________________
संवच्छरं अयमाणे पढमंसि अहोरत्तंसि अभिंतराणंतरं मंडलं उवसंकमित्ता चारं चरइ ता जया णं सूरिए अभिंत-राणंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं एगेणं राइदिएणं एगं भागं ओयाए दिवसखेत्तस्स निवुढित्ता रयणिखेत्तस्स अभिवढित्ता चारं चरइ मंडलं अट्ठारसहिं तीसेहिं सएहिं छेत्ता तया णं अट्ठारसमुहुत्ते दिवसे भवइ दोहिं एगढिभागमहुत्तेहिं ऊणे दुवालसमुहुत्ता राती भवति दोहिं एगट्ठिभागमुत्तेहिं अहिया से निक्खममाणे सूरिए दोच्चंसि अहोरत्तंसि अभिंतरं तच्चं मंडलं उवसंकमित्ता चारं चरइ ता जया णं सुरिए अभिंतरं तच्च मंडलं उवसंकमित्ता चारं चरइ तया णं दोहिं राइदिएहिं दो भागे ओयाए दिवसखेत्तस्स निवुढित्ता रयणिखेत्तस्स अभिवड्ढेत्ता चारं चरइ मंडलं अट्ठारसहिं तीसएहिं सेहिं छेत्ता तया णं अट्ठार-समुहुत्ते दिवसे भवइ चउहिं एगद्विभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ता राती भवति छउहिं एगट्ठिभागमुत्तेहिं अहिया एवं खलु एतेणुवाएणं निक्खममाणे सूरिए तयाणंतराओ तयाणंतरं मंडलाओ मंडलं संकममाणे-संकममाणे एगमेगे मंडले एगमेगेणं राइदिएणं एगमेगं भागं ओयाए दिवसखेत्तस्स निवुड्ढेमाणे-निवुड्ढेमाणे रयणिखेत्तस्स अभिवड्ढेमाणे-अभिवड्ढेमाणे सव्वबा-हिरं मंडलं उवसंकमित्ता चारं चरइ ता जया णं सूरिए सव्वब्भंतराओ मंडलाओ सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ तया णं सव्वब्भंतरं मंडलं पणिधाय एगेणं तेसीतेणं राइंदियसतेणं एग तेसीतं भागसतं ओयाए दिवसखेत्तस्स निवुड्ढेत्ता रयणइखेत्तस्स अभिवड्ढेत्ता चारं चरइ मंडलं अट्ठारसहिं तीसेहिं सएहिं छेत्ता तया णं उत्तमकट्ठपत्ता उक्कोसिया
अट्ठारपाहुडं-६
समुहुत्ता राती भवति जहण्णए दुवालसमुहत्ते दिवसे भवइ एस णं पढमे छम्मासे एस णं पढमस्स छम्मसस्स पज्जवसाणे से पविसमाणे सूरिए दोच्चं छम्मासं अयमाणे पढमंसि अहोरत्तंसि बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरइ ता जया णं सूरिए बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं एगेणं राइदिएणं एगं भागं ओयाए रयणिक्खेत्तस्स निवुड्ढेत्ता दिवसखेत्तस्स अभिवड्ढेत्ता चारं चरइ मंडलं अट्ठारसहिं तीसेहिं सएहिं छेत्ता तया णं अट्ठारसमुहुत्ता राती भवति दोहिं एगढिभागमुहुत्तेहिं ऊणा दुवाल-समुहुत्ते दिवसे भवइ दोहिं एगट्ठिभागमुहुत्तेहिं अहिए से पविसमाणे सूरिए दोच्चंसि अहोरत्तंसि बाहिरं तच्चं मंडलं उवसंकमित्ता चारं चरइ ता जया णं सूरिए बाहिरं तच्चं मंडलं उवसंकमित्ता चारं चरइ तया णं दोहिं राइदिएहिं दो भाए ओयाए रयणिखेत्तस्स निवुड्ढेत्ता दिवसखेत्तस्स अभिवड्ढेत्ता चारं चरइ मंडलं अट्ठा-रसहिं तीसेहिं सएहिं छेत्ता तया णं अट्ठारसमुहत्ता राती भवति चउहिं एगट्ठिभागमुहुत्तेहिं ऊणा दुवला-समुहुत्ते दिवसे भवइ चउहिं एगट्ठिभागमुहुत्तेहिं अहिए एवं खलु एतेणुवाएणं पविसमाणे सूरिए तयाणंतराए तयाणंतरं मंडलओ जाव ओयाए रयणिखेत्तस्स निवुड्ढेमाणे-निवुड्ढेमाणे दिवसखेत्तस्स अभिवड्ढेमाणे-अभिवड्ढेमाणे सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरइ ता जया णं सूरिए सव्वबाहिराओ मंडलाओ सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरड तया णं सव्वबाहिरं मंडलं पणिधायं एगेणं तेसीतेणं राइंदियसतेणं एगं तेसीतं भागसतं ओयाए रयणिखेत्तस्स निवुड्ढेत्ता दिवसखेत्तस्स अभिवड्ढेत्ता चारं चरइ मंडलं अट्ठारसहिं तीसेहिं सएहिं छेत्ता तया णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ जहण्णिया दुवालसमुहुत्ता राती भवति एस णं दोच्चे छम्मासे एस णं दोच्चस्स छम्मासस्स पज्जवसाणे एस णं आदिच्चे संवच्छरे एस णं आदिच्चस्स सेवच्छरस्स पज्जवसाणे ।
• मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च छट्ठमं पाहुडं समत्तं .
[दीपरत्नसागर संशोधितः]
[19]
[१७-चंदपन्नत्ति