Book Title: Vyavahar Sutra Pithika
Author(s): Malaygiri
Publisher: 

View full book text
Previous | Next

Page 269
________________ Shri Mahavir Jain Aradhana Kendra www.kobarth.org Acharya Shri Kailassagarsuri Gyanmande तृतीयो विभागः। श्री व्यव- यानर्थान् उपादेयान अनुष्ठान विशेषान् परिहापयति हानि नयति तान् संस्मारयन् भवति स्थिरः / सीदमानान् साधून ऐहिहारसूत्रस्था कामुष्मिकापायप्रदर्शनतो मोक्षमार्गे स्थिरी करोतीति स्थविर इति व्युत्पत्ते स्तथा चाहपीठिका थिरकरणा पुण थेरो, पवत्ति वायारिएसु अत्थेसु / जो जत्थ सीयइ जई, संतबलो तं पचोदेति // नंतरः। प्रवर्त्तिव्यापारितेष्वर्थेषु यो यत्र यतिः सीदति सत् विद्यमानं बलं यस्य स सदलः तथाभूतः सन् प्रचोदयति प्रकर्षण // 134 // शिक्षयति, स स्थिरकरणात् स्थविर इति उक्तं स्थविरस्य स्वरूपम् अधुना गीतार्थस्य स्वरूपमाहउद्धावणा पहावण खेत्तोवहिमग्गणासु अविसादी। सुत्तत्थ तदभयविऊ गीयत्था एरिसा होंति // ___उत्प्रावल्येन धावनमुद्धावनं प्राकृतत्वाच्च स्त्रीत्वनिर्देशः / किमुक्तं भवति ? तथाविधे गच्छे प्रयोजने समुत्पन्ने आचार्येण सन्दिष्टो असन्दिष्टो वा आचार्यान् विज्ञप्य यथैतत्कार्यमहं करिष्यामीति तस्य कार्यस्यात्मानुग्रहबुद्ध्याकरणं उद्धावनं शीघ्र तस्य कार्यस्य निष्पादनं प्रधावनं क्षेत्रमार्गणा क्षेत्रप्रत्युपेक्षणा उपधि(धे)रुत्पादनं एतासु येऽविषादिनो विषादं न गच्छति, तथा सूत्रार्थतदुभयविदः अन्यथा हेयोपादेयपरिज्ञानायोगात् ते एतादृशा एवंविधा गीतार्था गणावच्छेदिन इत्यर्थः। एवमाचार्यादिपञ्चकसमेते गच्छे वस्तव्यं यदि पुनः कथश्चिदपराधप्राप्तो भवति गच्छश्च पञ्चकपरिहीनस्तदायं दृष्टान्तः जह पंचकपरिहीणं रज्जंडमरभयचोर उविग्गं / उग्गहिय सगडपिडगं परंपरं वच्चए साभिं // यथा राज्यं राजादिपश्चकं परिहीनं सन्तं डमरः स्वदेशोत्थो विप्लवः, भयं परचक्रेण समुत्थं, तस्कराचौरास्तैरुद्विग्नमुपगतं // 134 // For Private and Personal Use Only

Loading...

Page Navigation
1 ... 267 268 269 270 271 272 273 274 275 276