________________
[४५] ता कतिवढे ते सूरिए पोरिसिच्छायं निव्वत्तेति आहितेति वदेज्जा तत्थ खलु इमाओ पणवीसं पडिवत्तीओ पन्नत्ताओ तत्थेगे एवमाहंसु-ता अनुसमयमेव सूरिए पोरिसिच्छायं निव्वत्तेति आहितेति वदेज्जा-एगे पुण एवमाहंसु-ता अनुमुहुत्तमेव सूरिए पोरिसिच्छायं निव्वत्तेति आहितेति वएज्जा एवं एएणं अभिलावेणं नेयव्वं ता जाओ चेव ओयसंठितीए पणवीसं पडिवत्तीओ ताओ चेव नेयव्वाओ जाव अणुओ-सप्पिणिउस्सप्पिणिमेव सूरिए पोरिसिच्छायं निव्वत्तेति आहिताति वदेज्जावयं पुण एवं वयामो-ता सूरियस्स णं उच्चत्तं च लेसं च पडुच्च छाउद्देसे उच्चत्तं च छायं च पडुच्च लेसुद्देसे लेसं च छयं च पडुच्च उच्चत्तुद्देसे तत्थ खलु इमाओ दुवे पडिवत्तीओ पन्नत्ताओ-ता अत्थि णं से दिवस जंसि णं दिवसंसि सूरिए चउपो-रिसिच्छायं निव्वत्तेति अत्थि णं से दिवसे जंसि णं दिवसंसि सूरिए दुपोरिसिच्छायं निव्वत्तेति-एगे पुण एवमाहंसु-ता अत्थि णं से दिवसे जंसि णं दिवसंसि सूरिए दुपोरिसिच्छायं निव्वत्तेति अत्थि णं से दिवसे जंसि णं दिवसंसि सूरिए नो किंचि पोरिसिच्छायं निव्वत्तेति तत्थ जेते एवमाहंसु-ता अत्थि णंसे दिवसे जंसि णं दिवसंसि सूरिए चउपोरिसिच्छायं निव्वत्तेति अत्थि णं से दिवसे जंसि णं दिवसंसि सूरिए दुपोरिसिच्छायं निव्वत्तेति ता जया णं सूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं उत्तम-कट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ जहणिया दुवालसमहत्ता राति भवति तंसि णं दिवसंसि सूरिए चउपोरिसियं छायं निव्वत्तेति तं जहा- उग्गमणमुहुत्तंसि य अत्थणणमुहुत्तंसि य लेसं अभिवड्ढेमाणे नो चेव णं निवुड्ढेमाणे ता जया णं सूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ तया णं उत्तम-कट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राति भवति जहण्णए दुवालसमुहुत्ते दिवसे भवइ तंसि णं दिवसंसि सूरिए दुपोरिसियं छायं निव्वत्तेति तं जहा- उगमणमुहुत्तंसि य अत्थमणमुहत्तंसि य लेसं अभिवुड्ढेमाणे नो चेव णं निवुड्ढेमाणे तत्थ णं जेते एवमाहंसु-ता अत्थि णं से दिवसे जंसि णं दिवसंसि सूरिए
दुपोरिसियं पाहुडं-९
छायं निव्वत्तेति अत्थि णं से दिवसे जंसि णं दिवसंसि सूरिए नो किंचि पोरिसियं छायं निव्वत्तेति ते एवमाहंसु ता जया णं सूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ जहण्णिया दुवालसमुहुत्ता राति भवति तंसि णं दिवसंसि सूरिए दुपोरिसियं छायं निव्वत्तेति तं जहा- उग्गमणमुहत्तंसि य अत्थमणमुहुत्तंसि य लेसं अभिवड्ढेमाणे नो चेव णं निवुड्ढणमाणे ता जया णंसूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ तया णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठार-समुहुत्ता राति भवति जहण्णए दुवालसमुहुत्ते दिवसे भव तंसि णं दिवसंसि सूरिए नो किंचि पोरिसियं छायं निव्वत्तदेइ तं जाउग्गमणमहत्तंसि य अत्थमणमहत्तंसि य नो चेव णं लेसं अभिवड्ढेमाणे वा निवुड्ढेमाणे वा कतिकटुं ते सूरिए पोरिसिच्छायं निव्वत्तेति आहिताति वएज्जा तत्थ खल इमाओ छण्णउत्तिं पडिवत्तिओ पन्नत्ता तत्थेगे एवमाहंस-ताअत्थि णं से देसे जंसि च णं देसंसि सूरिए एगपोरिसियं छायं निव्वत्तेति-एगे पुणं एवमाहंसु-ता अत्थि णं से देसे जंसि णं देसंसि सूरिए दुपोरिसियं छायं निव्वत्तेइ एवं एएणं अभिलावेणं नेतव्वं जावछण्णउतिं पोरिसिच्छायं निव्वत्तेति तत्थजेते एवमाहंसु-ताअत्थि णं से देसेजंसिणं देसंसि सूरिए एगपोरिसियं छायं निव्वत्तेति ते एवमाहंसु-ता सूरियस्स णं सव्वहेट्ठिमाणो सूरियप्पडिहीओ बहियाअभिणिस्सढाहि लेसाहिं ताडिज्जमाणीहिंइमीसे रयणप्पभाए पुढवीए बहसमर-मणिज्जाओ भूमिभागाओ जावतियं सूरिए उड्ढं उच्चत्तेणं एवतियाए एगाए अद्धाए एगेणं छाणुमाणप्प-माणेणं ओमाए एत्थ णं से सूरिए एगपोरिसियं छायं निव्वत्तेति तत्थ जेते एवमाहंसु-ता [दीपरत्नसागर संशोधितः]
[23]
[१७-चंदपन्नत्ति]