Book Title: Vyavahar Sutra Pithika
Author(s): Malaygiri
Publisher: 

View full book text
Previous | Next

Page 260
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथवा यो राज्ञोऽपि शिक्षा प्रयच्छति स अमात्यस्तथा चैतदेव सविस्तरं भावयिषुराह-- राया पुरोहितो वा संघिल्लातो नगरंमि दोवि जणा। अंतेउरे धरिसिज्जा, अमच्चेणं खिसिया दोवि॥ ___ राजा पुरोहितश्च वाशब्दः समुच्चये / एतौ द्वावपि जनौ ' संघिनाउत्ति संघातवन्तौ परस्परं मदु ( ? )कावित्यर्थः नगरे वतेते तौ च तथा वर्तमानावन्तःपुराम्यां निजनिजकलत्रेण धर्षितौ अमात्येन च द्वावपि खिसितो, निन्दापुरस्सरं शिक्षितावित्यर्थः / एष गाथाक्षरार्थः / / भावार्थः कथानकादवसे यस्तञ्चेदम् 'एगो राया / तस्स पुरोहितो / तेर्सि दोण्हवि भजातो परोप्परं भगिणीतो / अनया तेसि समुन्नावो जातो / राय मज्जा भणइ-'मम वस्सो राया' / पुरोहितभन्जा भणइ-मम वस्सो भयो' तो पेच्छामो कयराए वस्सो पती, / ततो पुरो हितमाए भत्तं उवसाहिता रमो भजा भगिणी निमंतिया / रतिं पुरोहियभजाए पुरोहितो भणितो-'मए उवाइयं कयं जब मम वरो अमुगो समिज्झि हि, ततो भगिणीए समं तव सिरे भायणं काउं जेमिमि सो य मे वरो संपरसो, संपर्य तब मुलातो पसायं मम्गामि' पुरोहितो भणति 'अणुग्गहो मे' ततो रायभजाए राउ भणितो-'अजरत्तिं तव पिठीए विलग्गिउं पुरोहियघरं वच्चामि, राया भणति 'अणुग्गहो मे' तहि सा रायं पलाणित्ता पिठीए विलम्गित्ता पुरोहियघरं गंतुं पठित्ता ऊ रुहित्ता वाहणत्ति काउं खंभे बद्धो / ततो दोवि जणीतो पुरोहियस्स उवरि मत्थए भायणं काउं पुरोहिएण धरेज्जमाणे भायणे * मुंजति / राया खमे बद्धो हयहसियं करेति, भोत्तुं गया रायभजा / ततो रक्षा पुरोहिएणं धरेसितोमित्ति तस्स सिरं मुंडावियं अमच्चेण तं सव्वं नायं पभाए राया पुरोहितो य खिसितो अमुमेवार्थमाह For Private and Personal Use Only

Loading...

Page Navigation
1 ... 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276