________________
निसहसंठिता सेयणगसंठिता-एगे पुण एवमाहंसु-ता सेणगपट्ठसंठिता तावक्खेत्तसंठिती पन्नत्ता-एगे एवमाहंसु वयं पुण एवं वदामो-ता उड्ढीमुहकलंबुयापुप्फसंठिता तावक्खेत्तसंठिती पन्नत्ता-अंतो संकुया बाहिं वित्थडा अंतो वट्टा बाहिं पिहला अंतो अंकमुहसंठिता बाहिं सत्थीमुहसंठिता उभओ पासेणं तीसे दुवे बाहाओ अवट्ठियाओ भवंति पणयालीसंपणयालीसं जोयणसहस्साइं आयामेणं दुवे य णं तीसे बाहाओ अणवट्ठियाओ भवंति तं जहा- सव्वब्भंतरिया चेव बाहा सव्वबाहिरिया चेव बाहा तत्थ को हेतूति वेज्जा ता अयण्णं जंबुद्दीवे दीवे सव्वदीवसमुद्दाणं सव्वब्भंतराए जाव परिक्खेवेणं ता जया णं सूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं उड्ढीमुहकलंबुयापुप्फसंठिता तावक्खेत्तसंठिती आहित्ताति वएज्जा अंतो संकुया बाहिं वित्थडा अंतो वट्टा बाहिं पिहला अंतो अंकमुहसंठिया बाहिं सत्थीमुहसंठिता उभओ पासेणं तीसे तहेव जाव सव्वबाहिरिया चेव बाहा तीसे णं सव्वब्भंतरिया बाहा मंदरपव्वयंतेणं नव जोयणसहस्साई चत्तारि य छलसीए जोयमसए नव य दसभागे जोयणस्स परिक्खेवेणं आहिताति वएज्जा ता से णं परिक्खेवविसेसे कतो आहितेति वएज्जा ता जे णं मंदरस्स पव्वयस्स परिक्खेवे तं परिक्खेवं तिहिं गुणेत्ता दसहिं
छेत्ता पाहुडं-४
दसहिं भागे हीरमाणे एस णं परिक्खेवविसेसे आहितेति वएज्जा तीसे णं सव्वबाहिरिया बाहा लवणसमदंतेणं चउणउतिं जोयणसहस्साइं अट्ठ य अट्ठसढे जोयणसए चत्तारि य दसभागे जोयणसस्स परिक्खेवेणं आहिताति वएज्जा ता से णं परिक्खेवविसेसे कतो आहितेति वएज्जा ता जे णं जंबुद्दीवस्स दीवस्स परिक्खेवे तं परिक्खेवं तिहिं गुणेत्ता दसहिं छेत्ता दसहिं भागे हीरमाणे एस णं परिक्खेवविसेसे आहितेति वएज्जा ता से णं तावक्खेत्ते केवतियं आयामेणं आहितेति वएज्जा ता अद्वत्तरिं जोयणसहस्साई तिण्णि य तेत्तीसे जोयणसए जोयणतिभागे य आयामेणं हितेति वएज्जा तया णं किसंठिया अंधयारसंठिती आहिताति वएज्जा ता उड्ढीमुहकलंबुयापुप्फसंठिता तहेव जाव बाहिरीया उड्ढीमुहकलंबुयापुप्फसंठिता आहिताति वएज्जा अंतो संकुया बाहिं वित्थडा तं चेव जाव दुवे य बाहाओ अणवट्ठियओ भवंति तं जहा- सव्वब्भतरिया चेव बाहा सव्व बाहिरिया चेव बाहा तीसे णं सव्वब्भंतरिया बाहा मंदरपव्वयंतेणं छज्जोयणसहस्साइं तिण्णि य चउवीसे जोयणसए छच्च दसभागे जोयणस्स परिक्खेवेणं आहितेति वएज्जा ती से णं परिक्खेवविसेसे कतो आहितेति वएज्जा ता जे णं मंदरस्स पव्वयस्स परिक्खेवे, तं परिक्खेवं दोहिं गुणेत्ता जाव तीसे णं सव्वबाहिरिया बाहा लवणसमुई तेणं तेवढी जोयणसहस्साइं दोण्मि य पणयाले जोयणसए छच्च दसभागे जोयणस्स परिक्खेवेणं आहितेति वएज्जाता जे णं जंबुद्दीवस्स दीवस्स परिक्केवे तं परिक्खेवं दोहिं गुणेत्ता सेसं तं चेव ता सेणं अंधयारे केवतियं आयामेणं आहितेति वेज्जा ता अद्वत्तरि जोयणसहस्साइं तिण्णि य तेत्तीसे जोयणसए जोयणतिभागं च आयामेणं आहितेतिवएज्जा तया णं उत्तम-कट्ठपत्ते अट्ठारसमुहत्ते दिवसे भवइ जहणिया दुवालसमुहुत्ता राती भवति ता जया णं सूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरति तया णं किसंठिता तावक्खेत्तसंठिती आहिताति वएज्जा ता उड्ढीमुहक-लंबुयापुप्फसंठिता तावक्खेत्तसंठिती आहिताति वएज्जा एवं जं अभिंतरमंडले अंघयारसंठितीए पमाणं तं बाहिरमंडले तावक्खेत्तसंठितीए जं तहिं तावक्खेत्तसंठितीए तं बाहिरमंडले अंधयार संठितीए भाणियव्वं जाव तया णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राती भवति जहण्णए दुवालसमुहुत्ते दिवसे भवइ ता जंबुद्दीवे णं दीवे सूरिया
दीपरत्नसागर संशोधितः]
[17]
[१७-चंदपन्नत्ति