Book Title: Vyavahar Sutra Pithika
Author(s): Malaygiri
Publisher: 

View full book text
Previous | Next

Page 242
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyarmandie | दिपरलिङ्गकरणे चत्वारो गुरुकाः, / अद्धंसेत्ति अर्धमंसे स्कन्धे दिगम्बर इव यदि वस्त्रस्य करोति तदापि चत्वारो गुरुकाः,।। 'पट्टत्ति यदि गृहस्थ इव कटिपट्टकं बध्नाति तदापि चत्वारो गुरुका:, / लिंगदुवे इति लिङ्गद्विकं गृहिलिङ्गं परपापण्डलिङ्गं च तस्मिन् गृहि लिङ्गे परपाखण्डलिङ्गे च कन्दर्पतः परिगृह्यमाणे प्रत्येकं प्रायश्चित्तं मूलम् / सम्प्रति कालक्खेवो गमणं वा इत्येतद्व्याख्यानार्थमाहअसिवादिकारणेहिं रायदुद्वेवि होज परलिंगं / कालक्खेवनिमित्तं पालवणठ्ठावगमणट्ठा // अशिवं देवताकृत उपद्रवः, आदिशब्दादवमौदर्यादि परिग्रहस्तेषु अशिवादिषु कारणेषु गाथायां तृतीया सप्तम्यर्थे प्राकतत्वात् तथाद्वेषणं द्विष्टं राझिद्विष्टं राजद्विष्टं राज्ञःप्रद्वेष इत्यर्थः। तसिन् वा सति परलिङ्गं ग्राह्यं भवेत् / किमर्थमिति चेदत आह कालेत्यादि यावत्सार्थो लभ्यते तावत् खलु परलिङ्गग्रहणेन कालक्षेपः क्रियतामित्येवं कालक्षेपनिमित्तमथवा न शक्यः खलु सहसा विषयः परित्यक्तुमिति यावद्राज्ञः प्रज्ञापना क्रियते तावद्ाह्यं परलिङ्गमिति प्रज्ञापनार्थ यदि अशिवादिकारणेषु समुपस्थितेप्वनार्यदेशमध्ये गमनमुपजातं तच्चानार्यदेशमध्येन गमनं न परलिङ्गग्रहणमृते शक्यते कर्तुमिति गमनार्थ वा परलिङ्गग्रहणं / अथ कस्य परलिङ्गग्राह्यमित्याशङ्कय भिक्खुगादी इत्येतद्व्याख्यानयति / जंजस्य अच्चियं तस्स पूयणिजं तमास्सिया लिंगं / खीरादिलद्धिजुत्ता गमति तं छन्नसामत्था // यत् भिक्षुकादिगतं लिङ्गं यस्य राज्ञोऽर्चित भावेक्तप्रत्ययो मान्य मित्यर्थः / तत्रार्थितमपि नावश्यं कस्याप्यनतिक्रमणीयं For Private and Personal use only

Loading...

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276