Book Title: Vyavahar Sutra Pithika
Author(s): Malaygiri
Publisher: 

View full book text
Previous | Next

Page 261
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यव तृतीयो हारपत्रस्य विभागः। पीठिकानंतरः। // 130 // छंदाणुवत्ति तुझं मज्झंवीमंसणानिवे खलिणं / निसिगमण मरुगथालं धरेति भुजंति ता दोवि // ___तव वा पतिर्मम वा पतिच्छन्दोनुवर्तीति न विमर्शव्यतिरेकेण ज्ञातुं शक्यते ततो मीमांसा परीक्षाकर्तुमारब्धा / तत्र राजभायेंया नृपे खलीनमारोपितं / ततो निशि रात्रौ पुरोहितगृहे गमनं, ततो मरुको ब्राह्मणः पुरोहितः शिरसास्थालं धरति / तत्र द्वावपि भुञ्जाते। एष गाथाक्षरयोजना / भावार्थोऽनन्तरमेव कथितः / अथ कथममात्यो द्वावपि तो शिक्षितवान् तत आहपडिवेसिय रायाणो सोउमिणं परिभवेणहसिहिति / थीनिजितो पमत्तो वाविरजंपि पेलेजा // प्रातिवेशिका नाम सीमान्तरवर्तिनः प्रत्यर्थिनो राजान इदं श्रुत्वा परिभवेन परिभवोत्पादनबुद्धया हसिष्यन्ति / न केवलं हसिष्यन्ति किन्तु स्त्रीनिर्जितः प्रमत्त एष इति ज्ञात्वा राज्यमपि प्रेरयिष्यन्ति गृह्णीयरित्यर्थः॥ धित्तेसिं गामनगराण जेसि इत्थी पणायगा / तेया वि धिक्कया पुरिसा जे इत्थीण वसंगया // विग निन्दायां, तेषां ग्रामनगराणां येषां स्त्री प्रणायिका प्रकर्षेण स्वतन्त्रतया नायिका / अत्र धिम् गोगे द्वितीया प्राप्तावपि षष्ठीप्राकृतत्वात् / तथा तेऽपि पुरुषा धिक्कृता धिक्कार प्राप्तवन्तो ये स्त्रीणां वशमायत्ततां गताः / तथा"इत्थीतो बलवंजत्थ गामेसु नगरेसु वा / सो गाम नगरं वापि, खिप्पमेव विणस्सइं॥" __यत्र ग्रामेषुनगरेषु वा स्त्रियो बलवत्यः स ग्रामो नगरं वा क्षिप्रमेव विनश्यति / बहुवचनेनोपक्रम्योपसंहारो जातौ बहुवचनमेकवचनं च भवतीति ज्ञापनार्थः। एवमुक्ते राजा पुरोधा वा एवं मनसि सम्प्रधारयेत् यथा ' नास्माकं ग्रामेषु नगरेषु वा // 130 // For Private and Personal Use Only

Loading...

Page Navigation
1 ... 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276