________________
[५३] ता साविट्ठिण्णं पुण्णिमासिणिं किं कुलं जोएति उवकुलं वा जोएति कुलोवकुलं वा जोएति ता कुलं वा जोएति उवकुलं वा जोएति कुलोवकुलं वा जोएति कुलं जोएमाणे धणिट्ठा नक्खत्ते जोएति उवकुलं जोएमाणे सवणे नक्खत्ते जोएति कुलोवकुलं जोएमाणे अभिई नक्खत्ते जोएति साविट्ठण्णं पुण्णिमं कुलं वा जोएति उवकुलं वा जुत्ता कुलोवकुलेण वा जुत्ता साविट्ठी पुण्णिमा जुत्ताति वत्तव्वं सिया ता पोट्ठवतिण्णं पुण्णिमं कुलं वा जोएति उवकुलं वा जोएति कुलोवकुलं वा जोएति कुलं जो माणे उत्तरापोट्ठवया नक्खत्ते जोएति उवकुलं जोएमाणे पुव्वापोट्ठवया नक्खत्ते जोएति कुलोवकुलं जो माणे सतभिसया नक्खत्ते जोएति पोट्ठवतिण्णं पुण्णमासिणिं कुलं वा जोएति उवकुलं वा जोएति कुलोवकुलं वा जोएति कुलेण वा जुत्ता उवकुलेण वा जुत्ता कुलोवकुलेण वा जुत्ता पोट्ठवती पुण्णिमा जुत्ताति वत्तव्वं सिया, ता आसोइण्णं पुण्णिमासिणि कुलंपि जोएति उवकुलंपि जोएति नो लभति कुलोवकुलं कुलं जोएमा अस्सिणी नक्खत्ते जोएति उवकुलं जोएमाणे रेवती नक्खत्ते जोएति आसोइण्णं पुण्णमं कुलं वा जोएति उवकुलं वा जोएति कुलेण वा जुत्ता उवकुलेण वा जुत्ता आसोई णं पुण्णिमा जुत्ताति वत्तव्वं सिया एवं नेयव्वाओ-पोसिं पुण्णिमं जेट्ठामूलिं पुण्णिमं च कुलोवकुलंपि जोएति अवसेसासु नत्थि कुलोवकुलं जाव आसाढी पुण्णिमा जुत्ताति वत्तव्वं सिया, ता सविट्ठिण्णं अमावासं कति नक्खत्ता जोएति तादुणि नक्खत्ता जोएंतितंजहा - अस्सेसा महा य एवं एतेणं अभिलावेणं नेतव्वं पोट्ठवति दो नक्खत्ता जोएंति तं जहा- पुव्वाफग्गुणी उत्तराफग्गुणी अस्सोइं हत्थो चित्ता य कत्तियं साती विसाहा य मग्गसिरिं अनुराधा जेट्ठा मूलो पोसिं पुव्वासाढा उत्तरासाढा माहिं अभीई सवणो घणिट्ठा फग्गुणिं सतभिसया पुव्वापोट्ठवया चेत्तिं उत्तरापोट्ठवया रेवती अस्सिणी य विसाहिं भरणी कत्तिया य जेट्ठामूलिं रोहिणी मिगसिरं च ता आसाढिण्णं अमावासिं तिण्णि नक्खत्ता जोएंति तं जहा - अद्दा पुनव्वसू पुस्सो ता सावट्ठिण्णं अमावासं कुलं वा जोएति उवकुलं वा जोएति नो लभति कुलोवकुलं कुलं जोएमाणे महा नक्खत्ते जोएति उवकुलं जोएमाणे अस्सेसा नक्खत्ते जोएति कुलेण वा जुत्ता उवकुलेण वा जुत्ता साविट्ठी अमावासा जुत्ता वत्तव्वं सिया एवं नेतव्वं नवरं - मग्गसिरीए माहीए फग्गुणीए आसाढीए य अमावासाए कुलोवकुलंपिजोएति सेसेसु अत्थि ।
• दसमे पाहुडे छट्ठं पाहुडपाहुडं समत्तं •
पाहुडं-१०, पाहुडपाहुडं-७
[] सत्तमं पाहुडपाहुडं []
[५४] ता कहं ते सण्णिवाते आहितेति वदेज्जा ता जया णं साविट्ठी पुण्णिमा भवति तया णं माही अमावासा भवति जया णं माही पुण्णिमा भवइ तया णं साविट्ठी अमावासा भवइ जया पोट्ठवती पुण्णिमा भवति तया णं फग्गुणी अमावासा भवति जया णं फग्गुणी पुण्णिमा भवति तया णं पोट्ठवती अमावासा भवति जया णं आसोई पुण्णिमा भवति तया णं चेत्ती अमावासा भवति जया णं चेत्ती पुण्णिमा भवति तया णं वइसाहीं अमावासा भवति जया णं वइसाही पुण्णिमा भवति ताणं कत्तिई अमावासा भवति जया णं मग्गसिरी पुण्णिमा भवति तया णं जेट्ठामूली अमावासा भवति जया णं जेट्ठामूली पुण्णिमा तया णं मग्गसिरी अमावासा जया णं पोसी पुण्णिमा तया णं आसाढी अमावासा जया णं आसाढी पुण्णिमा भवति तया णं पोसी अमावासा भवति ।
[दीपरत्नसागर संशोधितः ]
[28]
[१७-चंदपन्नत्ति]