SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ भाणियव्वा ता जया णं जंबुद्दीवे दीवे दाहिणड्ढे पढमे अयणे पडिवज्जति तया णं उत्तरड्ढेवि पढमे अयणे पडिवज्जति ता जया णं उत्तरड्ढे पढमे अयणे पडिवज्जति तया णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरत्थिमपच्चत्थिमे णं अनंतरपुरक्खडे कालसमयंसि पढमे अयणे पडिवज्जति ता जया णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरत्थिमे णं पढमे अयणे पडिवज्जति तया णं पच्चत्थिमे नवि पढमे अयणे पडिवज्जति ता जया णं पच्चत्थिमे णं पढमे अयणे पडिवज्जति तया णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरदाहिणे णं अनंतरपच्छाकडकालसयंसि पढमे अयणे पडिवण्णे भवइ जहा अयणे तहा संवच्छरे जगे वाससए वाससहस्से वाससयसहस पव्वे एवं जाव सीसपहेलिया पलिओवमे सागरोवमे ता जया णं जंबद्दीवे दीवे दाहिणडडे पढमा ओसप्पिणी पडिवज्जति तया णं उत्तरडढेवि पढमा ओसप्पिणी पडिवज्जति ता जया णं उत्तरड्ढे पढमा ओसप्पिणी पडिवज्जति तया णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरत्थिमपच्चत्थिमे णं नेवत्थि ओसप्पिणी नेव अत्थि उस्सप्पिणी अवहिते णं तत्थ काले पन्नत्ते सममाउसो एवं उस्सप्पिणीवि ता लवणे णं समुद्दे सूरिया उदीण-पाईणमुग्गच्छ तहेव ता जया णं लवणे समुद्दे दाहिणड्ढे दिवसे भवइ तया णं लवणसमुद्दे उत्तरड्ढेवि दिवसे भवइ ता जया णं उत्तरड्ढे दिवसे भवइ तया णं लवणसमुद्दे पुरत्थिमपच्चत्थिमे णं राति भवति जहा जंबुद्दीवे दीवे तहेव जाव उस्सप्पिणी तहा धायइसंडे णं दीवे सूरिया उदीण-पाईणमुग्गच्छ तहेव ता जया धायइसंडे दीवे दाहिणड्ढे दिवसे भवइ तया णं उत्तरड्ढेवि दिवसे भवइ जया णं उत्तरड्ढे दिवसे भवइ तया णं धायइसंडे दीवे मंदराणं पव्वयाणं पुरत्थिमपच्चत्थिमे णं राति भवति एवं जंबुद्दीवे दीवे जहा तहेव जाव उस्सप्पिणी कालोए णं जहा लवणे समुद्दे तहेव ता अभंतरपुक्खरद्धे णं सूरिया उदीण-पाईण-मुग्गच्छ तहेव ता जया णं अब्भंतरपुक्खरद्धे णं दाहिणड्ढे दिवसे भवइ तया ण उत्तरड्ढेवि दिवसे भवइ ता जया णं उत्तरड्ढे दिवसे पाहुडं-८ भवइ तया णं अन्भितरपुक्खरद्धे मंदराणं पव्वयाणं पुरत्थिम-पच्चत्थिमे णं राति भवति सेसं जहा जंबुद्दीवे दीवे तहेव जाव ओसप्पिणी-उस्सप्पिणीओ ।। ___ • मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च अहमं पाहुडं समत्तं . ॥ नवमं पाहडं । [४४] ता कतिकटुं ते सूरिए पोरिसिच्छायं निव्वत्तेति आहितेति वदेज्जा तत्थखलुइमाओ तिण्णि पडिवत्तीओ पन्नत्ताओ तत्थेगे एवमाहंसु-ता जे णं पोग्गला सूरियस्स लेसं फुसंति ते णं पोग्गला संतप्पंति तेणंपोग्गला संतप्पमाणा तदणंतराइं बाहिराइं पोग्गलाइं संतावेंतीति एस णं से समिते तावक्खेत्ते-एगे पुण एवमाहंसु-ता जे णं पोग्गला सूरियस्स लेसं फुसंति ते णं पोग्गला नो संतप्पंति ते णं पोग्गला असंतप्पमाणा तदणंतराइं बाहिराइं पोग्गलाइं नो संतावेंतीति एस णं से समिते तावक्खत्ते-एगे पुण एवमाहंसु-ता जे णं पोग्गला सूरियस्स लेसं फुसंति ते णं पोग्गला अत्थेगतिया संतप्पंति अत्थेगतिया नो संतप्पंति तत्थ अत्थेगतिया संतप्पमाणा तदणंतराइं बाहिराई पोग्गलाई अत्थेगइयाइं संतावेंति अत्थेगइयाइं नो संतावेंति एस णं से समिते तावक्खेत्ते-वयं पुण एवं वदामो-ता जाओ इमाओ चंदिमसूरियाणं देवाणं विमाणेहिंतो लेसाओ बहिया अभिणिस्सढाओ पतावेंति एतासि णं लेसाणं अंतरेसु अण्णतरीओ छिण्णलेसाओ संमुच्छंति तए णं ताओ छिण्णलेस्साओ संमुच्छियाओ समाणीओ तदनंतराई बाहिराई पोग्गलाइं संतावेंतीति एसं णं से समिते तावक्खेत्ते । दीपरत्नसागर संशोधितः] [22] [१७-चंदपन्नत्ति
SR No.003733
Book TitleAgam 17 Chandpannatti Chattam Uvvangsuttam Mulam PDF File Without Correction
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages66
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 17, & agam_chandrapragnapti
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy