________________
[३०] ता केवतियं ते दीवं समुदं वा ओगाहित्ता सूरिए चारं चरइ आहितेति वएज्जा तत्थ खलु इमाओ पंच पडिवत्तीओ पन्नत्ताओ तत्थ एगे एवमाहंसु-ता एगं जोयणसहस्सं एगं च चेत्तीसं जोयण-सयं दीवं समुदं वा ओगाहित्ता सूरिए चारं चरइ आहितेति वएज्जा-एगे एवमाहंसु, एगे पुण
एवमाहंसु-ता पाहुडं-१, पाहुडपाहुडं-५
एगं जोयणसहस्सं एगं च चउत्तीसं जोयणसयं दीवं समुदंवा ओगाहित्तासूरिए चारं चरइ आहितेति वएज्जा-एगे एवमाहंसु, एगे पुणएवमाहंसु-ता एग जोयणसहस्सं एगं चपणतीसं जोयणसयं दीवं समुदं वा ओगा-हित्ता सूरिए चारं चरइ आहितेति वएज्जा-एगे एवमाहंसु एगे पुण एवमाहंसु-ता अवड्ढं दीवं समुई वा ओगाहित्ता सूरिए चारं चरइ आहितेति वएज्जा-एगे एवमाहंसु एगे पुण एवमाहंसु-ता किंचि दीवं समुदंवा ओगाहित्ता सूरिए चारं चरइ आहितेति वएज्जा-एगे एवमाहंसु तत्थ जेते एवमाहंसु-ता एगं जोयणसहस्सं एगं च तेत्तीसं जोयणसयं दीवं समदं वा ओगाहित्ता सरिए चारं चरड़ ते एवमाहंस-ता जया णं सूरिए सव्व-भंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं जंबुद्दीवं दीवं एगं जोयणसहस्सं एगं च तेत्तीसं जोयणसयं ओगाहित्तासूरिए चारं चरइ तया णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ जहण्णिया दुवाल-समुहुत्ता राती भवति ता जया णं सूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ तया णं लवणसमुदं एगं जोयणसहस्सं एगं च तेत्तीसं जोयणसयं ओगाहित्ता चार चरइ तया णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठार-समुहुत्ता राती भवति जहण्णए दुवालसमुहुत्ते दिवसे भवइ एवं चोत्तीसं जोयणसयं एवं पणतीस जोयणसयं तत्थ जेते एवमाहंसु-ता अवड्ढं दीवं समुदं वा ओगाहित्ता सूरिए चारं चरइ ते एवमाहंसु-ता जया णं सूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं अवड्ढं जंबुद्दीवं दीवं ओगाहित्ता चारं चरइ तया णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ जहणिया दुवालसमुहुत्ता राती भवति एवं सव्वबाहिर-एवि नवरं-अवड्ढं लवणसमुदं तया णं राइंदियं तहेव तत्थ जेते एवमाहंसु-ता नो किंचि दीवं समुदं वा ओगाहित्ता सूरिए चारं चरइ ते एवमाहंसु-ता जया णं सूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं नो किंचि दीवं समुदं वा ओगाहित्ता सूरिए चारं चरइ तया णं उत्तमकट्टपत्ते उक्कोसेणं अट्ठारसमुहुत्ते दिवसे भवइ तहेव एवं सव्वबाहिरए मंडले नवरं-नो किंचि लवणसमुदं ओगाहित्ता चारं चरइ राइंदियं तहेव एगे एवमाहंसु ।
[३१] वयं पुण एवं वयामो-ता जया णं सूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं जंबुद्दीवं दीवं असीतं जोयणसतं ओगाहित्ता चारं चरइ तया णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ जहणिया दुवालसमुहुत्ता राती भवति एवं सव्वबाहिरेवि नवरंलवणसमुई तिण्णि तीसे जोयणसए ओगाहित्ता चारं चरइ तया णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राती भवति जहण्णए दुवालसमुहुत्ते दिवसे भवइ गाहाओ भाणियव्वाओ |
• पढमे पाहुडे पंचमं पाहुडपाहुडं समत्तं .
। छह पाहुडपाहुई । [३२] ता केवतियं ते एगमेगेणं राइदिएणं विकंपइत्ता-विकंपइत्ता सूरिए चार चरइ आहितेति वएज्जा तत्थ खलुइमाओ सत्त पडिवत्तीओ पन्नत्ताओ तत्थ एगे एवमाहंसु-ता दो जोयणाई अद्धबायालीसं तेसीतिसतभागे जोयणसस्स एगमेगेणं राइदिएणं विकंपइत्ता-विकंपइत्ता सूरिए चारं चरइ
[दीपरत्नसागर संशोधितः]
[8]
[१७-चंदपन्नत्ति