Book Title: Vyavahar Sutra Pithika
Author(s): Malaygiri
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यव-1 हारपत्रस्य पीठिका तृतीयो विशमः। नंतरः / // 129 // राजाभासः, तथापंचविहे कामगुणे साहीणे भुंजए निरुविग्गे / वावारविप्पमुक्को राया एयारिसो होइ॥ पञ्चविधान पश्चप्रकारान् रूपरसगन्धस्पर्शशब्दलचणान् कामगुणान् स्वाधीनान् स्वभुजोपार्जितान् निरुद्विमः प्रत्यन्तराजकृतमनोदुःखासिकाया अभावात् व्यापारविप्रमुक्तो देशपरिपन्थनादिव्यापारविप्रमुक्तो युवराजादीनां तद्वयापाराध्यारोपणा तो यः स एतादृशो राजा भवति, युवराजस्य स्वरूपमाहश्रावस्सयाइं काउं, सो पुवाई तु निरवसेसाई / अत्थाणी मज्झगतो, पेच्छइ कज्जाई जुवराया // यो नाम प्रातरुत्थाय पूर्वाणि प्रथमानि आवश्यकानि शरीरचिन्ता देवतार्चनादीनि निरवशेषाणि कृत्वा आस्थानिकामध्यगतः सन् कार्याणि प्रेक्षते चिन्तयति स युवराजः, महत्तरकलक्षणमाहगंभीरो मद्दवितो, कुसलो जाइ विणयसंपन्नो। जुवरलाए सहितो पेच्छइ कज्जाइं महत्तरओ // यो गम्भीरो लब्धबुद्धिमध्यभागो मार्दवितो मार्दवोपेतः सञ्जातं मार्दवमस्येति तारकादि दर्शनादितप्रत्ययः / कुशलः सकलनीतिशास्त्रदक्षो जातिविनयसम्पन्नो युवराजेन सहितः सन् प्रेक्षते कार्याणि राज्यकार्याणि समहत्तरक इति, अमात्यलक्षणमाहसजणवयं पुरवरं चिंतंतो अत्थइ नरवति च / ववहारनीतिकुशलो, अमच्चो एयारिसो अहवा॥ यो व्यवहारकुशलो नीतिकुशलश्च सन् सजनपदं पुरवरं नरपतिं च चिन्तयन्नवतिष्ठते स एतादृशो भवति अमात्यः / // 129 // For Private and Personal Use Only

Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276