________________
पाहुडं-१, पाहुडपाहुडं-१
[१६] आवलिय मुहत्तग्गे एवंभागा य जोगासा ।
कुलाई पुन्नमासी य सण्णिवाए य संठिई । [१७] तारगग्गं च नेया य चंदमग्गत्ति यावरे ।
देवताण य अज्झयणे महत्ताण नामयाइ य । [१८] दिवसा राइ वुत्ता य तिहि गोत्ता भोयणाणि य ।
आइच्च-चार मासा य पंच संवच्छराइ य । [१९] जोइसस्स दाराई नक्खत्तविजएवि य ।
दसमे पाहुडे एए बावीसं पाहुडपाहुडा ।। [२०] तेणं कालेणं तेणं समएणं मिहिला नाम नयरी होत्था-रिद्धत्थिमिय-समिद्धा पमुइयजणजाणवया जाव पासादीया दरिसणिज्जा अभिरूवा पडिरूवा, तीसे णं मिहिलाए नयरीए बहिया उत्तरपुरत्थमि दिसीभाए एत्थ णं माणिभद्दे नामं चेइए होत्था-वण्णओ, तीसे णं मिहिलाए नयरीए जियसत्तू नामं राया, धारिणी नामं देवी वण्णओ, तेणं कालेणं तेणं समएणं तम्मि माणिभद्दे चेइए सामी समोसढे, परिसा निग्गया धम्मो कहिओ जाव राया जामेव दिसं पाउब्भूए तामेव दिसं पडिगए ।
[२१] तेणं कालेणं तेणं समएणं समणस्स भगवओ महावीरस्स जेटे अंतेवासी इंदभूती नामं अणगारे गोयमेगोत्तेणं सत्तुस्सेहे जाव पज्जुवासमाणे एवं वयासी- |
[२२] ता कहं ते वड्ढोवुड्ढी मुहुत्ताणं आहितेति वएज्जा ता अट्ट एगूणवीसे मुहत्तसए सत्तावीसं च सट्ठिभागे मुहत्तस्स आहितेति वएज्जा ।
[२३] ता जया णं सूरिए सव्वब्भंतराओ मंडलाओ सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ सव्वबाहिराओ वा मंडलाओ सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरइ एस णं अद्धा केवइयं राइंदियग्गेणं आहितेति वएज्जा
[२४] ता एयाए णं अद्धाए सूरिए कई मंडलाइं चरइ ता चुलसीयं मंडलसयं चरइ-बासीतं मंडलसयं दुक्खुत्तो चरइ तं जहा- निक्खममाणे चेव पविसमाणे चेव दुवे य खल मंडलाइं सई चरइ तं जहा- सव्वब्भंतरं चेव मंडलं सव्वबाहिरं चेव मंडलं ।
_[२५] जइ खलु तस्सेव आदिच्चस्स संवच्छरस्स सइं अट्ठारसमुहुत्ते दिवसे भवइ सइं अट्ठारसमुहुत्ता राती भवति सई दुवालसमुहुत्ते दिवसे भवइ सइंदुवासमुहुत्ता राती भवति पढमे छम्मसे अत्थि अट्ठारसमुहुत्ताराती भवति नत्थि अट्ठारसमुहुत्ते दिवसे अत्थि दुवालसमुहुत्ते दिवसे नत्थि दुवाल-समुहुत्ता राती दोच्चे छम्मासे अत्थिअट्ठारसमुहुत्ते दिवसे नत्थि अट्ठारसमुहुत्ता राती अत्थि दुवालसमुहुत्ता राती नत्थि दुवालसमुहुत्ते दिवसे पढमे वा छम्मासे दोच्चे वा छम्मासे नत्थि पन्नरसमुहुत्ते दिवसे भवति नत्थि पन्नरसमुहुत्ता राती भवति तत्थ णं को हेतूति वएज्जा ता अयण्णं जंबुद्दीवे दीवे सव्वदीवसमुदाणं सव्वब्भंतराए जाव परिक्खेवेणं पन्नत्ते ता जया णं सूरिए सव्वब्भंतरमंडलं उवसंकमित्ता चारं चरइ तया णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्तेदिवसे भवइ जहणिया दवालसमहत्ता राती भवति से निक्खममाणे सरिए नवं संवच्छरं अयमाणे पढमंसि अहोरत्तंसि अभिंतराणंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं अट्ठारसमुहुत्ते दिवसे भवइ दोहिं एगट्ठिभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ता राती भवति दोहिं एगद्विभाग-मुहुत्तेहिं अहिया से निक्खममाणे सूरिए दोच्चंसि अहोरत्तंसि अभिंतरं तच्चं मंडलं उवसंकमित्ता चारं चरइ ता जया णं सूरिए अब्भितरं तच्चं मंडलं उवसंकमित्ता चारं चरइ तया णं अट्ठारसमुहुत्ते दिवसे भवइ चउहिं एगद्विभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ता राती भवति चउहिं एगट्ठिभागमुहुत्तेहिं अहिया एवं खलु एएणं उवाएणं निक्खममाणे सूरिए तयाणंतराओ .
दीपरत्नसागर संशोधितः]
[3]
[१७-चंदपन्नत्ति