Book Title: Vyavahar Sutra Pithika
Author(s): Malaygiri
Publisher: 

View full book text
Previous | Next

Page 236
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विधमाजीवं य उपजीवति जीवनार्थमाश्रयति, तद्यथा-जाति कुलं चात्मीयं लोकेभ्यः कथयति येन जातिपूज्यतया कुलपूज्यतया वा भक्तपानादिकं प्रभूतं लभेयमिति / अनयैव बुद्ध्यामल्लगणादिभ्यो गणेभ्यो वा गणविद्याकुशलत्वं कर्मशिल्पकुशलेभ्यः कर्मशिल्पकौशलं कथयति-तपसा उपजीवना तपः कृत्वा आपकोऽहमिति जनेभ्यः कथमति श्रुतोपजीवना, बहुश्रुतोऽहमिति स कुशील इति // साम्प्रतमेतेषु कौतुकादिषु प्रायश्चित्तमाह भूतीकम्मे लहुओ लहु गुरुनिमित्तसेसए इमं तु / लहुगाय सयंकरणे परकरणे होत णुग्घाया / भूतिकर्मकरणे प्रायश्चित्तं मासलघु अतीतनिमित्तकथने चत्वारो लघुमासाः / वर्तमाननिमित्तकथने चत्वारो गुरुमासाः, शेषके कौतुकादौ इदं प्रायश्चितं-स्वयं कौतुकादिकरणे चत्वारो लघुकाः। परैः कारणे भवन्ति चत्वारोऽनुद्घाता गुरवोमासा, मूलकर्मकरणे मूलमिति गतं कुशीलसूत्रमिदानीमवसम्बसूत्रं वक्तव्यं / तच्च प्राग्वद्भावनीयम् / सम्प्रत्यवसन्नप्ररूपणामाहदुविहो खल्लु ओसण्णो देसे सव्वे य होइ नायव्यो / देसोसण्णो तहियं आवासाई इमो होइ॥ अवसन्नः खलु भवति द्विविधो ज्ञातव्यस्तद्यथा-देशेदेशतः, सर्वस्मिन् सर्वतस्तत्र देशावसन्न आवश्यकाधिकृत्यायं वक्ष्यमाणो भवति / तमेवाहश्रावस्सगसज्झाए पडिलेहणज्झाणभिक्खभत्तठे / आगमणे निग्गमणे ठाणे य निसीयण तुयटे॥ आवश्यकादिष्ववसीदन् देशतोऽवसन्न इत्योघतो गाथाक्षरयोजना, भावार्थस्त्वयम्-'आवश्यकमनियतकालं करोति, यदि वा For Private and Personal Use Only

Loading...

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276