SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ ० दसमे पाहुडे सत्तमं पाहुडपाहुडं समत्तं . । अट्ठमं पाहुडपाहुडं । [५५] ता कहं ते नक्खत्तसंठिती आहितेति वदेज्जा ता एतेसि णंअट्ठावीसाए नक्खत्ताणं अभीई नक्खत्ते किसंठिते पन्नत्ते ता गोसीसावलिसंठिते पन्नत्ते ता सवणे नक्खत्ते काहारसंठिते पन्नत्तेता धणिट्ठा नक्खत्तेसउणिपलीणगसंठिते पन्नत्ते ता सतभिसया नक्खत्ते पप्फोवयारसंठिते पन्नत्ते ता पुव्वापोट्ठवया नक्खत्ते अवड्ढवाविसंठिते पन्नत्ते एवं उत्तरावि ता रेवति नक्खत्ते नावासंठिते पन्नत्ते ता उस्सिणी नक्खत्ते आसक्खंधसंठिते पन्नत्ते ता भरणी नक्खत्तो भगसंठिते पन्नत्ते ता कत्तिया नक्खत्ते छुरघरगसंठिते पन्नत्ते ता रोहिणी नक्खत्ते सगडुद्धिसंठिते पन्नत्तेता मिगसिरा नक्खत्ते मगसीसावलिसंठिते पन्नत्ते ता अद्दा नक्खत्ते रुहिरबिंदुसंठिते पन्नत्ते ता पुणव्वसू नक्खत्ते तुलासंठिते पन्नत्ते ता पुस्से नक्खत्ते बद्धमाणगसंठिते पन्नतेत ता अस्सेसा नक्खत्ते पडागसंठिते पन्नत्ते ता महा नक्खत्ते पागारसंठिते पन्नत्ते ता पुव्वाफग्गुणी नक्खत्ते अद्धपलियंकसंठिते पन्नत्ते एवं उत्तरावि ता हत्थे नक्खत्ते हत्थसंठिते पन्नत्ते ता चित्ता नक्खत्ते मुहफुल्लसंठिते पन्नत्ते ता साती नक्खत्ते खीलगसंठिते पन्नत्तेविसाहानक्खत्ते दामणिसंठिते पन्नत्ते ता अनुराधा नक्खत्ते एगावलिसंठिते पन्नत्ते ता जेट्ठा नक्खत्ते गयदंतसंठिते पन्नत्ते ता मूले नक्खेत्ते विच्छ्यनंगोलसंठिते पन्नत्ते ता पुव्वासाढा नक्खत्ते गयविक्कमसंठिते पन्नत्ते ता उत्तरासाढा नक्खत्ते सीहानिसाइसंठिते पन्नत्ता । ___० दसमे पाहुड़े अहम पाहुडपाहुडं समत्तं . नवमं पाहुडपाहुडं । [५६] ता कहं ते तारग्गे आहितेति वदेज्जा ता एतेसि णं अट्ठावीसाए नक्खत्ताणं अभीई नक्खत्ते तितारे पन्नत्ते ता सवणे नक्खत्ते तितारे पन्नत्ते ता धणिट्ठा नक्खत्ते पणतारे पन्नत्ते ता सतभिसया नक्खत्ते सततारे पन्नत्ते ता पुव्वापोह्रवत्ता नक्खत्ते दुतारे पन्नत्ते एवं उत्तरावि ता रेवती नक्खत्ते बत्तीसतितारे पन्नत्ते ता अस्सिणी नक्खत्ते तितारे पन्नत्ते एवं सव्वे पुच्छिज्जंति-भरणी तितारे पन्नत्ते अद्दा एगतारे पन्नत्ते पुणव्वसू पंचतारे पन्नत्ते पुस्से तितारे पन्नत्ते अस्सेसा छतारे पन्नत्ते मघा सत्ततारे पन्नत्ते पुव्वाफग्गुणी दुतारे पन्नत्ते एवं उत्तरावि हत्थे पंचतारे पन्नत्ते चित्ता एगतारे पन्नत्ते एगतारे पन्नत्ते पाहुडं-१०, पाहुडपाहुडं-९ साती विसाहा पंचतारे पन्नत्ते अनुराहा चउतारे पन्नत्ते जेट्ठा तितारे पन्नत्ते मूले एगतारे पन्नत्ते पुव्वासाढा चउतारे पन्नत्ते उत्तरासाढा चउतारे पन्नत्ते । • दसमे पाहुडे नवमं पाहुइपाहुइं समत्तं . [] दसम पाहुडपाहुई । [५७] ता कहं ते नेता आहितेति वदेज्जा ता वासाणं पढमं मासं कति नक्खत्ता णेति ता चत्तारि नक्खत्ता ऐति तं जहा- उत्तरासाढा अभिई सवणो धणिट्ठा उत्तरासाढा चोद्दस अहोरत्ते नेति अभिई सत्त अहोरत्ते नेति सवणे अट्ठ अहोरत्ते नेति धणिट्ठा एगं अहोरत्तं नेति तंसि च णं मासंसि चउरंगुलपोरिसीए छायाए सूरिए अनुपरियट्टति तस्स णं मासस्स चरिमे दिवसे दो पदाइं चत्तारि अंगुलाई दीपरत्नसागर संशोधितः] [29] [१७-चंदपन्नत्ति
SR No.003733
Book TitleAgam 17 Chandpannatti Chattam Uvvangsuttam Mulam PDF File Without Correction
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages66
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 17, & agam_chandrapragnapti
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy