Book Title: Vyavahar Sutra Pithika
Author(s): Malaygiri
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyarmandir पश्चार्ध विद्यानां निमित्तानां प्रत्युत्तराणां च कथनतो बहुविधसन्देशकथनतो वा आचार्यों न सरति / ततस्तस्मिन्न स्मरणे सति निर्विशमानक एव गच्छेत् / गत्वा च यत्र गन्तव्यं तत्र यत्करोति तदाहतत्थ गतोविय संतो पुरिसं थामंच नाउतो ठवणं / साहीणमसाहीणे गुरुम्मि ठवणा असहणे उ॥१३२॥ तत्र गतोऽपि च सन्पुरुष प्रतिवादिलक्षणं प्रचण्डं वा स्थामप्राणमात्मनो ज्ञात्वा तदनन्तरं यदि समर्थमात्मानं संभावयति, तदा न निक्षिपति, अथाशक्तिः संभाव्यते ततः स्थापनानिक्षेपणं परिहारतपसः कर्तव्यम् / किमुक्तं भवति ? दुर्जयः खलु प्रतिवादी न यथाकथश्चन जेतुं शक्यते अहं च क्षामतया बहुविधमुत्तरं दातुमशक्तो मतिमोहो वा तदानीं मम क्षामतया भवेत् इति यदि संभावयति, तर्हि निक्षिपति, / अथ कथं स निक्षिपतीत्यत आह-साहीणेत्यादि स्वाधीने सन्निहिते, अस्वाधिने असन्निहिते गुरा व सहस्य स्थापना परिहारतपसो निक्षेपणं भवति / इयमत्र भावना-यद्याचार्य: सन्निहितो भवति ततः स एव तं निक्षेपयति / अथ नास्ति सनिहितः ततो न शक्तः क्षामत्वेन परिवादिनं जेतुमित्यालम्बनतः स्वयमेव निक्षिपति / अत्र पर आह-" ननु यदि स्वयं निक्षिपति ततः स आत्मच्छंदसा निक्षिपन् यदि उद्घातितं वहति ततो अनुद्घातितं प्रामोति, / अथानुद्घातितं ततः परतरं स्थानमाप्नोति" इति / सूरिराहकामं अप्पच्छंदो निक्खियमाणो उ दोसवं होइ। तं पुण जुज्ज इ असढे तीरियकज्जे पुण वहेज्जा // 133 // कामशब्दो मकरध्वजे अवधृतौ च / इहावते काममवधृते काममवधृतमेतत् आत्मच्छंदसा निक्षिपन् दोषवान् भवति . For Private and Personal Use Only

Page Navigation
1 ... 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276