________________
अत्थि णं से देसे जंसि णं देसंसि सूरिए दुपोरिसियं छायं निव्वत्तेति ते एवमाहंसु-ता सूरियस्स णं सव्वहेट्ठिमाओ सूरियप्प-डिहीओ बहिया अभिणिस्सिताहिं लेसाहिं ताडिज्जमाणीहिं इमीसे रयणप्पभाए पुढवीए बहसमरमणिज्जाओ भूमिभागाओ जावतियं सूरिए उड्ढे उच्चत्तेणं एवतियाहिं दोहिं अद्धाहिं दोहिं छायाणुमाणप्पमाणेहिं ओमाए एत्थ णं से सूरिए दुपोरिसियं छायं निव्वत्तेति एवं एक्केक्काए पडिवत्तीए नेयव्वं जाव छण्णउतिमा पडिवत्ति-वयं पुण एवं वदामो-ता सातिरेग-अउणट्ठिपोरिसीणं सूरिए पोरिसिच्छायं निव्वत्तेति ता अवडढपोरिसी णं छाया दिवसस्स किं गते वा सेसे वा ता तिभागे गते पोरिसी णं छाया दिवसस्स किं गते वा सेसे वा ता चउब्भागेगते वा सेसे वा ता दिवडढपोरिसी णं छाया दिवसस्स किं गते वा सेसे वा ता पंचमभागे गते वा सेसे वा एवं अद्धपोरिसिं छोड़े-छोढुं पुच्छा दिवसस्स भागं छोड़े-छोटुं वागरणं जाव ता अद्धअउणद्विपोरिसीणं छाया दिवसस्स किं गते वा सेसे वा ता एगूणवीससतभागे गते वा सेसे वा ता अउणट्ठिपोरिसीणं छाया दिवसस्स किं गते वा सेसे वा ता बावीससहस्सभागे गते वा सेसे वा ता सातिरेगअउणद्विपोरिसी णं छाया दिवसस्स किंगते वा सेसे वा ता नत्थि किंचि गते वा सेसे वा तत्थ खलु इमा पणवीसतिविधा छाया पन्नत्ता तं जहा- खंभच्छया रज्जच्छाया पागारच्छाया पासादच्छाया उवग्गच्छाया उच्चत्तच्छाया अनुलोमच्छाया पडिलोमच्छाया आरुभिता उवहिता समा पडिहत् खीलच्छाया पक्खच्छाया पुरओदग्गा पिट्ठओउदग्गा पुरमकंठभाओवगता पच्छिमकंठभाओवगता छायाणुवादिणी कंठाणुवादिणी छाया छायच्छाया छायाविकंपे वेहासकडच्छाया गोलच्छाया तत्थ खलु इमा अढविहा गोलच्छाया पन्नत्ता तं जहा- गोलच्छाया अवड्ढगोलच्छाया गोलगोलच्छाया अवड्ढगोलगोलच्छाया गोलाव-लिच्छाया अवड्ढगोलावलिच्छाया गोलपुंजच्छाया अवड्ढगोलपुंच्छाया |
० मुनि दीपरत्नसागरेण संशोधितः सम्पादित्तश्च नवमं पाहुडं समत्तं . पाहुडं-१०, पाहुडपाहुडं-१
0 दसम पाहुङ 0
। पढम-पाहुडपाहुडं। [४६] ता जोगेति वत्थुस्स आवलियाणिवाते आहितेति वदेज्जा-कहं० पुच्छा तत्थ खलु इमाओ पंच पडिवत्तीओ पन्नत्ताओ तत्थेगे एवमाहंसु-ता सव्वेसि णं नक्खत्ता कत्तियादिया भरणिपज्जवसाणा पन्नत्ता-एगे पुण एवमाहंसु-ता सव्वेवि णं नक्खत्ता महादिया अस्सेसपज्जवसाणा एगेपण एवमाहंसु-ता सव्वेवि णं नक्खत्ता धणिहादिया सवणपज्जवसाणा एगे पुण एवमाहंसु-ता सव्वेवि णंनक्खत्ता अस्सिणीआदिया रेवइपज्जवसाणा एगे पुण एवमाहंसु-ता सव्वेवि णं नक्खत्ता भरणीआदिया अस्सिणीपज्जवसाणा वयं पुण एवं वदामो-ता सव्वेवि णं नक्खत्ता अभिईआदिया उत्तरासाढापज्जवसाणा पन्नत्ता तं जहा- अभिई सवणो जाव उत्तरासाढा |
० दसमे पाहुडे पढमं पाहुडपाहुई समत्तं .
॥ बीयं पाहुडपाहुडं । [४७] ता कहं ते महत्तग्गे आहितेति वदेज्जा ता एतेसि णं अट्ठावीसाए नक्खत्ताणं अत्थि नक्खत्ते जे णं नव मुहुत्ते सत्तावीसं च सत्तट्ठिभागे मुहत्तस्स चंदेण सद्धिं जोयं जोएति अत्थि नक्खत्ता [दीपरत्नसागर संशोधितः]
[१७-चंदपन्नत्ति
[24]