Book Title: Vyavahar Sutra Pithika
Author(s): Malaygiri
Publisher: 

View full book text
Previous | Next

Page 252
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मडंबस्स वा पट्टणस्स वा दोणमुहस्त वा आसमस्स वा संवाहस्स वा संनिवेसस्स वा पाईणाभिमुहे वा उदीणाभिमुहे वा करयल-परिग्गहियंसि सिरसावत्तं मत्थए अजलिं कडु एवं वएजाः-' एवइया मे श्रवराहा, एवइ खुत्तो अहं अवरद्धो, ' अरहन्ताणं सिद्धाणं अन्तिए पालोएज्जा जाव पडि. वज्जेज्जासि–त्ति बेमि। सूत्रं जे भिक्खूय अन्नयर अकिञ्चट्ठाणं सेवित्ता' इत्यादि / अथास्य सूत्रस्य का सम्बन्ध उच्यते| अइयारे खलु नियमेण विगडणा एस सुत्तसंबंधो। किंचि न तेणा चिन्नं दोन्न वि लिंगा जढा जेण॥ इह अनन्तरसूत्रेऽतीचार उक्तः / कोऽसावतीचार इति चेदत आह-किं चेत्यादि किं वा न तेनाचीर्ण येन द्वेपि द्रव्य| भावरूपे लिङ्गे परित्यक्ते सर्वत एव तस्यातीचार इति भावः / अतीचारे च सति खलु नियमेनविकटना आलोचना भवति तदा दातव्या / तत आलोचनाप्रतिपादनार्थमेव सूत्रारंभ इति सूत्रसम्बन्धः प्रकारान्तरेण सूत्र सम्बन्धमाह अहवा हेट्ठाणंतरसुत्ते पालोयणा भवे नियमा। इहमवि जं निमित्तं उल्लट्टो तस्स कायव्वो // अथवेति प्रकारान्तरे अधस्तनानन्तरसूत्रे द्रव्यभावलिङ्गपरित्यागः कृतस्तबिमित्ता नियमाद्भवत्यालोचना अन्यथा शेक्षिकोपस्थापनाया अयोगादिति प्रतिपादितं / इहापि यनिमित्तमकृत्यं प्रतिसेवितं तस्यापवर्तः प्रत्यावत्तेः कर्तव्यः / स चा For Private and Personal Use Only

Loading...

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276