Book Title: Vyavahar Sutra Pithika
Author(s): Malaygiri
Publisher: 

View full book text
Previous | Next

Page 265
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तृतीयो |विभाग। श्री व्यव-| हारसूत्रस्य पीठिका:नंतरः। // 132 // सणः सप्तदशो येषां तानि सणसप्तदशानि तानि चामूनि तद्यथा-शालिः 1 यवः 2 कोद्रवाः 3 वीहि 4 रालकः 5 तिला:६ मुद्गाः 7 माषा: चवला 6 चणकाः 10 / तुवरी 11 मसुरकः 12 कुलत्थाः 13 गोधूमाः 14 निष्पावा: | 15 अतसी 16 सणश्च 17 उक्तं च सालि जव कोइव वीहि रालगतिल मुग्ग मास चवल चणा / तुवरि मसूर कुलत्था गोहुमनिष्पाव अयसि सणा // सणसप्तदशानि मादिर्येषां तानि सणसप्तदशानि, तेषां धान्यानां कुम्भकोटी कोट्यो येषां भोजनार्थ विश्राणनार्थ गृहेषु सान्त ते एतादृशा भवन्ति नैयतिकाः, नियतिर्व्यवस्था तत्र नियुक्तास्तथा वा चरन्तीति (नै)नियतिकाः / उक्तं नियतिकस्वरूपम् / / अधुना रूपयक्षस्वरूपमाह भंभीय मासुरुक्खे माढरकोडिल दंडनीतिसु / अल्लंचपक्खगाही एरिसया रूवजक्खातो॥ भम्भ्यायामासु(शुद )वृक्षे माढरे नीतिशास्त्रे कौण्डिन्यप्रणीतासु च दण्डनीतिषु ये कुशला इति गम्यते / तथा न कस्यापि लञ्चामुत्कोचं गृहन्ति / नाप्यात्मीयोऽयमिति कृत्वा पर्व गृहन्ति ते एतादृशोऽलंचापचग्राहिणो रूपयक्षारूपेण | मूर्त्या यक्षा इव रूपयक्षाः मूर्तिमन्तो धर्मैकनिष्ठा देवा इत्यर्थः / उक्तो वणिग् दृष्टान्तः // साम्प्रतमुपनयनमाह| तत्थ न कप्पइ वासो गुणागरा जत्थ नस्थि पंच इमे / पायरिय उवज्झाए पवित्तथेरेय गीयत्थे॥ // 132 // For Private and Personal Use Only

Loading...

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272 273 274 275 276