Book Title: Vyavahar Sutra Pithika
Author(s): Malaygiri
Publisher:
View full book text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यान्यघस्तनानि सूत्राणि पार्श्वस्थादिगतानि वर्णितानि तान्येकतरलिङ्ग विजढे एकतरलिङ्गपरित्यागे तथाहि पार्श्वस्थादि सूत्राणि भावलिङ्गपरित्यागविषयाणि परपाषण्डप्रतिमासूत्रद्रव्यलिङ्गपरित्यागविषयमितिशब्दो हेतौ यतोऽधस्तनानि सूत्राण्यपरलिङ्गविषयाणि ततोऽयमन्य आरंभःसूत्रस्य भवत्युभय जढे इति उभयलिङ्गपरित्यागविषयः प्रस्तावायातत्वात् / एवमनेन सम्बन्धेनायातस्यास्य व्याख्या-भिक्षुर्गणादपक्रम्य निर्गत्य अवधावेत व्रतपर्यायादवाङ्मुखी पराङ्मुखो भूत्वा गृहस्थपर्याय प्रतिगच्छेत् ततो भावपरावृत्या सइच्छेत् द्वितीयमपि वारं तमेव गणमुपसम्पद्य विहर्तु नस्थिणमित्यादिणमिति खन्वर्थे निपातानामनेकार्थत्वात् नास्ति खलु तस्य कश्चिदपि च्छेदः परिहारो वा / किं सर्वथा न किमपि नेत्याह-नान्यत्र एकस्याः शैक्षिकोपस्थापनायाः / किमुक्तं भवत्येका शैक्षिकोपस्थापनिका भवति मूलं भवतीत्यर्थः / एष सूत्रसंक्षेपार्थः साम्प्रतमेतदेव सूत्र व्याचिख्यासुरपक्रम्येत्यवधावेदिति भेदपर्यायैाख्यानयतिनिग्गमणमवक्कमणं निस्सरणपलायणं च एगट्ठा; लुटण लोहण पलोहण उठाणं चेव एगट्रा॥ निर्गमनमपक्रमणं निस्सरणं पलायनमित्येकार्थाः। लोटनं लुठनं प्रलोटनमवधावनमिति चैकार्थः / तत्रप्रलोटनमिति लुटविलोटने इत्यस्यैव प्रपूर्वस्य पर्यायशब्दैरप्यधिकृत शब्दार्थप्रतीतिरुपजायते / तत्वभेदपर्यायैाख्येति वचनमप्यस्ति ततस्तदुपन्यास इति अथ कैः कारणैरवधावनं कुर्यादित्यवधानकारणान्याहविसओदएणं अहिगरणतो वचइतोव दुक्खसेज्जाए / इह लिंगस्स विवेगं करेज पच्चक्ख परोक्खं // For Private and Personal Use Only

Page Navigation
1 ... 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276