SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ पोरिसी भवति, ता वासाणं दोच्चं मासं चत्तारि नक्खत्ता ऐति तं जहा- धणिट्ठा सतभिसता पुव्वोपोढवया उत्तपोट्ठवया धणिट्ठा चोद्दस अहोरत्ते नेति सतभिसता सत्त अहोरतते नेति पुव्वापोट्ठवया अह अहोरत्ते नेति उत्तरपोठुवया एग अहोरत्तं नेति तंसि च णं मासंसि अट्ठगुलपोरिसीए छायाए सूरिए अनुपरियट्टति तस्स णं मासस्स चरिमे दिवसे दो पदाइं अट्ठ अंगुलाई पोरिसी भवति, ता वासाणं ततियं मासं तिण्णि नक्खत्ता ऐति तं जहा- उत्तरापोट्ठवया रेवती अस्सिणी उत्तरापोठुवया चोद्दस अहोरत्ते नेति रेवती पन्नरस अहोरत्ते नेति अस्सिणी एग अहोरत्तं नेति तंसि च णं मासंसि द्वालसंगलपोरिसीएछायाए सूरिए अनुपरियदृति तस्स णं मासस्स चरिमे दिवसे लेहडाइं तिण्णि पदाइं पोरिसी भवति, ता वासाणं चउत्थं मासं तिणि नक्खत्ता णेति तं जहा अस्सिणी भरणी कत्तिया अस्सिणी चउद्दस्स अहोरत्ते नेति भरणी पन्नरस अहोरत्ते नेति कत्तिया एगं अहोरत्तं नेति तंसि च णं मासंसि सोलसंगुलपोरिसीए छायाए सूरिए अनुपरियदृति तस्स णं मासस्स चरिमे दिवसे तिण्णि पदाइं चत्तारि अंगुलाई पोरिसी भवति, ता हेमंताणं पढमं मासं तिण्णि नक्खत्ता ऐति तं जहा- कत्तिया रोहिणी संठाणा कत्तिया चोद्दस अहोरत्ते णेति रोहिणी पन्नरस अहोरत्ते णेति संठाणा एगं अहोरत्तं णेति तंसि च णं मासंसि वीसंगुलपोरिसीए छायाए सूरिए अणुपरियट्टइ तस्स णं मासस्स चरिमे दिवसे तिण्णि पदाइं अट्ठ अंगुलाई पोरिसी भवइ, ता हेमंताणं दोच्च मासं चत्तारि नक्खत्ता ऐति तं जहा- संठाणं अद्दा पुणव्वसू पुस्सो संठाणा चोद्दस अहोरत्ते नेति अद्दा सत्त अहोरत्ते नेति पुणव्वसू अट्ठ अहोरत्ते नेति पुस्से एगं अहोरत्तं नेति तंसि च णं मासंसि चठवीसंगुलपोरिसीए छायाए सूरिए अनुपरियट्टति तस्स णं मासस्स चरिमे दिवसे लेहट्ठाइं चत्तारि पदाई पोरिसी भवति. ता हेमंताणं ततियं मासं तिण्णि नक्खत्ता ऐति तं जहा- पुस्से अस्सेस्सा महा पुस्से चोद्दस अहोरत्ते नेति अस्सेसा पंचदस अहोरत्ते नेति महा एग अहोरत्तं नेति तंसि च णं मासंसि वीसंगुलपोरिसीए छायाए सूरिए अनुपरियति तस्स णं मासस्स चरिमे दिवसे तिण्णि पदाइं अटुंगुलाई पोरिसी भवति, ता हेमंताणं चउत्थं मासं तिण्णि नक्खत्ता dति तं जहा- महा पुव्वाफग्गुणी उत्तराफग्गुणी महा चोद्दस अहोरत्ते नेति पुव्वाफग्गुणी पन्नरस अहोरत्तेनेति उत्तराफग्गुणी एग अहोरत्तं नेति तंसि च णं मासंसि सोलसंगुलपोरिसीए छायाए सूरिए अनुपरियट्टति तस्स णं मासस्स चरिमे दिवसे तिण्णि पदाइं चत्तारि अंगुलाई पोरिसी भवति, ता गिम्हाणं पढमं मासं तिण्णि नक्खत्ताणेति तंजहाउत्तराफग्गुणी हत्थो चित्ता उत्तराफग्गुणी चोद्दस अहोरत्ते नेति हत्थो पन्नरस अहोरत्ते नेति चित्ता एग अहोरत्तं नेति तंसि च णं मासंसि दुवालसंगुलपोरिसीए छायाए सूरिए अनुपरियति तस्स णं मासस्स चरिमे दिवसे लेहवाई पाहुडं-१०, पाहुडपाहुडं-१० तिण्णि पदाइं पोरिसी भवति, ता गिम्हाणं बितियं मासं तिण्णिनक्खत्ता ऐति तं जहा- चित्ता साती विसाहा चित्ता चोद्दस अहोरत्ते नेति साती पन्नरस अहोरत्ते नेति विसाहा एगं अहोरत्तं नेति तंसि च णं मासंसि अटुंगुलपोरिसीए छायाए सूरिए अनुपरियट्टति तस्स णं मासस्स चरिमे दिवसे दो पदाइं अट्ठ अंगुलाई पोरिसी भवति, ता गिम्हाणं ततियं मासं चत्तारि नक्खत्ता ऐति तं जहा- विसाहा अनुराहा जेट्ठा मूलो विसाहा चोद्दस अहोरत्ते नेति अनुराहा सत्तअहोरत्ते नेति जेट्ठा अट्ठ अहोरत्ते नेति मूलो एगं अहोरत्तं नेति तंसि च णं मासंसि चउरंगुलपोरिसीए छायाए सूरिए अनुपरियट्टइ तस्स णं मासस्स चरिमे दिवसे दो पदाणि चत्तारि अंगुलाई पोरिसी भवति, तागिम्हाणं चउत्थं मासं तिण्णि नक्खत्ता ऐतितं जहामूलो पुव्वासाढा उत्तरासाढा मूलो चोद्दस अहोरत्ते नेति पुव्वासाढा पन्नरस अहोरत्ते नेति उत्तरासाढा एगं [दीपरत्नसागर संशोधितः] [30] [१७-चंदपन्नत्ति
SR No.003733
Book TitleAgam 17 Chandpannatti Chattam Uvvangsuttam Mulam PDF File Without Correction
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2012
Total Pages66
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Agam 17, & agam_chandrapragnapti
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy