले अण्णमण्णस्स अंतर अभिवड्ढेमाणा वा निवड्ढेमाणा वा सूरिया चारं चरंति आहिताति वज्जा तथ णं को हेतूति वएज्जा ता अयण्णं जंबुद्दीवे दीवे सव्वदीवसमुद्दाणं सव्वब्भं-तराए जाव परिक्खेवेणं पन्नत्ते ता जया णं एते दुवे सूरिया सव्वब्भंतरमंडलंडवसंकमित्ता चारं चरंति तया णं नवणउतिं जोयणसहस्साइं छत्त चत्ताले जोयणसए अण्णमण्णस्स अंतरं कट्टु चारं चरंति आहिताति वएज्जा तया णं उत्तमकट्ठपत्ते [दीपरत्नसागर संशोधितः]
[6]
[१७-चंदपन्नत्ति]