________________
उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ जहण्णिया दुवालसमुहुत्ता राती भवति ते निक्खममाणा सूरिया नवं संवच्छंर अयमाणा पढमंसि अहोरत्तंसि अब्भितराणंतरं मंडलं उवसंकमित्ता पाहुडं-१, पाहुडपाहुडं-४
चारं चरंति ता जया णं एते दुवे सूरिया अब्भितराणंतरं मंडल उवसंकमित्ता चारं चरंति तया णं नवणवतिं जोयणसहस्साइं छच्च पणयाले जोयणसए पणवीसं च एगट्ठिभागे जोयणस्स अण्णमण्णस्स अंतरं कट्ट चारं चरंति आहिताति वएज्जा तया णं अट्ठारसमुहत्ते दिवसे भवइ दोहिं एगद्विभागमुहुत्तेहिं ऊणे दुवाल-समुहुत्त राती भवति दोहिं एगट्ठिभागमुहुत्तेहिं अहिया ते निक्खममाणा सूरिया दोच्चंसि अहोरत्तंसि अन्भिंतरं तच्चं मंडलं उवसंकमित्ता चारं चरंति ता जया णं एते दुवे सूरिया अन्भिंतरं तच्चं मंडलं उवसंक-मित्ता चारं चरंति तया णं नवणवतिं जोयणसहस्साइं छच्च इक्कावण्णे जोयणसए नव य एगढिभागे जोयणस्स अण्णमण्णस्स अंतरं कट्ट चारं चरंति आहिताति वएज्जा तया णं अट्ठारसमुहुत्ते दिवसे भवइ-चउहिं एगद्विभागमहत्तेहिं ऊणे दवालसमहत्ता राती भवति चउहिं एगद्विभागमहत्तेहिं अहिया एवं खल एतेणवाएणं निक्खममाणा एते वे सूरियातयाणंतराओ तयाणंतरं मंडलाओ मंडलं संकममाणा-संकममाण पंच-पंच जोयणाइं पणतीसं च एगट्ठिभागे जोयणस्स एगमेगे मंडले अण्णमण्णस्स अंतरं अभिवड्ढेमाणाअभिवड्ढेमाणा सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरंति ता जया णं एते दुवे सूरिया सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरंति तया णं एगं जोयणसयसहस्सं छच्च सट्टे जोयणसए अण्णमण्णस्स अंतरं कट्ट चारं चरंति तया णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राती भवति जहण्णए दुवालसमुहुत्ते दिवसे भवइ एस णं पढमे छम्मासे एस णं पढमस्स छम्मासस्स पज्जवसाणे, ते पविसमाणा सूरिया दोच्चं छम्मासं अयमाणा पढमंसि अहोरत्तंसि बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरंति ता जया णं एते दवे सूरिया बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरंति तया णं एगं जोयणसयसहस्सं छच्च चउप्पण्णे जोयण-सए छव्वीसं च एगट्ठिभागे जोयणस्स अण्णमण्णस्स अंतरं कट्ट चारं चरंति आहिताति वएज्जा तया णं अट्ठारसमुहुत्ता राती भवति दोहिं एगढिभागमुहुत्तेहिं ऊणा दुवालसमुहुत्ते दिवसे भवइ दोहिं एगट्ठिभाग-मुहुत्तेहिं अहिए ते पविसमाणा सूरिया दोच्चंसि अहोरत्तंसि बाहिरं तच्चं मंडलं उवसंकमित्ता चार चरंति वा जया णं एते दुवे सूरिया बाहिरं तचं मंडलं उवसंकमित्ता चारं चरंति तया णं एगं जोयणसय-सहस्सं छच्च अडयाले जोयणसए बावण्णं च एगट्ठिभागे जोयणस्स अण्णमण्णस्स अंतरं कट्ट चारं चरंति तया णं अट्ठारसमुहत्ता राती भवति चउहिं एगद्विभागमुहुत्तेहिं ऊणा दुवालसमुहत्ते दिवसे भवइ चउहिं एगद्विभाग-मुहुत्तेहि अहिए एवं खलु एतेणुवाएणं पविसमाणा एते दुवे सूरिया तयाणंतराओ जाव पणतीसे एगद्विभागे जोयणस्स एगमेगे मंडले अण्णमण्णस्स अंतर निवडढेमाणा-निवडढेमाणा सव्वब्भंतरमंडलं उवसंकमित्ता चारं चरंति ता जया णं एते सूरिया सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरंति तया णं नवणउतिं जोयण-सहस्साई छच्च चत्ताले जोयणसए अण्णमण्णस्स अंतरं कट्ट चारं चरंति तया णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ जहण्णिया दुवालसमुहुत्ता राती भवति एस णं दोच्चे छम्मासे एस णं दोच्चस्स छम्मासस्स पज्जवसाणे एस णं आदिच्चे संवच्छरे एस णं आदिच्चस्स संवच्छरस्स पज्जवसाणे ।
• पढमे पाहुडे चउत्थं पाहुडपाहुइं समत्तं .
[] पंचमं पाहुडपाहुडं []
दीपरत्नसागर संशोधितः]
[7]
[१७-चंदपन्नत्ति