________________
पाहुडं-१, पाहुडपाहुडं-१
तयाणंतरं मडंलाओ मंडलं संकममाणे संकममाणे दो-दो एगट्ठिभागे मुहुत्तस्स एगमेगे मंडले दिवस - खेत्तस्स निवुड्ढेमाणे-निवुड्ढेमाणे रयणिखेत्तस्स अभिवुड्ढेमाणे- अभिवुड्ढेमाणे सव्वबाहिरमंडलं उवसंकमित्ता चारं चर, ता जया णं सूरिए सव्वब्भंतराओ मंडलाओ सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरड़ तया णं सव्वब्भंतर मंडलं
पणिहाय एगेणं तेसीएणं राइंदियसएणं तिण्णिछावट्टे एगट्ठिभागमुहुत्ते सए दिवसखेत्तस्स निवुढित्ता रयणिखेत्तस्स अभिवुड्ढित्ता चारं चरइ तया णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राती भवति जहण्णए दुवालसमुहुत्ते दिवसे भवइ एस णं पढमे छम्मासे एस णं पढमस्स छम्मासस्स पज्जवसाणे से पविसमाणे सूरिए दोच्चं छम्मासं अयमाणे पढमंसि अहोरत्तंसि बाहिराणंतरं मडलं उवसंकमित्ता चारं चरड़ ता जया णं सूरीए बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं अट्ठारसमुहुत्ता राती भवति हिं एगट्ठिभागमुहुत्तेहिं ऊणा दुवाससमुहुत्ते दिवसे भवइ दोहिं एगट्ठिभागमुहुत्तेहिं अहिए से पविसमाणे सूरिए दोच्चंसि अहोरत्तंसि बाहिरं तच्चं मंडलं उवसंकमित्ता चारं चरइ ता जया णं सूरिए बाहिर तच्चं मंडलं उवसंकमित्ता चारं चरइ तया णं अट्ठार समुहुत्ता राती भवति चउहिं एगट्ठिभागमुहुत्तेहिं ऊणा दुवालसमुहुत्ते दिवसे भवइ चउहिं एगट्ठिभागमुहुत्तेहिं अहिए एवं खलुएएणुवाएणंपविसमाणे सूरिए तयाणंतराओ जाव मुहुत्ते एगमेगे मंडले रयणिखेत्तस्स निवुढेमाणे- निवुड्ढेमाणे दिवसखेत्तस्स अभिवुड्ढेमाणे- अभिवुड्ढेमाणे सव्वभंतरं मंडलं उवसंकमित्ता चारं चरड़ ता जया णं सूरिए सव्वबाहिराओ मंडलाओ सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरइ तया णं सव्वबाहिरं मंडलं पणिहाय एगेणं तेसीएणं राइंदियसएणं तिण्णिछावट्ठे एगट्ठिभागमुहुत्ते स रयणि-खेत्तस्स निवुड्ढित्ता दिवसखेत्तस्स अभिवुड्ढित्ता चारं चरइ तया णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ जहणिया दुवालसमुहुत्ता राती भवति एस णं दोच्चे छम्मासे एस णं दोच्चस्स छम्मासस्स पज्जवसाणे एस णं आदिच्चे संवच्छरे एस णं आदिच्चस्स संवच्छरस्स पज्जवसाणे इति खलु तस्सेव आदिच्चस्स संवच्छरस्स सइं अट्ठारसमुहुत्ते दिवसे भवइ सइं अट्ठारसमुहुत्ता राती भवति सई दुवाल - समुहुत्ते दिवसे भवइ सइं दुवालसमुहुत्ता राती भवति पढमे छम्मासे अत्थि अट्ठारसमुहुत्ता राती नत्थि अट्ठारसमुहुत्ते दिवसे अत्थि दुवालसमुहुत्ते दिवसे नत्थि दुवालसमुहुत्ता राती दोच्चे छम्मासे अत्थि अट्ठारसमुहुत्ते दिवसे नत्थि अट्ठारसमुहुत्ता राती अत्थि दुवालसमुहुत्ता राती नत्थि दुवालसमुहुत्ते दिवसे पढमे वा छम्मासे दोच्चे वा छम्मासे नत्थि पन्नरसमुहुत्ते दिवसे नत्थि पन्नरसमुहुत्ता राती नन्नत्थ राइंदियाणं वड्ढोवुइढी मुहुत्ताणं वा चयोवचएणं नन्नत्थ अणुवायईए गाहाओ भाणियव्वओ ।
• पढम पाहुडे पढमं पाहुड पाहुडं समत्तं •
[] बीयं पाहुडपाहुडं []
[२६] ता कहं ते अद्धमंडलसंठिती आहितेति वएज्जा तत्थ खलु इमे दुवे अद्धमंडलसंठिती पन्नत्ता तं जहा- दाहिणा चेव अद्धमंडलसंठिती उत्तरा चेव अद्धमंडलसंठिती ता कहं ते दाहिणा० ता अयण्णं जंबुद्दीवे दीवे सव्वदीवसमुद्दाणं सव्वब्भंतराए जाव परिक्खेवेणं ता जया णं सूरिए सव्वब्भंतरं दाहिणं अद्धमंडलसंठितिं उवसंकमित्ता चारं चरइ तया णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्तेदिवसे भवइ जहण्णिया दुवालसमुहुत्ता राती भवति से निक्खममाणे सूरिए नवं संवच्छरं आयमाणे पढमंसि अहोरत्तंसि दाहिणाए अंतराए भागाए तस्सादिपदेसाए अब्भितराणंतरं उत्तरं अद्धमंडलसंठितिं उवसंकमित्ता चारं चरइ जया णं सूरिए अब्भिंतराणंतरं उत्तरं अद्धमंडलसंठितिं उवसंकमित्ता चारं चरइ तया णं अट्ठारसमुहुत्ते दिवसे भवइ दोहिं एगट्ठिभागमुहुत्तेहिं ऊणे दुवासलमुहुत्ता राती भवति दोहिं [दीपरत्नसागर संशोधितः]
[१७-चंदपन्नत्ति]
[4]