________________
। बारसमं पाहुडपाहुडं । [६०] ता कहं ते देवयाणं अज्झयणा आहिताति वदेज्जा ता एतेसि णं अट्ठावीसाए नक्खत्ताणं अभिई नक्खत्ते वम्हदेवयाए पन्नत्ते ता सवणे नक्खत्ते विण्हुदेवयाए पन्नत्ते ता धणिट्ठा नक्खत्ते वसुदेवयाए पन्नत्ते ता सतभिसया नक्खत्ते वरुणदेवयाए पन्नत्ते ता पुव्वापोठुवया नक्खत्ते अयदेवयाए पन्नत्ते ता उत्तरापोडवया नक्खत्ते अभिवढिदेवयाए पन्नत्ते एवं सव्वेवि पुच्छिज्जंति-रेवतीपुस्सदेवया अस्सिणीअस्सदेवयाए भरणीजमदेवयाए कत्तिया अग्गिदेवया रोहिणीपयावइदेवयाए संठाणासोमदेवयाए अद्दारुद्ददेवयाए पुणव्वसूअदितिदेवयाए पुस्सोबहस्सइदेवयाए अस्सेसासप्पदेवयाए महापिइदेवयाए पुव्वाफग्गुणीभगदेवयाए उत्तराफग्गुणीअज्जमदेवयाए हत्थेसवियादेवयाए चित्तातहदेवयाए सातीवायुदेवयाए विसाहा इंदग्गिदेवयाए अनुराहामित्तदेवयाए जेट्टाइंददेवयाए मूलेनिरइदेवयाए पुव्वासाढाआउदेवयाए उत्तरासाढाविस्सदेवयाए पन्नत्ते ।
० दसमे पाहुड़े बारसमं पाहुडपाहुडं समत्तं .
। तेरसमं पाहुडपाहुडं । [६१] ता कहं ते मुहुत्ताणं नामधेज्जा आहिताति वदेज्जा ता एगमेगस्स णं अहोरत्तस्सतीसं मुहुत्ता पन्नत्ता [तं जहा] ।
[६२] रोद्दे सेते मित्ते वाउ सुपीए तहेव अभिचंदे ।
___ माहिंद बलव बंभे बहसच्चे चेव ईसाणे । [६३] तद्वै य भावियप्पा वेसमणे वारुणे य आणंदे ।
माहिंद बलव बंभे बहसच्चे चेव ईसाणे । गंधव्व अग्गिवेसे सयरिसहे आयवं च अममे य । अणवं च भोमे रिसहे सव्वढे रक्खसे चेव । • दसमे पाहुड़े तेरसमं पाहुडपाहुडं समत्तं .
। चउद्दसमं पाहुडपाहुडं । [६५] ता कहं ते दिवसे आहिताति वदेज्जा ता एगमेगस्स णं पक्खस्स पन्नरस दिवसा पन्नत्ता तं जहा- पडिवादिवसे बितियादिवसे जाव पन्नरसीदिवसे ता एतेसि णं पन्जरसण्हं दिवसाणं पन्नरस नामधेज्जा पन्नत्ता [तं जहा]
[६६] पुव्वंगे सिद्धमणोरमे य तत्तो मणोहरे चेव । पाहुडं-१०, पाहुडपाहुडं-१४
[६४]
जसभद्दे य जसोधरे सव्वकामसमिद्धे । [६७] इंदमुद्धाभिसित्ते य सोमणस धणंजए य बोद्धव्वे ।
अत्थसिद्ध अभिजाते अच्चसणे य सयंजए । [६८] अग्गिवेसे उवसमे दिवसाणं नामधेज्जाइं ता कहं ते रातिओ आहिताति वदेज्जा ता एगमेगस्स णं पक्खस्स पन्नरस रातिओ पन्नत्ताओ तं जहा- पडिवाराति बितियाराति जाव पन्नरसीराति ता एतासि णं पन्नरसण्हं रातिणं पन्नरस नामधेज्जा पन्नत्ता [तं जहा]
दीपरत्नसागर संशोधितः]
[32]
[१७-चंदपन्नत्ति