Book Title: Vyavahar Sutra Pithika
Author(s): Malaygiri
Publisher: 

View full book text
Previous | Next

Page 251
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir विभाग: श्री व्यवहारसूत्रस्य पीठिकाsनंतरः। // 125 // भई चोरयिष्यामीति मति सन्धाय यः खलु मुद्रा स्फटयात स यद्याप तदानामारचकैर्गृहीतत्वादिना कारणेन न किश्चिदपहृतवान् तथापि तत्परिणामोपेतत्वादहृतेऽपि स चौरो भवति / एवमेव अनेनैव प्रकारेण इममपि पश्यामः प्रचारित्रपरिणामोपेतत्वेना चारित्रादुपस्थापनायोग्यं पश्याम इत्यर्थः॥ भिक्खू य अन्नयरं अकिच्चट्ठाणं सेवित्ता इछेजा पालोएत्तए जत्थेव अप्पणो पायरियउवज्झाए पासेजा, तस्सन्तियं आलोएजा पडिक्कमेज्जा निन्देजा गरहेजा विउद्देजा विसोहेज्जा बकरयाण अब्भुठेजा अहारिहं तवोकम्मं पायच्छित्तं पडिवज्जेज्जा।नो चेव अप्पणो पायरियउवज्झाए पासेज्जा, जत्थेव संभोइयं साहम्मियं पासेज्जा बहुस्सुयं बब्भागमं तस्तन्तियं पालोएज्जा जाव पडिवज्जेजा।नो चेव संभोइयं साहम्मियं, जत्थेव अन्नसंभोइयं साहम्मियं पासेज्जा बहस्सुयं बब्भागम, | तस्सन्तियं आलोएज्जा जाव पडिवज्जेज्जा / नो चेव अन्नसंभोइयं, जत्थेव सारूवियं पासेज्जा बहु स्पुयं बब्भागमं तस्मन्तियं आलोएजा जावपडिवज्जेजा / नो चेव गं सारूवियं, जत्थेव सम्मं1 भावियाई चेइआई पासेज्जा, तेसन्तिए आलोएजा जाव पडिवज्जेज्जा / नो चेव सम्मं-भावियाई, चेइआई बहिया गामस्स वा नगरस्त वा निगमस्त वा रायहाणीए वा खेडस्स वा कबडस्स वा For Private and Personal Use Only

Loading...

Page Navigation
1 ... 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276