SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ [] सत्तरसमं पाहुडपाहुडं [ [७४] ता कहं ते भोयणा आहिताहि वदेज्जा ता एतेसि णं अट्ठावीसाए नक्खत्ताणं कत्तियाहिं दधिणा भोच्चा कज्जं साधेति रोहिणीहिं वसभमंसं भोच्चा कज्जं साधेति संठाणाहिं मिगमंस भोच्चा कज्जं साधेति अद्दाहिं नवणीतेण भोच्चा कज्जं साधेति पुणव्वसुणा धतेण भोच्चा कज्जं साधे पुस्सेण खीरेण भोच्चा कज्जं साधेति अस्सेसाहिं दीवगमंसं भोच्चा कज्जं साधेति महाहिं कसरिं भोच्चा कज्जं साधेति पुव्वाहिं फग्गुणीहिं मेंढकमंसं भोच्चा कज्जं साधेति उत्तराहिं फग्गुणीहिं नखीमंसं भच्चा कज्जं साधेति हत्थेणं वच्छाणीएण भोच्चा कज्जं साधेति चित्ताहिं मुग्गसूवेणं भोच्चा कज्जं साधेति सादिणा फलाई भोच्चा कज्जं साधेंति विसाहाहिं आसित्ति याओ अगत्थियाओ भोच्चा कज्जं साधेति अनुराहाहिं मिस्साकूरं भोच्चा कज्जं साधेति जेट्ठाहिं कोलट्ठिएणं भोच्चा कज्जं साधेति मूलेणं मूलापन्नेणं भोच्चा कज्जं साधेति पुव्वाहिं आसाढाहिं आमलगसारिएणं भोच्चा कज्जं साधेति उत्तराहिं आसाढ हिं बिल्लेहिं भोच्चा कज्जं साधेति अभीइणा पुप्फेहिं भोच्चा कज्जं साधेति सवणेणं खीरेणं भोच्चा कज्जं साधेति धणिट्ठाहिं जूसेणं भोच्चा कज्जं साधेति सतभिसयाए तुवरीओ भोच्चा कज्जं साधेति पुव्वाहिं पोट्ठवयाहिं कारिल्लएहिं भोच्चा कज्जं साधेति उत्तराहिं पोट्ठवयाहिं वराहमंसं भोच्चा कज्जं साधेति रेवतीहिं जलयरमंसं भोच्चा कज्जं साधेति अस्सिणीहिं तित्तिरमंसं भोच्चा कज्जं साधेति अहवा वट्टगमंसं भरणीहिं तिलतंदुलगं भोच्चा कज्जं साधेति । • दसमे पाहुडे सत्तरसमं पाहुडहुड [] अट्ठारसमं पाहुडपाहुडं [७५] ता कहं ते चारा आहिताति वदेज्जा तत्थ खलु इमे दुविहा चारा पन्नत्ता तं जहाआदिच्चचारा य चंदचारा य ता कहं ते चंदचारा आहिताति वदेजजा ता पंच संवच्छरिए णं जुगे अभीई नक्खत्ते सत्तसट्ठिचारे चंदेणं सद्धिं जोयं जोएति सवणे णं नक्खत्ते सत्तसद्विचारे चंदेणं सद्धिं जोयं जोएति एवं जाव उत्तरासाढा नक्खत्ते सत्तसद्विचारे चंदेणं सद्धिं जोयं जोएति ता कहं ते आदिच्चचारा आहिताति वदेज्जा ता पंच संवच्छरिए णं जुगे अभीई नक्खत्ते पंचचारे सूरेण सद्धिं जोयं जोएति एवं व उत्तरासाढा नक्खत्ते पंचचारे सूरेण सद्धिं जोयं जोएति । • दसमे पाहुडे अट्ठारसमं पाहुडपाहुडं समत्तं • [] एगूणवीसइमं पाहुडपाहुडं [ ७६ ] ता कहं ते मासा आहिताति वदेज्जा ता एगमेगस्स णं संवच्छरस्स बारस मासा तेसिं च दुविहा नामधेज्जा-लोइया लोउत्तरिया य तत्थ लोइया नामा इमे तं जहा- सावणे भद्दवते अस्सो कत्तिए मग्गसिरे पोसे माहे फग्गुणे चित्ते वइसाहे जेट्ठामूले आसाढे लोउत्तरिया नामा इमे । पाहुडं-१०, पाहुडपाहुडं-१९ [ दीपरत्नसागर संशोधितः ] ० | [७७] अभिनंदे सुपइट्ठे य विजए पीतिवद्धण सेज्जंसे य सिवे यावि सिसिरे य स हेमवं । [७८] नवमे वसंतमासे दसमे कुसुमसंभवे I एकादसमे निदाहे वणविरोही य बारसे । [34] [१७-चंदपन्नत्ति]
SR No.003733
Book TitleAgam 17 Chandpannatti Chattam Uvvangsuttam Mulam PDF File Without Correction
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages66
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 17, & agam_chandrapragnapti
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy