Book Title: Vyavahar Sutra Pithika
Author(s): Malaygiri
Publisher: 

View full book text
Previous | Next

Page 238
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kalassagarsuri Gyanmandie यदुक्तं ' गुरुसम्मुखो वलते' इति तत् सविशेष विवृणोति / जह उ बइलो बलवं भंजति समिलं तु सोवि एमेव / गुरुवयणं अकरेंतो वलाइ कुणतीच उस्सोढुं॥ यथा बलवान् बलीवर्दः प्रेरितः सन् दुःशीलतया संमुखं ब्यावर्तमानः समिला भनक्ति / एवमेव अनेनैव प्रकारेण सोऽप्यवसनो गुरुवचनमकुर्वन् सम्मुखो बलते न पुनःकरोति, ततः कार्यकरो वा उत्साह्य उतशब्दोऽवनिषेधार्थे असोढा इत्यर्थः। किमुक्तं भवति ? गुरुसंमुखं किञ्चिदनिष्टमुक्त्वा रुपन् करोतीति उक्तो देशतोऽवसन्नः / सर्वतोऽवसनमाहउउबद्धपीढफलगं ओसन्नं संजयं वियाणाहि / ठवियगरइयगभोइ एमेया पडिवत्तितो // यः पक्षस्याभ्यन्तरे पीढफलकादीनां बन्धनानि मुक्त्वा प्रत्युपेक्षणां न करोति यो वा नित्यावस्तृसंस्तारकः सोऽबद्धपीठफलकः तं संयतं सर्वतोऽवसन विजानीहि / तथा यः स्थापितकभोजी स्थापनादोषदुष्टप्राभृतिका भोजी रचितकं नाम काश्यपात्रादिषुपटादिषु वा यदशनादिदेयबुद्ध्या वैविक्क्येन स्थापितं तद्भुते इत्येवं शीलो रचितकभोजी, तमपि सर्वतोऽवसत्रं जानीहि / एवममुना प्रकारेण एताः सर्वतोऽवसन्नविषये प्रतिपत्तयो वेदितव्याः / अधुना प्रायश्चित्तविधिमाह-- सामायारी वितहं श्रोसन्नो जं च पावए जत्थ / संसत्तो च अलंदो नडरूवी एलगो चेव // सामाचारी ज्ञानादि सामाचारी 'काले विणए' इत्यादि रूपां यदि वा सूत्रमण्डल्यर्थ मण्डल्यादिगतां सामाचारी वितथा कुर्वन् यथास्थाने यत् प्रायश्चित्वं प्रामोति, तत्र तस्य स्वस्थाननिष्पनं प्रायश्चित्चमिति गतमवसमसूत्रम् / सम्प्रति For Private and Personal use only

Loading...

Page Navigation
1 ... 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276