Book Title: Vyavahar Sutra Pithika
Author(s): Malaygiri
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobalbirth.org Acharya Shri Kailassagarsur Gyarmandie तृतीयो विभाग। श्री व्यवहारपत्रस्य पीठिकाsनंतरः। // 128 // प्रत्याख्यानस्य देशनादौ, अपरः कुलकार्यादौ व्यग्र इति, अन्यस्य पञ्चमस्याप्यन्त्यावस्थाप्राप्तस्य आलोचनाया असंभवेन | | सशल्यस्य सतो जीवितघाते जीवितनाशे चरणव्याघातश्चरणगात्र शश्चरण,शे च शुभगतिविनाशः अत्र पर आह एवं होइ विरोहो, आलोयण परिणतो य सुद्धो उ। एगंतेण पमाणं परिणामो वि न खलु अम्हं॥ | / नन्वेवं सति परस्परविरोधस्तथाहि भवद्भिरिदानीमेवमुच्यते सशल्यस्य सतो जीवितनाशे चरणभ्रंशःप्राक् चैव मुक्तमदचालोचनेऽप्यालोचनापरिणामपरिणतः शुद्धइति ततो भवति परस्पर विरोधः, अत्र मूरिराह-एगंतणेत्यादि, न खल्वस्माकं स्व शक्ति निगृहनेन यथाशक्तिप्रवृत्तिविरहितः केवलपरिणामः एकान्तेन प्रमाणं तस्य परिणामाभासत्वात् , किन्तु सूत्रं प्रमाणी | कुवतो यथाशक्ति प्रवृत्तिसमन्वितः न चैकाद्यभावे गच्छे वसन् सूत्रमनुवर्तते / ततस्तस्य तात्विकपरिणाम एव नेति स शल्यस्य जीवितनाशे चरणनाशः / पुनरपि वक्तव्यानन्तरं विवक्षुः प्रश्नमुत्थापयतिचोयग किंवा कारण पंचण्ह सती तहिं न वसियव्वं / दिटतो वाणियए पिडिय अत्थे वसिउ कामो॥ चोदक आह-यत्र पश्चानां परिपूर्णानामसदभावस्तत्र न वस्तव्यमित्यत्र किंवा कारणं को नाम दोषः ? सूरिराह-अत्र अधिकृतार्थे वणिजा पिण्डितार्थेन वस्तुकामेन दृष्टान्तः उपमा, गाथायां सप्तमी तृतीयार्थे / इयमत्र भावना-कोऽपि वणिक् तेन प्रभृतोऽर्थः पिण्डितः / ततः सोऽचिन्तयत् / कुत्र मया वस्तव्यं यत्रैनमर्थ परिभुञ्जह (य) मिति ततस्तेन परिचिन्त्येदं निश्चिक्ये: // 128 // For Private and Personal Use Only

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276