________________
अभितराणंतरं मंडलं उव-संकमित्ता चारं चरइ ता जया णं सूरिए अभिंतराणंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं सा मंडलता अडतालीसं एगट्ठिभागे जोयणस्स बाहल्लेणं नवणउतिंजोयणसहस्साइं छच्च पणयाले जोयणसए पणतीसं च एगट्ठिभागे जोयणस्स आयाम-विक्खंभेणं तिण्णि जोयणसयसहस्साई पन्नरस य सहस्साइं एगं च सत्तुत्तरं जोयणसयं किंचिविसेसूणं परिक्खेवेणं तया णं दिवसराइप्पमाणं तहेव से निक्खममाणे सूरिए दोच्चंसि अहोरत्तंसि अभिंतरं तच्चं मंडलं उवसंकमित्ता चारं चरइ ता जया णं सुरिए अभिंतरं तच्चं मंडलं उवसंकमित्ता चारं चरइ तया णं सा मंडलवता अडतालीसं एगट्ठिभागे जोयणस्स बाहल्लेणं
नवणउतिं पाहुडं-१, पाहुडपाहुडं-८
जोयणसहस्साइं छच्च एक्कावण्णे जोयणसए नव य एगहिभागे जोयणस्स आयाम-विक्खंभेणं तिण्णि जोयणसयसहस्साइं पन्नरस य सहस्साइं एगं पणवीसं जोयणसयं परिक्खेवेणं तया णं दिवसराई तहेव एवं खलु एतेणं उवाएणं निक्खममाणे सूरिए तयाणंतराओ तयाणंतरं मंडलाओ मंडलं संकममाणे-संकममाणे पंच-पंच जोयणाइं पणतीसं च एगट्ठिभागे जोयणस्स एगमेगे मंडले विक्खंभवुड्डं अभिवड्ढेमाणे-अभिवड्ढेमाणे अट्ठारस-अट्ठारस जोयणाई परिरयवुढिं अभिवड्ढेमाणे-अभिवड्ढेमाणे सव्वबाहिरं उवसं-कमित्ता चारं चरइ ता जया णं सूरिए सव्वबाहिरमंडलं उवसंकमित्ता चारं चरइ तया णं सा मंडलवता अड-तालीसं एगद्विभागा जोयणस्स बाहल्लेणं एगं जोयणसयसहस्सं छच्च सट्टे जोयणसए आयाम-विक्खंभेणं तिण्णि जोयणसयसहस्साइं अट्ठारस सहस्साई तिण्णि य पन्नरस्त्तरे जोयणसए परिक्खेवेणं तया णं उक्कोसिया अट्टारसमुहत्ता राती भवति जहण्णए दुवालसमुहुत्ते दिवसे भवइ एस णं पढमे छम्मासे एस णं पढमस्स छम्मासस्स पज्जवसाणे से पविसमाएं
च्चं छम्मासं अयमाणे पढमंसि अहोरत्तंसि बाहिराणंतरं मंडल उवसंकमित्ता चारं चरइ ता जया णं सूरिए बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं सा मंडलवता अडतालीसं एगद्विभागे जोयणस्स बाहल्लेणं एगं जोयणसयसहस्सं छच्च चउप्पण्णे जोयणसए छव्वीसं च एगढिभागे जोयणस्स आयाम-विक्खंभेणं तिण्णि जोयणसयसहस्साइं अट्ठारस सहस्साइं दोण्मि य सत्ताणउए जोयणसए परिक्खेवेणं तया णं राइंदियं तहेव से पविसमाणे सूरिए दोच्चंसि अहोरत्तंसि बाहिरं तच्चं-मंडलं-उवसंकमित्ता चारं चरइ ता जया णं सूरिए बाहिरं तच्चं मंडलं उवसंकमित्ता चारं चरइ तया णं सा मंडलवता अडतालीसं एगट्ठिभागे जोयणस्स बाहल्लेणं बाहल्लेणं नवणउतिं जोयण-सहस्साई छच्च चत्ताले जोयणसए आयाम-विक्खंभेणं तिण्णि जोयणसयसहस्साई पन्नरस य सहस्साइं अउणाउतिं च जोयणाइं किंचिविसेसाहियाइं परिक्खेवेणं तया णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ जहणिया दुवालसमुहुत्ता राती भवति एस णं दोच्चे छम्मासे एस णं दोच्चस्स छम्मासस्स पज्जवसाणे एस णं आदिच्चे संवच्छरे एस णं आदिच्चस्स संवच्छरस्स पज्जवसाणे ता सव्वावि णं मंडलवता अडतालीसं एगट्ठिभागे जोयणस्स बाहल्लेणं सव्वावि णं मंडलंतरिया दो जोयणाई विक्खंभेणं एस णं अद्धा तेसीयसयपडुप्पण्णो पंचदसुत्तरे जोयणसए आहिताति वएज्जा ता अभिंतराओ मंडलवताओ बाहिरा मंडलवता बाहिराओ वा मंडलवताओ अभिंतरा मंडलवता एस णं अद्धा केवतियं आहितेति वएज्जा ता पंचदसुत्तरे जोयणसए अडतालीसं च एगट्ठिभागे जोयणस्स आहितेति वएज्जा ता अब्भंतरओ मंडलवताओ बाहिरा मंडलवता बाहिराओ वा मंडलवताओ अब्भंतरा मंडलवता एस णं अद्धा केवतियं आहितेति वएज्जा ता पंचणवुत्तरे जोयणसए तेरस य एगट्ठिभागे जोयणस्स आहितेति वएज्जा ता अब्भितराए मंडलवताए
दीपरत्नसागर संशोधितः]
[11]
[१७-चंदपन्नत्ति