Book Title: Vyavahar Sutra Pithika
Author(s): Malaygiri
Publisher: 

View full book text
Previous | Next

Page 247
________________ Shri Mahavir Jain Aradhana Kendra www kobarth.org Acharya Shri Kailassagarsuri Gyarmandie तृतीयो विभाग श्री व्यवहारसूत्रस्य पीठिकानंतरः। // 12 // मणादि आदिशब्दादुत्थानादि परिग्रहः कुर्वन् यदि वा लोचं कुर्वन् अथवा कृतिकर्मशरीरादेः कुर्वन् यदि ग्लानो भवति | तदोपजीव्यं पुद्गलमिति / प्रस्तुतमनुसन्धानमाहअह पुण रुसेज्जा ही तो घेतु विगिंचए जहा विहिणा। एवं तु तहिं जयणं कुज्जाही कारणागाढो // अथ पुनः प्रागुक्तप्रकारेण कन्दादिपुद्गलानां प्रतिषेधे क्रियमाणे रुष्येयुरिति संभाव्यते, तर्हिगृतीयात् गृहीत्वा च यथाविधिना यथोक्तेन विधिना विरिंच्यात् तत् दृष्टिवंचनेनापसार्य सूत्रोक्तविधिना परिष्ठापयेत् उपसंहारमाहइति कारणेसु गहिते, परलिंगे तीरिए तहिं कजे / जयकारी सुज्झइ वियडणाए इयरो जमावजे // इति एवमुक्तेन प्रकारेण कारणेष्व शिवादिषु समुपस्थितेषु परलिङ्गेषु तीरिते च समाप्ति नीते च कार्ये तत्र यो जयकारी यतनाकारी यथोक्तरूपा यतनां कृतवान् सविकटनया आलोचनामात्रेण शुद्ध्यति, / यतनया सर्वदोषाणामपहृतत्वात् / इतरोनाम येन यतना न कृता स यत् अयत्तनाप्रत्ययं प्रायश्चित्तमापद्यते तत्तस्मै दीयते / सूत्रम् भिक्खूय गणाओ अवकम्म ओहावेजा सेइच्छेजा दोच्चंपि तमेवगणं उवसंपजिताणं विहरित्तए णत्थिणंतस्स तप्पइयं केइच्छेदेवा परिहारेवा णणथएगाए सेहोवट्ठावणाए; भिक्खूय गणाओ अवकम्म मोहावेजा से इच्छेजा इत्यादि अथास्य सूत्रस्य का सम्बन्धः उच्यतेएगयरलिंग विजढे, इइसुत्तावलियाउ जे हेठा / उभयजढे अपमत्तो श्रारंभो होइ सुत्तस्स // E 123 // For Private and Personal Use Only

Loading...

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276