________________
एगं जोयणसयं उड्ढं तवयंति अट्ठारस जोयणसयाई अहे तवयंति सीयालीसं जोयणसहस्साइं दुण्णि य तेवढे जोयणसए एगवीसं च सद्विभागे जोयणस्स तिरियं तवयंति । • मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च चउत्थं पाहुडं समत्तं .
॥ पंचमं पाहडं । [४०] ता कस्सि णं सरियस्स लेस्सा पडिहया आहिताति वएज्जा तत्थ खलु इमाओ वीसं पडिवत्तीओ पन्नत्ताओ तत्थेगे एवमाहंसु-ता मंदरंसि णं पव्वतंसि सूरियस्स लेस्सा पडिहया आहिताति वएज्जा-एगे पुवएण एवमाहंसु-ता मेरुं सि णं पव्वतंसि सूरियस्स लेस्सा पडिहया आहिताति वएज्जा-एवं एएणं अभिलावेणं भाणियव्वं-ता मणोरमंसि णं पव्वतंसि ता सुदंसणंसि णं पव्वतंसि ता सयंपभंसि णं पव्वतंसि ता गिरिरायसि णं पव्वतंसि ता रयणुच्चयंसि णं पव्वतंसि ता सिलुच्चयंसि णं पव्वतंसि लोयमज्झसि णं पव्वतंसि ता लोयणाभिंसि णं पव्वतंसि ता अच्छंसि णं पव्वतंसि ता सूरियावत्तंसि णं पव्वतंसि सूरियावरणंसि णं पव्वतंसि ता उत्तमंसि णं पव्वतंसि ता दिसादिसि णं पव्वतंसि ता अवतंसंसि णं पव्वतंसि ता धरणिखीलंसि णं पव्वतंसि ता धरणिसिंगंसि णं पव्वतंसि ता पव्वतिदंसि णं पव्वतंसि ता पव्वयरायसि णं पव्वतंसि सूरियस्स लेस्सा पडिहया आहिताति वएज्जा-वयं पुण एवं वदामो-ता मंदरेवि पाहडं-५
पवुच्चइ जाव पव्वयरायावि पवुच्चइ ता जे णं पोग्गला सूरियस्स लेस्सं फुसंति ते णं पोग्गला सूरियस्स लेस्सं पडिहणंति अदिहावि णं पोग्गला सूरियस्स लेस्सं पडिहणंति चरिमलेस्संतरगतावि णं पोग्गला सूरियस्स लेस्सं पडिहणंति । • मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च पंचमं पाहुडं समत्तं .
| छटुं पाहुई । [४१] ता कहं ते ओयसंठिती आहिताति वएज्जा तत्थ खलु इमाओ पणवीसं पडिवत्तीओ पन्नत्ताओ तत्थेगे एवमाहंस-ता अणसमयमेव सरियस्स ओया अण्णा उप्पज्जइ अण्णा वेअति-एगे पण एवमाहंसु-ता अनुमुहुत्तमेव सूरियस्स ओया अण्णा उप्पज्जइ अण्णा वेअति-एवं एतेणं अभिलावेणं नेतव्वाता अनुराइंदियमेव ता अनुपक्खमेव ता अनुमासमेव ता अनुउडुमेव ता अनुअयणमेव ता अनुसंवच्छरमेव ता अनुजुगमेव ता अनुवाससयमेव ता अनुवाससहस्समेव ता अनुवाससयसहस्समेव ता अनुपुव्वमेव अनुपव्वसयमेव ता अनपव्वसहस्समेव ता अनपव्वसयसहस्समेव ता अनुपलिओवमेव ता अनुपलिओवमसयमेव ता अनुपलिओवमसहस्समेव ता अनुपलिओवमसयसहस्समेव ता अनुसागरोवममेव ता अनुसागरोवमसयमेव ता अनुसागरोवमसहस्समेव ता अनुसागरोवमसयसहस्समेव एगे पुण एवमाहंसु-ता अनुओसप्पिणिउस्सप्पिणिमेव सूरियस्स ओया अण्णा उप्पज्जइ अम्णा वेअति-एगे एवमाहंसु वयं पुण एवं वदामो-ता तीसंतीसं मुहुत्ते सूरियस्स ओया अवहिता भवइ तेणं परं सूरियस्स ओया अणवहिता भवइ छम्मासे सूरिए ओयं निवुड्ढे छम्मासे सूरिए ओयं अभिवुड्ढेइ निक्खममाणे सूरिए देसं निवुड्ढेइ पविसमाणे सूरिए देसं अभिवुड्ढेइ तत्थ को हेतूति वदेज्जा ता अयण्णं जंबुद्दीवे दीवे सव्वदीवसमुद्दाणं सव्वब्बंतराए जाव परिक्खेवेणं ता जया णं सूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ जहणिया दुवालसमुहुत्ता राती भवति से निक्खममाणे सूरिए नवं
[दीपरत्नसागर संशोधितः]
[18]
[१७-चंदपन्नत्ति