________________
आहितेति वएज्जा-एगे एवमाहंसु, एगे पुण एवमाहंसु-ता अड्ढाइज्जाई जोयणाई एगमेगेणं इंदिणं विकंपइत्ता॰ जाव एगे एवमाहंसु एगे पुण एवमाहंसु-ता तिभागूणाई तिण्णि जोणाइं एगमेगेणं राइंदिएणं विकंपइत्ता जाव एग एवमाहंसु, एगे पुण एवमाहंसु-ता तिण्णि जोयणाइं अद्धसीतालीसं च तेसीतिसयभागे जोयणस्स एगमेगेणं राइदिएणं विकंपइत्ता - विकंपइत्ता सूरिए चारं चरइ आहितेति वएज्जा - एगे एवमाहंसु एगे
पुण
महं
पाहुडं-१, पाहुडपाहुडं-६
अद्धुट्ठाइं जोयणाइं एगमेगेणं राइदिएणं विकंपइत्ता जाव एगे एवमाहंसु एगे पुण एवमाहंसु-ता चउब्भागूणाइं चत्तारि जोयणाई एगमेगेणं राइदिएणं विकंपइत्ता जाव एगे एवमाहंसु एगे पुण एवमाहंसु-ता चत्तारि जोयणाइं अद्धबावण्णं च तेसीतिसयभागे जोयणस्स एगमेगेणं राइदिएणं विकंपइत्ता चारं चरड़ आहितेति वएज्जा-एगे एवमाहंसु, वयं पुण एवं वयामो-ता दो जोयणाइं अडतालीसं च एगट्ठभागे जोयणस्स एगमेगं मंडलं एगमेगेणं राइदिएणं विकंपइत्ता - विकंपइत्ता सूरिए चारं चरइ तत्थ णं को हेतूति वएज्जा ता अयण्णं जंबुद्दीवे दीवे सव्वदीवमुद्दाणं सव्वब्भंतराए जाव परिक्खेवेणं पन्नत्ते ता जया णं सूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ जहण्णिया दुवाल - समुहुत्ता राती भवति से निक्खममाणे सूरिए नवं संवच्छरं अयमाणे पढमंसि अहोरत्तंसि अब्भितराणंतरं मंडलं उवसंकमित्ता चारं चरइ ता जया णं सूरिए अब्भिंतराणंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं दो जोयणाई अडयालीसं च एगद्विभागे जोयणस्स एगेणं राइदिएणं विकंपइत्ता चारं चरइ तया णं अट्ठार-समुहुत्ते दिवसे भवइ दोहिं एगट्ठिभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ता राती भवति दोहिं एगट्ठिभागमुहुत्तेहिं अहिया से निक्खममाणे सूरिए दोच्चंसि अहोरत्तंसि अब्भिंतरं तच्चं मंडलं उवसंकमित्ता चारं चरड़ ता जया णं सूरिए अब्भितरं तच्चं मंडलं उवसंकमित्ता चारं चरड़ ता जा णं सूरिए अब्भितरं तच्चं मंडलं उवसंकमित्ता चारं चरइ तया णं पंच जोयणाई पणतीसं एगट्ठभागे जोयणस्स दोहिं राइंदिएहिं विकंपइत्ता चारं चरइ तया णं अट्ठारसमुहुत्ते दिवसे भवइ चउहिं एगट्ठिभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ता राती भवति चउहिं एगट्ठिभागमुहुत्तेहिं अहिया एवं खलु तेणं उवाएणं निक्खममाणे सूरिए तयाणंतराओ तयाणंतरं मंडलाओ मंडलं संकममाणेसंकममाणे दो-दो जोयणाई अडतालीसं च एगट्ठिभागे जोयणस्स एगमेगं अमडलं एगमेगेणं राइदिएणं विकंपमाणे विकंपमाणे सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरड़ ता जया णं सूरिए सव्वब्भंतराओ मंडलाओ सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ तया णं सव्वब्भंतरं मंडलं पणिहाय एगेणं तेसीतेणं राइंदियसतेणं पंचदसुत्तरजोयणसए विकंपइत्ता चारं चरइ तया णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राती भवति जहण्णए दुवालसमुहुत्ते दिवसे भवइ एस णं पढमे छम्मासे एस णं पढमस्स छम्मासस्स पज्जवसाणे, से पविसमाणे सूरिए दोच्चं छम्मासंअयमाणे पढमंसि अहोरत्तंसि बाहि-राणंतरं मंडलं उवसंकमित्ता चारं चरइता जया णं सूरिए बाहिराणंतर मंडलं उवसंकमित्ता चारं चरइ तया णं दो-दो जोयणिं अड़तालीसं च एगद्विभागे जोयणस्सएगेणं राइदिएणं विकंपइत्ता चारं चरइ तया णं अट्ठार-समुहा राती भवति दोहिं एगट्ठिभागमुहुत्तेहिं ऊणा दुवालसमुहुत्ते दिवसे भवइ दोहिं एगट्ठिभागमुहुत्तेहिं अहिए से पविसमाणे सूरिएदोच्चंसि अहोरत्तंसि बाहिरतच्चं मंडलं उवसंकमित्ता चारं चरइ तया णं पंच जोयणाई पणतीसं च एगट्ठिभागे जोयणस्स दोहिं राइदिएहिं विकंपइत्ता चारं चरइ राइदिए तहेव एवं खलु एतेणुवाएणं पविसमाणे सूरिए तयाणंतराओ तयाणंतरं मंडलाओ मंडलं संकममाणे संकममाणे दो-दो [दीपरत्नसागर संशोधितः]
[9]
[१७-चंदपन्नत्ति]